| |
|

This overlay will guide you through the buttons:

अयं ते योनिर्ऋत्वियो यतो जातो अरोचथाः ।तं जानन्न् अग्न आ रोहाधा नो वर्धय रयिम् ॥१॥
ayaṃ te yonirṛtviyo yato jāto arocathāḥ .taṃ jānann agna ā rohādhā no vardhaya rayim ..1..

अग्ने अछा वदेह नः प्रत्यङ्नः सुमना भव ।प्र णो यच्छ विशां पते धनदा असि नस्त्वम् ॥२॥
agne achā vadeha naḥ pratyaṅnaḥ sumanā bhava .pra ṇo yaccha viśāṃ pate dhanadā asi nastvam ..2..

प्र णो यच्छत्वर्यमा प्र भगः प्र बृहस्पतिः ।प्र देवीः प्रोत सूनृता रयिं देवी दधातु मे ॥३॥
pra ṇo yacchatvaryamā pra bhagaḥ pra bṛhaspatiḥ .pra devīḥ prota sūnṛtā rayiṃ devī dadhātu me ..3..

सोमं राजानमवसेऽग्निं गीर्भिर्हवामहे ।आदित्यं विष्णुं सूर्यं ब्रह्माणं च बृहस्पतिम् ॥४॥
somaṃ rājānamavase'gniṃ gīrbhirhavāmahe .ādityaṃ viṣṇuṃ sūryaṃ brahmāṇaṃ ca bṛhaspatim ..4..

त्वं नो अग्ने अग्निभिर्ब्रह्म यज्ञं वर्धय ।त्वं नो देव दातवे रयिं दानाय चोदय ॥५॥
tvaṃ no agne agnibhirbrahma yajñaṃ vardhaya .tvaṃ no deva dātave rayiṃ dānāya codaya ..5..

इन्द्रवायू उभाविह सुहवेह हवामहे ।यथा नः सर्व इज्जनः संगत्यां सुमना असद्दानकामश्च नो भुवत्॥६॥
indravāyū ubhāviha suhaveha havāmahe .yathā naḥ sarva ijjanaḥ saṃgatyāṃ sumanā asaddānakāmaśca no bhuvat..6..

अर्यमणं बृहस्पतिमिन्द्रं दानाय चोदय ।वातं विष्णुं सरस्वतीं सवितारं च वाजिनम् ॥७॥
aryamaṇaṃ bṛhaspatimindraṃ dānāya codaya .vātaṃ viṣṇuṃ sarasvatīṃ savitāraṃ ca vājinam ..7..

वाजस्य नु प्रसवे सं बभूविमेमा च विश्वा भुवनानि अन्तः ।उतादित्सन्तं दापयतु प्रजानन् रयिं च नः सर्ववीरं नि यच्छ ॥८॥
vājasya nu prasave saṃ babhūvimemā ca viśvā bhuvanāni antaḥ .utāditsantaṃ dāpayatu prajānan rayiṃ ca naḥ sarvavīraṃ ni yaccha ..8..

दुह्रां मे पञ्च प्रदिषो दुह्रामुर्वीर्यथाबलम् ।प्रापेयं सर्वा आकूतीर्मनसा हृदयेन च ॥९॥
duhrāṃ me pañca pradiṣo duhrāmurvīryathābalam .prāpeyaṃ sarvā ākūtīrmanasā hṛdayena ca ..9..

गोसनिं वाचमुदेयं वर्चसा माभ्युदिहि ।आ रुन्धां सर्वतो वायुस्त्वष्टा पोषं दधातु मे ॥१०॥
gosaniṃ vācamudeyaṃ varcasā mābhyudihi .ā rundhāṃ sarvato vāyustvaṣṭā poṣaṃ dadhātu me ..10..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In