Atharva Veda

Mandala 21

Sukta 21


This overlay will guide you through the buttons:

संस्कृत्म
A English

ये अग्नयो अप्स्वन्तर्ये वृत्रे ये पुरुषे ये अश्मसु ।य आविवेशोषधीर्यो वनस्पतींस्तेभ्यो अग्निभ्यो हुतमस्त्वेतत्॥१॥
ye agnayo apsvantarye vṛtre ye puruṣe ye aśmasu |ya āviveśoṣadhīryo vanaspatīṃstebhyo agnibhyo hutamastvetat||1||

Mandala : 3

Sukta : 21

Suktam :   1



यः सोमे अन्तर्यो गोष्वन्तर्य आविष्टो वयःसु यो मृगेषु ।य आविवेश द्विपदो यस्चतुष्पदस्तेभ्यो अग्निभ्यो हुतमस्त्वेतत्॥२॥
yaḥ some antaryo goṣvantarya āviṣṭo vayaḥsu yo mṛgeṣu |ya āviveśa dvipado yascatuṣpadastebhyo agnibhyo hutamastvetat||2||

Mandala : 3

Sukta : 21

Suktam :   2



य इन्द्रेण सरथं याति देवो वैश्वानर उत विश्वदाव्यः ।यं जोहवीमि पृतनासु सासहिं तेभ्यो अग्निभ्यो हुतमस्त्वेतत्॥३॥
ya indreṇa sarathaṃ yāti devo vaiśvānara uta viśvadāvyaḥ |yaṃ johavīmi pṛtanāsu sāsahiṃ tebhyo agnibhyo hutamastvetat||3||

Mandala : 3

Sukta : 21

Suktam :   3



यो देवो विश्वाद्यमु काममाहुर्यं दातारं प्रतिगृह्णन्तमाहुः ।यो धीरः शक्रः परिभूरदाभ्यस्तेभ्यो अग्निभ्यो हुतमस्त्वेतत्॥४॥
yo devo viśvādyamu kāmamāhuryaṃ dātāraṃ pratigṛhṇantamāhuḥ |yo dhīraḥ śakraḥ paribhūradābhyastebhyo agnibhyo hutamastvetat||4||

Mandala : 3

Sukta : 21

Suktam :   4



यं त्वा होतारं मनसाभि संविदुस्त्रयोदश भौवनाः पञ्च मानवाः ।वर्चोधसे यशसे सूनृतावते तेभ्यो अग्निभ्यो हुतमस्त्वेतत्॥५॥
yaṃ tvā hotāraṃ manasābhi saṃvidustrayodaśa bhauvanāḥ pañca mānavāḥ |varcodhase yaśase sūnṛtāvate tebhyo agnibhyo hutamastvetat||5||

Mandala : 3

Sukta : 21

Suktam :   5



उक्षान्नाय वशान्नाय सोमपृष्ठाय वेधसे ।वैश्वानरज्येष्ठेभ्यस्तेभ्यो अग्निभ्यो हुतमस्त्वेतत्॥६॥
ukṣānnāya vaśānnāya somapṛṣṭhāya vedhase |vaiśvānarajyeṣṭhebhyastebhyo agnibhyo hutamastvetat||6||

Mandala : 3

Sukta : 21

Suktam :   6



दिवं पृथिवीमन्वन्तरिक्षं ये विद्युतमनुसंचरन्ति ।ये दिक्ष्वन्तर्ये वाते अन्तस्तेभ्यो अग्निभ्यो हुतमस्त्वेतत्॥७॥
divaṃ pṛthivīmanvantarikṣaṃ ye vidyutamanusaṃcaranti |ye dikṣvantarye vāte antastebhyo agnibhyo hutamastvetat||7||

Mandala : 3

Sukta : 21

Suktam :   7



हिरण्यपाणिं सवितारमिन्द्रं बृहस्पतिं वरुणं मित्रमग्निम् ।विश्वान् देवान् अङ्गिरसो हवामहे इमं क्रव्यादं शमयन्त्वग्निम् ॥८॥
hiraṇyapāṇiṃ savitāramindraṃ bṛhaspatiṃ varuṇaṃ mitramagnim |viśvān devān aṅgiraso havāmahe imaṃ kravyādaṃ śamayantvagnim ||8||

Mandala : 3

Sukta : 21

Suktam :   8



शान्तो अग्निः क्रव्याच्छान्तः पुरुषरेषणः ।अथो यो विश्वदाव्यस्तं क्रव्यादमशीशमम् ॥९॥
śānto agniḥ kravyācchāntaḥ puruṣareṣaṇaḥ |atho yo viśvadāvyastaṃ kravyādamaśīśamam ||9||

Mandala : 3

Sukta : 21

Suktam :   9



ये पर्वताः सोमपृष्ठा आप उत्तानशीवरीः ।वातः पर्जन्य आदग्निस्ते क्रव्यादमशीशमन् ॥१०॥
ye parvatāḥ somapṛṣṭhā āpa uttānaśīvarīḥ |vātaḥ parjanya ādagniste kravyādamaśīśaman ||10||

Mandala : 3

Sukta : 21

Suktam :   10


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In