| |
|

This overlay will guide you through the buttons:

ये अग्नयो अप्स्वन्तर्ये वृत्रे ये पुरुषे ये अश्मसु ।य आविवेशोषधीर्यो वनस्पतींस्तेभ्यो अग्निभ्यो हुतमस्त्वेतत्॥१॥
ye agnayo apsvantarye vṛtre ye puruṣe ye aśmasu .ya āviveśoṣadhīryo vanaspatīṃstebhyo agnibhyo hutamastvetat..1..

यः सोमे अन्तर्यो गोष्वन्तर्य आविष्टो वयःसु यो मृगेषु ।य आविवेश द्विपदो यस्चतुष्पदस्तेभ्यो अग्निभ्यो हुतमस्त्वेतत्॥२॥
yaḥ some antaryo goṣvantarya āviṣṭo vayaḥsu yo mṛgeṣu .ya āviveśa dvipado yascatuṣpadastebhyo agnibhyo hutamastvetat..2..

य इन्द्रेण सरथं याति देवो वैश्वानर उत विश्वदाव्यः ।यं जोहवीमि पृतनासु सासहिं तेभ्यो अग्निभ्यो हुतमस्त्वेतत्॥३॥
ya indreṇa sarathaṃ yāti devo vaiśvānara uta viśvadāvyaḥ .yaṃ johavīmi pṛtanāsu sāsahiṃ tebhyo agnibhyo hutamastvetat..3..

यो देवो विश्वाद्यमु काममाहुर्यं दातारं प्रतिगृह्णन्तमाहुः ।यो धीरः शक्रः परिभूरदाभ्यस्तेभ्यो अग्निभ्यो हुतमस्त्वेतत्॥४॥
yo devo viśvādyamu kāmamāhuryaṃ dātāraṃ pratigṛhṇantamāhuḥ .yo dhīraḥ śakraḥ paribhūradābhyastebhyo agnibhyo hutamastvetat..4..

यं त्वा होतारं मनसाभि संविदुस्त्रयोदश भौवनाः पञ्च मानवाः ।वर्चोधसे यशसे सूनृतावते तेभ्यो अग्निभ्यो हुतमस्त्वेतत्॥५॥
yaṃ tvā hotāraṃ manasābhi saṃvidustrayodaśa bhauvanāḥ pañca mānavāḥ .varcodhase yaśase sūnṛtāvate tebhyo agnibhyo hutamastvetat..5..

उक्षान्नाय वशान्नाय सोमपृष्ठाय वेधसे ।वैश्वानरज्येष्ठेभ्यस्तेभ्यो अग्निभ्यो हुतमस्त्वेतत्॥६॥
ukṣānnāya vaśānnāya somapṛṣṭhāya vedhase .vaiśvānarajyeṣṭhebhyastebhyo agnibhyo hutamastvetat..6..

दिवं पृथिवीमन्वन्तरिक्षं ये विद्युतमनुसंचरन्ति ।ये दिक्ष्वन्तर्ये वाते अन्तस्तेभ्यो अग्निभ्यो हुतमस्त्वेतत्॥७॥
divaṃ pṛthivīmanvantarikṣaṃ ye vidyutamanusaṃcaranti .ye dikṣvantarye vāte antastebhyo agnibhyo hutamastvetat..7..

हिरण्यपाणिं सवितारमिन्द्रं बृहस्पतिं वरुणं मित्रमग्निम् ।विश्वान् देवान् अङ्गिरसो हवामहे इमं क्रव्यादं शमयन्त्वग्निम् ॥८॥
hiraṇyapāṇiṃ savitāramindraṃ bṛhaspatiṃ varuṇaṃ mitramagnim .viśvān devān aṅgiraso havāmahe imaṃ kravyādaṃ śamayantvagnim ..8..

शान्तो अग्निः क्रव्याच्छान्तः पुरुषरेषणः ।अथो यो विश्वदाव्यस्तं क्रव्यादमशीशमम् ॥९॥
śānto agniḥ kravyācchāntaḥ puruṣareṣaṇaḥ .atho yo viśvadāvyastaṃ kravyādamaśīśamam ..9..

ये पर्वताः सोमपृष्ठा आप उत्तानशीवरीः ।वातः पर्जन्य आदग्निस्ते क्रव्यादमशीशमन् ॥१०॥
ye parvatāḥ somapṛṣṭhā āpa uttānaśīvarīḥ .vātaḥ parjanya ādagniste kravyādamaśīśaman ..10..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In