| |
|

This overlay will guide you through the buttons:

हस्तिवर्चसं प्रथतां बृहद्यशो अदित्या यत्तन्वः संबभूव ।तत्सर्वे समदुर्मह्यमेतद्विश्वे देवा अदितिः सजोषाः ॥१॥
hastivarcasaṃ prathatāṃ bṛhadyaśo adityā yattanvaḥ saṃbabhūva .tatsarve samadurmahyametadviśve devā aditiḥ sajoṣāḥ ..1..

मित्रश्च वरुणश्चेन्द्रो रुद्रश्च चेततु ।देवासो विश्वधायसस्ते माञ्जन्तु वर्चसा ॥२॥
mitraśca varuṇaścendro rudraśca cetatu .devāso viśvadhāyasaste māñjantu varcasā ..2..

येन हस्ती वर्चसा संबभूव येन राजा मनुष्येस्वप्स्वन्तः ।येन देवा देवतामग्र आयन् तेन मामद्य वर्चसाग्ने वर्चस्विनं कृणु ॥३॥
yena hastī varcasā saṃbabhūva yena rājā manuṣyesvapsvantaḥ .yena devā devatāmagra āyan tena māmadya varcasāgne varcasvinaṃ kṛṇu ..3..

यत्ते वर्चो जातवेदो बृहद्भवत्याहुतेः ।यावत्सूर्यस्य वर्च आसुरस्य च हस्तिनः ।तावन् मे अश्विना वर्च आ धत्तां पुष्करस्रजा ॥४॥
yatte varco jātavedo bṛhadbhavatyāhuteḥ .yāvatsūryasya varca āsurasya ca hastinaḥ .tāvan me aśvinā varca ā dhattāṃ puṣkarasrajā ..4..

यावच्चतस्रः प्रदिशश्चक्षुर्यावत्समश्नुते ।तावत्समैत्विन्द्रियं मयि तद्धस्तिवर्चसम् ॥५॥
yāvaccatasraḥ pradiśaścakṣuryāvatsamaśnute .tāvatsamaitvindriyaṃ mayi taddhastivarcasam ..5..

हस्ती मृगाणां सुषदामतिष्ठावान् बभूव हि ।तस्य भगेन वर्चसाभि षिञ्चामि मामहम् ॥६॥
hastī mṛgāṇāṃ suṣadāmatiṣṭhāvān babhūva hi .tasya bhagena varcasābhi ṣiñcāmi māmaham ..6..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In