Atharva Veda

Mandala 22

Sukta 22


This overlay will guide you through the buttons:

संस्कृत्म
A English

हस्तिवर्चसं प्रथतां बृहद्यशो अदित्या यत्तन्वः संबभूव ।तत्सर्वे समदुर्मह्यमेतद्विश्वे देवा अदितिः सजोषाः ॥१॥
hastivarcasaṃ prathatāṃ bṛhadyaśo adityā yattanvaḥ saṃbabhūva |tatsarve samadurmahyametadviśve devā aditiḥ sajoṣāḥ ||1||

Mandala : 3

Sukta : 22

Suktam :   1



मित्रश्च वरुणश्चेन्द्रो रुद्रश्च चेततु ।देवासो विश्वधायसस्ते माञ्जन्तु वर्चसा ॥२॥
mitraśca varuṇaścendro rudraśca cetatu |devāso viśvadhāyasaste māñjantu varcasā ||2||

Mandala : 3

Sukta : 22

Suktam :   2



येन हस्ती वर्चसा संबभूव येन राजा मनुष्येस्वप्स्वन्तः ।येन देवा देवतामग्र आयन् तेन मामद्य वर्चसाग्ने वर्चस्विनं कृणु ॥३॥
yena hastī varcasā saṃbabhūva yena rājā manuṣyesvapsvantaḥ |yena devā devatāmagra āyan tena māmadya varcasāgne varcasvinaṃ kṛṇu ||3||

Mandala : 3

Sukta : 22

Suktam :   3



यत्ते वर्चो जातवेदो बृहद्भवत्याहुतेः ।यावत्सूर्यस्य वर्च आसुरस्य च हस्तिनः ।तावन् मे अश्विना वर्च आ धत्तां पुष्करस्रजा ॥४॥
yatte varco jātavedo bṛhadbhavatyāhuteḥ |yāvatsūryasya varca āsurasya ca hastinaḥ |tāvan me aśvinā varca ā dhattāṃ puṣkarasrajā ||4||

Mandala : 3

Sukta : 22

Suktam :   4



यावच्चतस्रः प्रदिशश्चक्षुर्यावत्समश्नुते ।तावत्समैत्विन्द्रियं मयि तद्धस्तिवर्चसम् ॥५॥
yāvaccatasraḥ pradiśaścakṣuryāvatsamaśnute |tāvatsamaitvindriyaṃ mayi taddhastivarcasam ||5||

Mandala : 3

Sukta : 22

Suktam :   5



हस्ती मृगाणां सुषदामतिष्ठावान् बभूव हि ।तस्य भगेन वर्चसाभि षिञ्चामि मामहम् ॥६॥
hastī mṛgāṇāṃ suṣadāmatiṣṭhāvān babhūva hi |tasya bhagena varcasābhi ṣiñcāmi māmaham ||6||

Mandala : 3

Sukta : 22

Suktam :   6


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In