Atharva Veda

Mandala 23

Sukta 23


This overlay will guide you through the buttons:

संस्कृत्म
A English

येन वेहद्बभूविथ नाशयामसि तत्त्वत्।इदं तदन्यत्र त्वदप दूरे नि दध्मसि ॥१॥
yena vehadbabhūvitha nāśayāmasi tattvat|idaṃ tadanyatra tvadapa dūre ni dadhmasi ||1||

Mandala : 3

Sukta : 23

Suktam :   1



आ ते योनिं गर्भ एतु पुमान् बाण इवेषुधिम् ।आ वीरोऽत्र जायतां पुत्रस्ते दशमास्यः ॥२॥
ā te yoniṃ garbha etu pumān bāṇa iveṣudhim |ā vīro'tra jāyatāṃ putraste daśamāsyaḥ ||2||

Mandala : 3

Sukta : 23

Suktam :   2



पुमांसं पुत्रं जनय तं पुमान् अनु जायताम् ।भवासि पुत्राणां माता जातानां जनयाश्च यान् ॥३॥
pumāṃsaṃ putraṃ janaya taṃ pumān anu jāyatām |bhavāsi putrāṇāṃ mātā jātānāṃ janayāśca yān ||3||

Mandala : 3

Sukta : 23

Suktam :   3



यानि बद्राणि बीजान्यृषभा जनयन्ति च ।तैस्त्वं पुत्रं विन्दस्व सा प्रसूर्धेनुका भव ॥४॥
yāni badrāṇi bījānyṛṣabhā janayanti ca |taistvaṃ putraṃ vindasva sā prasūrdhenukā bhava ||4||

Mandala : 3

Sukta : 23

Suktam :   4



कृणोमि ते प्राजापत्यमा योनिं गर्भ एतु ते ।विन्दस्व त्वं पुत्रं नारि यस्तुभ्यं शमसच्छमु तस्मै त्वं भव ॥५॥
kṛṇomi te prājāpatyamā yoniṃ garbha etu te |vindasva tvaṃ putraṃ nāri yastubhyaṃ śamasacchamu tasmai tvaṃ bhava ||5||

Mandala : 3

Sukta : 23

Suktam :   5



यासां द्यौः पिता पृथिवी माता समुद्रो मूलं वीरुधां बभूव ।तास्त्वा पुत्रविद्याय दैवीः प्रावन्त्वोषधयः ॥६॥
yāsāṃ dyauḥ pitā pṛthivī mātā samudro mūlaṃ vīrudhāṃ babhūva |tāstvā putravidyāya daivīḥ prāvantvoṣadhayaḥ ||6||

Mandala : 3

Sukta : 23

Suktam :   6


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In