| |
|

This overlay will guide you through the buttons:

येन वेहद्बभूविथ नाशयामसि तत्त्वत्।इदं तदन्यत्र त्वदप दूरे नि दध्मसि ॥१॥
yena vehadbabhūvitha nāśayāmasi tattvat.idaṃ tadanyatra tvadapa dūre ni dadhmasi ..1..

आ ते योनिं गर्भ एतु पुमान् बाण इवेषुधिम् ।आ वीरोऽत्र जायतां पुत्रस्ते दशमास्यः ॥२॥
ā te yoniṃ garbha etu pumān bāṇa iveṣudhim .ā vīro'tra jāyatāṃ putraste daśamāsyaḥ ..2..

पुमांसं पुत्रं जनय तं पुमान् अनु जायताम् ।भवासि पुत्राणां माता जातानां जनयाश्च यान् ॥३॥
pumāṃsaṃ putraṃ janaya taṃ pumān anu jāyatām .bhavāsi putrāṇāṃ mātā jātānāṃ janayāśca yān ..3..

यानि बद्राणि बीजान्यृषभा जनयन्ति च ।तैस्त्वं पुत्रं विन्दस्व सा प्रसूर्धेनुका भव ॥४॥
yāni badrāṇi bījānyṛṣabhā janayanti ca .taistvaṃ putraṃ vindasva sā prasūrdhenukā bhava ..4..

कृणोमि ते प्राजापत्यमा योनिं गर्भ एतु ते ।विन्दस्व त्वं पुत्रं नारि यस्तुभ्यं शमसच्छमु तस्मै त्वं भव ॥५॥
kṛṇomi te prājāpatyamā yoniṃ garbha etu te .vindasva tvaṃ putraṃ nāri yastubhyaṃ śamasacchamu tasmai tvaṃ bhava ..5..

यासां द्यौः पिता पृथिवी माता समुद्रो मूलं वीरुधां बभूव ।तास्त्वा पुत्रविद्याय दैवीः प्रावन्त्वोषधयः ॥६॥
yāsāṃ dyauḥ pitā pṛthivī mātā samudro mūlaṃ vīrudhāṃ babhūva .tāstvā putravidyāya daivīḥ prāvantvoṣadhayaḥ ..6..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In