| |
|

This overlay will guide you through the buttons:

उत्तुदस्त्वोत्तुदतु मा धृथाः शयने स्वे ।इषुः कामस्य या भीमा तया विध्यामि त्वा हृदि ॥१॥
uttudastvottudatu mā dhṛthāḥ śayane sve .iṣuḥ kāmasya yā bhīmā tayā vidhyāmi tvā hṛdi ..1..

आधीपर्णां कामशल्यामिषुं संकल्पकुल्मलाम् ।तां सुसंनतां कृत्वा कामो विध्यतु त्वा हृदि ॥२॥
ādhīparṇāṃ kāmaśalyāmiṣuṃ saṃkalpakulmalām .tāṃ susaṃnatāṃ kṛtvā kāmo vidhyatu tvā hṛdi ..2..

या प्लीहानं शोषयति कामस्येषुः सुसंनता ।प्राचीनपक्षा व्योषा तया विध्यामि त्वा हृदि ॥३॥
yā plīhānaṃ śoṣayati kāmasyeṣuḥ susaṃnatā .prācīnapakṣā vyoṣā tayā vidhyāmi tvā hṛdi ..3..

शुचा विद्धा व्योषया शुष्कास्याभि सर्प मा ।मृदुर्निमन्युः केवली प्रियवादिन्यनुव्रता ॥४॥
śucā viddhā vyoṣayā śuṣkāsyābhi sarpa mā .mṛdurnimanyuḥ kevalī priyavādinyanuvratā ..4..

आजामि त्वाजन्या परि मातुरथो पितुः ।यथा मम क्रतावसो मम चित्तमुपायसि ॥५॥
ājāmi tvājanyā pari māturatho pituḥ .yathā mama kratāvaso mama cittamupāyasi ..5..

व्यस्यै मित्रावरुणौ हृदश्चित्तान्यस्यतम् ।अथैनामक्रतुं कृत्वा ममैव कृणुतं वशे ॥६॥
vyasyai mitrāvaruṇau hṛdaścittānyasyatam .athaināmakratuṃ kṛtvā mamaiva kṛṇutaṃ vaśe ..6..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In