Atharva Veda

Mandala 25

Sukta 25


This overlay will guide you through the buttons:

संस्कृत्म
A English

उत्तुदस्त्वोत्तुदतु मा धृथाः शयने स्वे ।इषुः कामस्य या भीमा तया विध्यामि त्वा हृदि ॥१॥
uttudastvottudatu mā dhṛthāḥ śayane sve |iṣuḥ kāmasya yā bhīmā tayā vidhyāmi tvā hṛdi ||1||

Mandala : 3

Sukta : 25

Suktam :   1



आधीपर्णां कामशल्यामिषुं संकल्पकुल्मलाम् ।तां सुसंनतां कृत्वा कामो विध्यतु त्वा हृदि ॥२॥
ādhīparṇāṃ kāmaśalyāmiṣuṃ saṃkalpakulmalām |tāṃ susaṃnatāṃ kṛtvā kāmo vidhyatu tvā hṛdi ||2||

Mandala : 3

Sukta : 25

Suktam :   2



या प्लीहानं शोषयति कामस्येषुः सुसंनता ।प्राचीनपक्षा व्योषा तया विध्यामि त्वा हृदि ॥३॥
yā plīhānaṃ śoṣayati kāmasyeṣuḥ susaṃnatā |prācīnapakṣā vyoṣā tayā vidhyāmi tvā hṛdi ||3||

Mandala : 3

Sukta : 25

Suktam :   3



शुचा विद्धा व्योषया शुष्कास्याभि सर्प मा ।मृदुर्निमन्युः केवली प्रियवादिन्यनुव्रता ॥४॥
śucā viddhā vyoṣayā śuṣkāsyābhi sarpa mā |mṛdurnimanyuḥ kevalī priyavādinyanuvratā ||4||

Mandala : 3

Sukta : 25

Suktam :   4



आजामि त्वाजन्या परि मातुरथो पितुः ।यथा मम क्रतावसो मम चित्तमुपायसि ॥५॥
ājāmi tvājanyā pari māturatho pituḥ |yathā mama kratāvaso mama cittamupāyasi ||5||

Mandala : 3

Sukta : 25

Suktam :   5



व्यस्यै मित्रावरुणौ हृदश्चित्तान्यस्यतम् ।अथैनामक्रतुं कृत्वा ममैव कृणुतं वशे ॥६॥
vyasyai mitrāvaruṇau hṛdaścittānyasyatam |athaināmakratuṃ kṛtvā mamaiva kṛṇutaṃ vaśe ||6||

Mandala : 3

Sukta : 25

Suktam :   6


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In