| |
|

This overlay will guide you through the buttons:

येऽस्यां स्थ प्राच्यां दिशि हेतयो नाम देवास्तेषां वो अग्निरिषवः ।ते नो मृडत ते नोऽधि ब्रूत तेभ्यो वो नमस्तेभ्यो वः स्वाहा ॥१॥
ये अस्याम् स्थ प्राच्याम् दिशि हेतयः नाम देवाः तेषाम् वः अग्निः इषवः ।ते नः मृडत ते नः अधि ब्रूत तेभ्यः वः नमः तेभ्यः वः स्वाहा ॥१॥
ye asyām stha prācyām diśi hetayaḥ nāma devāḥ teṣām vaḥ agniḥ iṣavaḥ .te naḥ mṛḍata te naḥ adhi brūta tebhyaḥ vaḥ namaḥ tebhyaḥ vaḥ svāhā ..1..

येऽस्यां स्थ दक्षिणायां दिश्यविष्यवो नाम देवास्तेषां वः काम इषवः ।ते नो मृडत ते नोऽधि ब्रूत तेभ्यो वो नमस्तेभ्यो वः स्वाहा ॥२॥
ये अस्याम् स्थ दक्षिणायाम् दिशि अविष्यवः नाम देवाः तेषाम् वः कामः इषवः ।ते नः मृडत ते नः अधि ब्रूत तेभ्यः वः नमः तेभ्यः वः स्वाहा ॥२॥
ye asyām stha dakṣiṇāyām diśi aviṣyavaḥ nāma devāḥ teṣām vaḥ kāmaḥ iṣavaḥ .te naḥ mṛḍata te naḥ adhi brūta tebhyaḥ vaḥ namaḥ tebhyaḥ vaḥ svāhā ..2..

येऽस्यां स्थ प्रतीच्यां दिशि वैराजा नाम देवास्तेषां व आप इषवः ।ते नो मृडत ते नोऽधि ब्रूत तेभ्यो वो नमस्तेभ्यो वः स्वाहा ॥३॥
ये अस्याम् स्थ प्रतीच्याम् दिशि वैराजाः नाम देवाः तेषाम् वः आपः इषवः ।ते नः मृडत ते नः अधि ब्रूत तेभ्यः वः नमः तेभ्यः वः स्वाहा ॥३॥
ye asyām stha pratīcyām diśi vairājāḥ nāma devāḥ teṣām vaḥ āpaḥ iṣavaḥ .te naḥ mṛḍata te naḥ adhi brūta tebhyaḥ vaḥ namaḥ tebhyaḥ vaḥ svāhā ..3..

येऽस्यां स्थोदीच्यां दिशि प्रविध्यन्तो नाम देवास्तेषां वो वात इषवः ।ते नो मृडत ते नोऽधि ब्रूत तेभ्यो वो नमस्तेभ्यो वः स्वाहा ॥४॥
ये अस्याम् स्थ उदीच्याम् दिशि प्रविध्यन्तः नाम देवाः तेषाम् वः वातः इषवः ।ते नः मृडत ते नः अधि ब्रूत तेभ्यः वः नमः तेभ्यः वः स्वाहा ॥४॥
ye asyām stha udīcyām diśi pravidhyantaḥ nāma devāḥ teṣām vaḥ vātaḥ iṣavaḥ .te naḥ mṛḍata te naḥ adhi brūta tebhyaḥ vaḥ namaḥ tebhyaḥ vaḥ svāhā ..4..

येऽस्यां स्थ ध्रुवायां दिशि निलिम्पा नाम देवास्तेषां व ओषधीरिषवः ।ते नो मृडत ते नोऽधि ब्रूत तेभ्यो वो नमस्तेभ्यो वः स्वाहा ॥५॥
ये अस्याम् स्थ ध्रुवायाम् दिशि निलिम्पाः नाम देवाः तेषाम् वः ओषधीः इषवः ।ते नः मृडत ते नः अधि ब्रूत तेभ्यः वः नमः तेभ्यः वः स्वाहा ॥५॥
ye asyām stha dhruvāyām diśi nilimpāḥ nāma devāḥ teṣām vaḥ oṣadhīḥ iṣavaḥ .te naḥ mṛḍata te naḥ adhi brūta tebhyaḥ vaḥ namaḥ tebhyaḥ vaḥ svāhā ..5..

येऽस्यां स्थोर्ध्वायां दिश्यवस्वन्तो नाम देवास्तेषां वो बृहस्पतिरिषवः ।ते नो मृडत ते नोऽधि ब्रूत तेभ्यो वो नमस्तेभ्यो वः स्वाहा ॥६॥
ये अस्याम् स्थ ऊर्ध्वायाम् दिशि अवस्वन्तः नाम देवाः तेषाम् वः बृहस्पतिः इषवः ।ते नः मृडत ते नः अधि ब्रूत तेभ्यः वः नमः तेभ्यः वः स्वाहा ॥६॥
ye asyām stha ūrdhvāyām diśi avasvantaḥ nāma devāḥ teṣām vaḥ bṛhaspatiḥ iṣavaḥ .te naḥ mṛḍata te naḥ adhi brūta tebhyaḥ vaḥ namaḥ tebhyaḥ vaḥ svāhā ..6..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In