| |
|

This overlay will guide you through the buttons:

प्राची दिगग्निरधिपतिरसितो रक्षितादित्या इषवः ।तेभ्यो नमोऽधिपतिभ्यो नमो रक्षितृभ्यो नम इषुभ्यो नम एभ्यो अस्तु ।योऽस्मान् द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे दध्मः ॥१॥
प्राची दिश् अग्निः अधिपतिः असितः रक्षिता आदित्याः इषवः ।तेभ्यः नमः अधिपतिभ्यः नमः रक्षितृभ्यः नमः इषुभ्यः नमः एभ्यः अस्तु ।यः अस्मान् द्वेष्टि यम् वयम् द्विष्मः तम् वः जम्भे दध्मः ॥१॥
prācī diś agniḥ adhipatiḥ asitaḥ rakṣitā ādityāḥ iṣavaḥ .tebhyaḥ namaḥ adhipatibhyaḥ namaḥ rakṣitṛbhyaḥ namaḥ iṣubhyaḥ namaḥ ebhyaḥ astu .yaḥ asmān dveṣṭi yam vayam dviṣmaḥ tam vaḥ jambhe dadhmaḥ ..1..

दक्षिणा दिगिन्द्रोऽधिपतिस्तिरश्चिराजी रक्षिता पितर इषवः ।तेभ्यो नमोऽधिपतिभ्यो नमो रक्षितृभ्यो नम इषुभ्यो नम एभ्यो अस्तु ।योऽस्मान् द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे दध्मः ॥२॥
दक्षिणा दिश् इन्द्रः अधिपतिः तिरश्चिराजिः रक्षिता पितरः इषवः ।तेभ्यः नमः अधिपतिभ्यः नमः रक्षितृभ्यः नमः इषुभ्यः नमः एभ्यः अस्तु ।यः अस्मान् द्वेष्टि यम् वयम् द्विष्मः तम् वः जम्भे दध्मः ॥२॥
dakṣiṇā diś indraḥ adhipatiḥ tiraścirājiḥ rakṣitā pitaraḥ iṣavaḥ .tebhyaḥ namaḥ adhipatibhyaḥ namaḥ rakṣitṛbhyaḥ namaḥ iṣubhyaḥ namaḥ ebhyaḥ astu .yaḥ asmān dveṣṭi yam vayam dviṣmaḥ tam vaḥ jambhe dadhmaḥ ..2..

प्रतीची दिग्वरुणोऽधिपतिः पृदाकू रक्षितान्नमिषवः ।तेभ्यो नमोऽधिपतिभ्यो नमो रक्षितृभ्यो नम इषुभ्यो नम एभ्यो अस्तु ।योऽस्मान् द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे दध्मः ॥३॥
प्रतीची दिश् वरुणः अधिपतिः पृदाकूः रक्षिता अन्नमिषवः ।तेभ्यः नमः अधिपतिभ्यः नमः रक्षितृभ्यः नमः इषुभ्यः नमः एभ्यः अस्तु ।यः अस्मान् द्वेष्टि यम् वयम् द्विष्मः तम् वः जम्भे दध्मः ॥३॥
pratīcī diś varuṇaḥ adhipatiḥ pṛdākūḥ rakṣitā annamiṣavaḥ .tebhyaḥ namaḥ adhipatibhyaḥ namaḥ rakṣitṛbhyaḥ namaḥ iṣubhyaḥ namaḥ ebhyaḥ astu .yaḥ asmān dveṣṭi yam vayam dviṣmaḥ tam vaḥ jambhe dadhmaḥ ..3..

उदीची दिक्सोमोऽधिपतिः स्वजो रक्षिताशनिरिषवः ।तेभ्यो नमोऽधिपतिभ्यो नमो रक्षितृभ्यो नम इषुभ्यो नम एभ्यो अस्तु ।योऽस्मान् द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे दध्मः ॥४॥
उदीची दिश् सोमः अधिपतिः स्वजः रक्षिता अशनिः इषवः ।तेभ्यः नमः अधिपतिभ्यः नमः रक्षितृभ्यः नमः इषुभ्यः नमः एभ्यः अस्तु ।यः अस्मान् द्वेष्टि यम् वयम् द्विष्मः तम् वः जम्भे दध्मः ॥४॥
udīcī diś somaḥ adhipatiḥ svajaḥ rakṣitā aśaniḥ iṣavaḥ .tebhyaḥ namaḥ adhipatibhyaḥ namaḥ rakṣitṛbhyaḥ namaḥ iṣubhyaḥ namaḥ ebhyaḥ astu .yaḥ asmān dveṣṭi yam vayam dviṣmaḥ tam vaḥ jambhe dadhmaḥ ..4..

ध्रुवा दिग्विष्णुरधिपतिः कल्माषग्रीवो रक्षिता वीरुध इषवः ।तेभ्यो नमोऽधिपतिभ्यो नमो रक्षितृभ्यो नम इषुभ्यो नम एभ्यो अस्तु ।योऽस्मान् द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे दध्मः ॥५॥
ध्रुवा दिश् विष्णुः अधिपतिः कल्माष-ग्रीवः रक्षिता वीरुधः इषवः ।तेभ्यः नमः अधिपतिभ्यः नमः रक्षितृभ्यः नमः इषुभ्यः नमः एभ्यः अस्तु ।यः अस्मान् द्वेष्टि यम् वयम् द्विष्मः तम् वः जम्भे दध्मः ॥५॥
dhruvā diś viṣṇuḥ adhipatiḥ kalmāṣa-grīvaḥ rakṣitā vīrudhaḥ iṣavaḥ .tebhyaḥ namaḥ adhipatibhyaḥ namaḥ rakṣitṛbhyaḥ namaḥ iṣubhyaḥ namaḥ ebhyaḥ astu .yaḥ asmān dveṣṭi yam vayam dviṣmaḥ tam vaḥ jambhe dadhmaḥ ..5..

ऊर्ध्वा दिग्बृहस्पतिरधिपतिः श्वित्रो रक्षिता वर्षमिषवः ।तेभ्यो नमोऽधिपतिभ्यो नमो रक्षितृभ्यो नम इषुभ्यो नम एभ्यो अस्तु ।योऽस्मान् द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे दध्मः ॥६॥
ऊर्ध्वा दिश् बृहस्पतिः अधिपतिः श्वित्रः रक्षिता वर्षम् इषवः ।तेभ्यः नमः अधिपतिभ्यः नमः रक्षितृभ्यः नमः इषुभ्यः नमः एभ्यः अस्तु ।यः अस्मान् द्वेष्टि यम् वयम् द्विष्मः तम् वः जम्भे दध्मः ॥६॥
ūrdhvā diś bṛhaspatiḥ adhipatiḥ śvitraḥ rakṣitā varṣam iṣavaḥ .tebhyaḥ namaḥ adhipatibhyaḥ namaḥ rakṣitṛbhyaḥ namaḥ iṣubhyaḥ namaḥ ebhyaḥ astu .yaḥ asmān dveṣṭi yam vayam dviṣmaḥ tam vaḥ jambhe dadhmaḥ ..6..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In