| |
|

This overlay will guide you through the buttons:

प्राची दिगग्निरधिपतिरसितो रक्षितादित्या इषवः ।तेभ्यो नमोऽधिपतिभ्यो नमो रक्षितृभ्यो नम इषुभ्यो नम एभ्यो अस्तु ।योऽस्मान् द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे दध्मः ॥१॥
prācī digagniradhipatirasito rakṣitādityā iṣavaḥ .tebhyo namo'dhipatibhyo namo rakṣitṛbhyo nama iṣubhyo nama ebhyo astu .yo'smān dveṣṭi yaṃ vayaṃ dviṣmastaṃ vo jambhe dadhmaḥ ..1..

दक्षिणा दिगिन्द्रोऽधिपतिस्तिरश्चिराजी रक्षिता पितर इषवः ।तेभ्यो नमोऽधिपतिभ्यो नमो रक्षितृभ्यो नम इषुभ्यो नम एभ्यो अस्तु ।योऽस्मान् द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे दध्मः ॥२॥
dakṣiṇā digindro'dhipatistiraścirājī rakṣitā pitara iṣavaḥ .tebhyo namo'dhipatibhyo namo rakṣitṛbhyo nama iṣubhyo nama ebhyo astu .yo'smān dveṣṭi yaṃ vayaṃ dviṣmastaṃ vo jambhe dadhmaḥ ..2..

प्रतीची दिग्वरुणोऽधिपतिः पृदाकू रक्षितान्नमिषवः ।तेभ्यो नमोऽधिपतिभ्यो नमो रक्षितृभ्यो नम इषुभ्यो नम एभ्यो अस्तु ।योऽस्मान् द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे दध्मः ॥३॥
pratīcī digvaruṇo'dhipatiḥ pṛdākū rakṣitānnamiṣavaḥ .tebhyo namo'dhipatibhyo namo rakṣitṛbhyo nama iṣubhyo nama ebhyo astu .yo'smān dveṣṭi yaṃ vayaṃ dviṣmastaṃ vo jambhe dadhmaḥ ..3..

उदीची दिक्सोमोऽधिपतिः स्वजो रक्षिताशनिरिषवः ।तेभ्यो नमोऽधिपतिभ्यो नमो रक्षितृभ्यो नम इषुभ्यो नम एभ्यो अस्तु ।योऽस्मान् द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे दध्मः ॥४॥
udīcī diksomo'dhipatiḥ svajo rakṣitāśaniriṣavaḥ .tebhyo namo'dhipatibhyo namo rakṣitṛbhyo nama iṣubhyo nama ebhyo astu .yo'smān dveṣṭi yaṃ vayaṃ dviṣmastaṃ vo jambhe dadhmaḥ ..4..

ध्रुवा दिग्विष्णुरधिपतिः कल्माषग्रीवो रक्षिता वीरुध इषवः ।तेभ्यो नमोऽधिपतिभ्यो नमो रक्षितृभ्यो नम इषुभ्यो नम एभ्यो अस्तु ।योऽस्मान् द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे दध्मः ॥५॥
dhruvā digviṣṇuradhipatiḥ kalmāṣagrīvo rakṣitā vīrudha iṣavaḥ .tebhyo namo'dhipatibhyo namo rakṣitṛbhyo nama iṣubhyo nama ebhyo astu .yo'smān dveṣṭi yaṃ vayaṃ dviṣmastaṃ vo jambhe dadhmaḥ ..5..

ऊर्ध्वा दिग्बृहस्पतिरधिपतिः श्वित्रो रक्षिता वर्षमिषवः ।तेभ्यो नमोऽधिपतिभ्यो नमो रक्षितृभ्यो नम इषुभ्यो नम एभ्यो अस्तु ।योऽस्मान् द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे दध्मः ॥६॥
ūrdhvā digbṛhaspatiradhipatiḥ śvitro rakṣitā varṣamiṣavaḥ .tebhyo namo'dhipatibhyo namo rakṣitṛbhyo nama iṣubhyo nama ebhyo astu .yo'smān dveṣṭi yaṃ vayaṃ dviṣmastaṃ vo jambhe dadhmaḥ ..6..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In