Atharva Veda

Mandala 27

Sukta 27


This overlay will guide you through the buttons:

संस्कृत्म
A English

प्राची दिगग्निरधिपतिरसितो रक्षितादित्या इषवः ।तेभ्यो नमोऽधिपतिभ्यो नमो रक्षितृभ्यो नम इषुभ्यो नम एभ्यो अस्तु ।योऽस्मान् द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे दध्मः ॥१॥
prācī digagniradhipatirasito rakṣitādityā iṣavaḥ |tebhyo namo'dhipatibhyo namo rakṣitṛbhyo nama iṣubhyo nama ebhyo astu |yo'smān dveṣṭi yaṃ vayaṃ dviṣmastaṃ vo jambhe dadhmaḥ ||1||

Mandala : 3

Sukta : 27

Suktam :   1



दक्षिणा दिगिन्द्रोऽधिपतिस्तिरश्चिराजी रक्षिता पितर इषवः ।तेभ्यो नमोऽधिपतिभ्यो नमो रक्षितृभ्यो नम इषुभ्यो नम एभ्यो अस्तु ।योऽस्मान् द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे दध्मः ॥२॥
dakṣiṇā digindro'dhipatistiraścirājī rakṣitā pitara iṣavaḥ |tebhyo namo'dhipatibhyo namo rakṣitṛbhyo nama iṣubhyo nama ebhyo astu |yo'smān dveṣṭi yaṃ vayaṃ dviṣmastaṃ vo jambhe dadhmaḥ ||2||

Mandala : 3

Sukta : 27

Suktam :   2



प्रतीची दिग्वरुणोऽधिपतिः पृदाकू रक्षितान्नमिषवः ।तेभ्यो नमोऽधिपतिभ्यो नमो रक्षितृभ्यो नम इषुभ्यो नम एभ्यो अस्तु ।योऽस्मान् द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे दध्मः ॥३॥
pratīcī digvaruṇo'dhipatiḥ pṛdākū rakṣitānnamiṣavaḥ |tebhyo namo'dhipatibhyo namo rakṣitṛbhyo nama iṣubhyo nama ebhyo astu |yo'smān dveṣṭi yaṃ vayaṃ dviṣmastaṃ vo jambhe dadhmaḥ ||3||

Mandala : 3

Sukta : 27

Suktam :   3



उदीची दिक्सोमोऽधिपतिः स्वजो रक्षिताशनिरिषवः ।तेभ्यो नमोऽधिपतिभ्यो नमो रक्षितृभ्यो नम इषुभ्यो नम एभ्यो अस्तु ।योऽस्मान् द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे दध्मः ॥४॥
udīcī diksomo'dhipatiḥ svajo rakṣitāśaniriṣavaḥ |tebhyo namo'dhipatibhyo namo rakṣitṛbhyo nama iṣubhyo nama ebhyo astu |yo'smān dveṣṭi yaṃ vayaṃ dviṣmastaṃ vo jambhe dadhmaḥ ||4||

Mandala : 3

Sukta : 27

Suktam :   4



ध्रुवा दिग्विष्णुरधिपतिः कल्माषग्रीवो रक्षिता वीरुध इषवः ।तेभ्यो नमोऽधिपतिभ्यो नमो रक्षितृभ्यो नम इषुभ्यो नम एभ्यो अस्तु ।योऽस्मान् द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे दध्मः ॥५॥
dhruvā digviṣṇuradhipatiḥ kalmāṣagrīvo rakṣitā vīrudha iṣavaḥ |tebhyo namo'dhipatibhyo namo rakṣitṛbhyo nama iṣubhyo nama ebhyo astu |yo'smān dveṣṭi yaṃ vayaṃ dviṣmastaṃ vo jambhe dadhmaḥ ||5||

Mandala : 3

Sukta : 27

Suktam :   5



ऊर्ध्वा दिग्बृहस्पतिरधिपतिः श्वित्रो रक्षिता वर्षमिषवः ।तेभ्यो नमोऽधिपतिभ्यो नमो रक्षितृभ्यो नम इषुभ्यो नम एभ्यो अस्तु ।योऽस्मान् द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे दध्मः ॥६॥
ūrdhvā digbṛhaspatiradhipatiḥ śvitro rakṣitā varṣamiṣavaḥ |tebhyo namo'dhipatibhyo namo rakṣitṛbhyo nama iṣubhyo nama ebhyo astu |yo'smān dveṣṭi yaṃ vayaṃ dviṣmastaṃ vo jambhe dadhmaḥ ||6||

Mandala : 3

Sukta : 27

Suktam :   6


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In