Atharva Veda

Mandala 28

Sukta 28


This overlay will guide you through the buttons:

संस्कृत्म
A English

एकैकयैषा सृष्ट्या सं बभूव यत्र गा असृजन्त भूतकृतो विश्वरूपाः ।यत्र विजायते यमिन्यपर्तुः सा पशून् क्षिणाति रिफती रुशती ॥१॥
ekaikayaiṣā sṛṣṭyā saṃ babhūva yatra gā asṛjanta bhūtakṛto viśvarūpāḥ |yatra vijāyate yaminyapartuḥ sā paśūn kṣiṇāti riphatī ruśatī ||1||


एषा पशून्त्सं क्षिणाति क्रव्याद्भूत्वा व्यद्वरी ।उतैनां ब्रह्मणे दद्यात्तथा स्योना शिवा स्यात्॥२॥
eṣā paśūntsaṃ kṣiṇāti kravyādbhūtvā vyadvarī |utaināṃ brahmaṇe dadyāttathā syonā śivā syāt||2||


शिवा भव पुरुषेभ्यो गोभ्यो अश्वेभ्यः शिवा ।शिवास्मै सर्वस्मै क्षेत्राय शिवा न इहैधि ॥३॥
śivā bhava puruṣebhyo gobhyo aśvebhyaḥ śivā |śivāsmai sarvasmai kṣetrāya śivā na ihaidhi ||3||


इह पुष्टिरिह रस इह सहस्रसातमा भव ।पशून् यमिनि पोषय ॥४॥
iha puṣṭiriha rasa iha sahasrasātamā bhava |paśūn yamini poṣaya ||4||


यत्रा सुहार्दः सुकृतो मदन्ति विहाय रोगं तन्वः स्वायाः ।तं लोकं यमिन्यभिसंबभूव सा नो मा हिंसीत्पुरुषान् पशूंश्च ॥५॥
yatrā suhārdaḥ sukṛto madanti vihāya rogaṃ tanvaḥ svāyāḥ |taṃ lokaṃ yaminyabhisaṃbabhūva sā no mā hiṃsītpuruṣān paśūṃśca ||5||


यत्रा सुहार्दां सुकृतामग्निहोत्रहुतां यत्र लोकः ।तं लोकं यमिन्यभिसंबभूव सा नो मा हिंसीत्पुरुषान् पशूंश्च ॥६॥
yatrā suhārdāṃ sukṛtāmagnihotrahutāṃ yatra lokaḥ |taṃ lokaṃ yaminyabhisaṃbabhūva sā no mā hiṃsītpuruṣān paśūṃśca ||6||

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In