| |
|

This overlay will guide you through the buttons:

यद्राजानो विभजन्त इष्टापूर्तस्य षोडशं यमस्यामी सभासदः ।अविस्तस्मात्प्र मुञ्चति दत्तः शितिपात्स्वधा ॥१॥
यत् राजानः विभजन्ते इष्टापूर्तस्य षोडशम् यमस्य अमी सभासदः ।अविः तस्मात् प्र मुञ्चति दत्तः शिति-पाद् स्वधा ॥१॥
yat rājānaḥ vibhajante iṣṭāpūrtasya ṣoḍaśam yamasya amī sabhāsadaḥ .aviḥ tasmāt pra muñcati dattaḥ śiti-pād svadhā ..1..

सर्वान् कामान् पूरयत्याभवन् प्रभवन् भवन् ।आकूतिप्रोऽविर्दत्तः शितिपान्न् नोप दस्यति ॥२॥
सर्वान् कामान् पूरयति आभवन् प्रभवन् भवन् ।आकूतिप्रः अविः दत्तः शिति-पाद् ना उप दस्यति ॥२॥
sarvān kāmān pūrayati ābhavan prabhavan bhavan .ākūtipraḥ aviḥ dattaḥ śiti-pād nā upa dasyati ..2..

यो ददाति शितिपादमविं लोकेन संमितम् ।स नाकमभ्यारोहति यत्र शुल्को न क्रियते अबलेन बलीयसे ॥३॥
यः ददाति शिति-पादम् अविम् लोकेन संमितम् ।स नाकम् अभ्यारोहति यत्र शुल्कः न क्रियते अबलेन बलीयसे ॥३॥
yaḥ dadāti śiti-pādam avim lokena saṃmitam .sa nākam abhyārohati yatra śulkaḥ na kriyate abalena balīyase ..3..

पञ्चापूपं शितिपादमविं लोकेन संमितम् ।प्रदातोप जीवति पितॄणां लोकेऽक्षितम् ॥४॥
पञ्च-अपूपम् शिति-पादम् अविम् लोकेन संमितम् ।प्रदाता उप जीवति पितॄणाम् लोके अक्षितम् ॥४॥
pañca-apūpam śiti-pādam avim lokena saṃmitam .pradātā upa jīvati pitṝṇām loke akṣitam ..4..

पञ्चापूपं शितिपादमविं लोकेन संमितम् ।प्रदातोप जीवति सूर्यामासयोरक्षितम् ॥५॥
पञ्च-अपूपम् शिति-पादम् अविम् लोकेन संमितम् ।प्रदाता उप जीवति सूर्यामासयोः रक्षितम् ॥५॥
pañca-apūpam śiti-pādam avim lokena saṃmitam .pradātā upa jīvati sūryāmāsayoḥ rakṣitam ..5..

इरेव नोप दस्यति समुद्र इव पयो महत्।देवौ सवासिनाविव शितिपान् नोप दस्यति ॥६॥
इरा इव ना उप दस्यति समुद्रः इव पयः महत्।देवौ स वासिनौ इव शिति-पाद् ना उप दस्यति ॥६॥
irā iva nā upa dasyati samudraḥ iva payaḥ mahat.devau sa vāsinau iva śiti-pād nā upa dasyati ..6..

क इदं कस्मा अदात्कामः कामायादात्।कामो दाता कामः प्रतिग्रहीता कामः समुद्रमा विवेश ।कामेन त्वा प्रति गृह्नामि कामैतत्ते ॥७॥
कः इदम् कस्मै अदात् कामः कामाय अदात्।कामः दाता कामः प्रतिग्रहीता कामः समुद्रमाः विवेश ।कामेन त्वा प्रति गृह्नामि काम एतत् ते ॥७॥
kaḥ idam kasmai adāt kāmaḥ kāmāya adāt.kāmaḥ dātā kāmaḥ pratigrahītā kāmaḥ samudramāḥ viveśa .kāmena tvā prati gṛhnāmi kāma etat te ..7..

भूमिष्ट्वा प्रति गृह्णात्वन्तरिक्षमिदं महत्।माहं प्राणेन मात्मना मा प्रजया प्रतिगृह्य वि राधिषि ॥८॥
भूमिः त्वा प्रति गृह्णातु अन्तरिक्षम् इदम् महत्।मा अहम् प्राणेन मा आत्मना मा प्रजया प्रतिगृह्य वि राधिषि ॥८॥
bhūmiḥ tvā prati gṛhṇātu antarikṣam idam mahat.mā aham prāṇena mā ātmanā mā prajayā pratigṛhya vi rādhiṣi ..8..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In