| |
|

This overlay will guide you through the buttons:

यद्राजानो विभजन्त इष्टापूर्तस्य षोडशं यमस्यामी सभासदः ।अविस्तस्मात्प्र मुञ्चति दत्तः शितिपात्स्वधा ॥१॥
yadrājāno vibhajanta iṣṭāpūrtasya ṣoḍaśaṃ yamasyāmī sabhāsadaḥ .avistasmātpra muñcati dattaḥ śitipātsvadhā ..1..

सर्वान् कामान् पूरयत्याभवन् प्रभवन् भवन् ।आकूतिप्रोऽविर्दत्तः शितिपान्न् नोप दस्यति ॥२॥
sarvān kāmān pūrayatyābhavan prabhavan bhavan .ākūtipro'virdattaḥ śitipānn nopa dasyati ..2..

यो ददाति शितिपादमविं लोकेन संमितम् ।स नाकमभ्यारोहति यत्र शुल्को न क्रियते अबलेन बलीयसे ॥३॥
yo dadāti śitipādamaviṃ lokena saṃmitam .sa nākamabhyārohati yatra śulko na kriyate abalena balīyase ..3..

पञ्चापूपं शितिपादमविं लोकेन संमितम् ।प्रदातोप जीवति पितॄणां लोकेऽक्षितम् ॥४॥
pañcāpūpaṃ śitipādamaviṃ lokena saṃmitam .pradātopa jīvati pitṝṇāṃ loke'kṣitam ..4..

पञ्चापूपं शितिपादमविं लोकेन संमितम् ।प्रदातोप जीवति सूर्यामासयोरक्षितम् ॥५ - ज॥
pañcāpūpaṃ śitipādamaviṃ lokena saṃmitam .pradātopa jīvati sūryāmāsayorakṣitam ..5 - ja..

इरेव नोप दस्यति समुद्र इव पयो महत्।देवौ सवासिनाविव शितिपान् नोप दस्यति ॥६॥
ireva nopa dasyati samudra iva payo mahat.devau savāsināviva śitipān nopa dasyati ..6..

क इदं कस्मा अदात्कामः कामायादात्।कामो दाता कामः प्रतिग्रहीता कामः समुद्रमा विवेश ।कामेन त्वा प्रति गृह्नामि कामैतत्ते ॥७॥
ka idaṃ kasmā adātkāmaḥ kāmāyādāt.kāmo dātā kāmaḥ pratigrahītā kāmaḥ samudramā viveśa .kāmena tvā prati gṛhnāmi kāmaitatte ..7..

भूमिष्ट्वा प्रति गृह्णात्वन्तरिक्षमिदं महत्।माहं प्राणेन मात्मना मा प्रजया प्रतिगृह्य वि राधिषि ॥८॥
bhūmiṣṭvā prati gṛhṇātvantarikṣamidaṃ mahat.māhaṃ prāṇena mātmanā mā prajayā pratigṛhya vi rādhiṣi ..8..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In