Atharva Veda

Mandala 29

Sukta 29


This overlay will guide you through the buttons:

संस्कृत्म
A English

यद्राजानो विभजन्त इष्टापूर्तस्य षोडशं यमस्यामी सभासदः ।अविस्तस्मात्प्र मुञ्चति दत्तः शितिपात्स्वधा ॥१॥
yadrājāno vibhajanta iṣṭāpūrtasya ṣoḍaśaṃ yamasyāmī sabhāsadaḥ |avistasmātpra muñcati dattaḥ śitipātsvadhā ||1||

Mandala : 3

Sukta : 29

Suktam :   1



सर्वान् कामान् पूरयत्याभवन् प्रभवन् भवन् ।आकूतिप्रोऽविर्दत्तः शितिपान्न् नोप दस्यति ॥२॥
sarvān kāmān pūrayatyābhavan prabhavan bhavan |ākūtipro'virdattaḥ śitipānn nopa dasyati ||2||

Mandala : 3

Sukta : 29

Suktam :   2



यो ददाति शितिपादमविं लोकेन संमितम् ।स नाकमभ्यारोहति यत्र शुल्को न क्रियते अबलेन बलीयसे ॥३॥
yo dadāti śitipādamaviṃ lokena saṃmitam |sa nākamabhyārohati yatra śulko na kriyate abalena balīyase ||3||

Mandala : 3

Sukta : 29

Suktam :   3



पञ्चापूपं शितिपादमविं लोकेन संमितम् ।प्रदातोप जीवति पितॄणां लोकेऽक्षितम् ॥४॥
pañcāpūpaṃ śitipādamaviṃ lokena saṃmitam |pradātopa jīvati pitṝṇāṃ loke'kṣitam ||4||

Mandala : 3

Sukta : 29

Suktam :   4



पञ्चापूपं शितिपादमविं लोकेन संमितम् ।प्रदातोप जीवति सूर्यामासयोरक्षितम् ॥५॥
pañcāpūpaṃ śitipādamaviṃ lokena saṃmitam |pradātopa jīvati sūryāmāsayorakṣitam ||5||

Mandala : 3

Sukta : 29

Suktam :   5



इरेव नोप दस्यति समुद्र इव पयो महत्।देवौ सवासिनाविव शितिपान् नोप दस्यति ॥६॥
ireva nopa dasyati samudra iva payo mahat|devau savāsināviva śitipān nopa dasyati ||6||

Mandala : 3

Sukta : 29

Suktam :   6



क इदं कस्मा अदात्कामः कामायादात्।कामो दाता कामः प्रतिग्रहीता कामः समुद्रमा विवेश ।कामेन त्वा प्रति गृह्नामि कामैतत्ते ॥७॥
ka idaṃ kasmā adātkāmaḥ kāmāyādāt|kāmo dātā kāmaḥ pratigrahītā kāmaḥ samudramā viveśa |kāmena tvā prati gṛhnāmi kāmaitatte ||7||

Mandala : 3

Sukta : 29

Suktam :   7



भूमिष्ट्वा प्रति गृह्णात्वन्तरिक्षमिदं महत्।माहं प्राणेन मात्मना मा प्रजया प्रतिगृह्य वि राधिषि ॥८॥
bhūmiṣṭvā prati gṛhṇātvantarikṣamidaṃ mahat|māhaṃ prāṇena mātmanā mā prajayā pratigṛhya vi rādhiṣi ||8||

Mandala : 3

Sukta : 29

Suktam :   8


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In