| |
|

This overlay will guide you through the buttons:

अचिक्रदत्स्वपा इह भुवदग्ने व्यचस्व रोदसी उरूची ।युञ्जन्तु त्वा मरुतो विश्ववेदस आमुं नय नमसा रातहव्यम् ॥१॥
acikradatsvapā iha bhuvadagne vyacasva rodasī urūcī .yuñjantu tvā maruto viśvavedasa āmuṃ naya namasā rātahavyam ..1..

दूरे चित्सन्तमरुषास इन्द्रमा च्यावयन्तु सख्याय विप्रम् ।यद्गायत्रीं बृहतीमर्कमस्मै सौत्रामण्या दधृषन्त देवाः ॥२॥
dūre citsantamaruṣāsa indramā cyāvayantu sakhyāya vipram .yadgāyatrīṃ bṛhatīmarkamasmai sautrāmaṇyā dadhṛṣanta devāḥ ..2..

अद्भ्यस्त्वा राज वरुणो ह्वयतु सोमस्त्वा ह्वयतु पर्वतेभ्यः ।इन्द्रस्त्वा ह्वयतु विड्भ्य आभ्यः श्येनो भूत्वा विश आ पतेमाः ॥३॥ {४}
adbhyastvā rāja varuṇo hvayatu somastvā hvayatu parvatebhyaḥ .indrastvā hvayatu viḍbhya ābhyaḥ śyeno bhūtvā viśa ā patemāḥ ..3.. {4}

श्येनो हव्यं नयत्वा परस्मादन्यक्षेत्रे अपरुद्धं चरन्तम् ।अश्विना पन्थां कृणुतां सुगं त इमं सजाता अभिसंविशध्वम् ॥४॥ {५}
śyeno havyaṃ nayatvā parasmādanyakṣetre aparuddhaṃ carantam .aśvinā panthāṃ kṛṇutāṃ sugaṃ ta imaṃ sajātā abhisaṃviśadhvam ..4.. {5}

ह्वयन्तु त्वा प्रतिजनाः प्रति मित्रा अवृषत ।इन्द्राग्नी विश्वे देवास्ते विशि क्षेममदीधरन् ॥५॥ {६}
hvayantu tvā pratijanāḥ prati mitrā avṛṣata .indrāgnī viśve devāste viśi kṣemamadīdharan ..5.. {6}

यस्ते हवं विवदत्सजातो यश्च निष्ट्यः ।अपाञ्चमिन्द्र तं कृत्वाथेममिहाव गमय ॥६॥ {७}
yaste havaṃ vivadatsajāto yaśca niṣṭyaḥ .apāñcamindra taṃ kṛtvāthemamihāva gamaya ..6.. {7}

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In