| |
|

This overlay will guide you through the buttons:

सहृदयं सांमनस्यमविद्वेषं कृणोमि वः ।अन्यो अन्यमभि हर्यत वत्सं जातमिवाघ्न्या ॥१॥
sahṛdayaṃ sāṃmanasyamavidveṣaṃ kṛṇomi vaḥ .anyo anyamabhi haryata vatsaṃ jātamivāghnyā ..1..

अनुव्रतः पितुः पुत्रो मात्रा भवतु संमनाः ।जाया पत्ये मधुमतीं वाचं वदतु शन्तिवाम् ॥२॥
anuvrataḥ pituḥ putro mātrā bhavatu saṃmanāḥ .jāyā patye madhumatīṃ vācaṃ vadatu śantivām ..2..

मा भ्राता भ्रातरं द्विक्षन् मा स्वसारमुत स्वसा ।सम्यञ्चः सव्रता भूत्वा वाचं वदत भद्रया ॥३॥
mā bhrātā bhrātaraṃ dvikṣan mā svasāramuta svasā .samyañcaḥ savratā bhūtvā vācaṃ vadata bhadrayā ..3..

येन देवा न वियन्ति नो च विद्विषते मिथः ।तत्कृण्मो ब्रह्म वो गृहे संज्ञानं पुरुषेभ्यः ॥४॥
yena devā na viyanti no ca vidviṣate mithaḥ .tatkṛṇmo brahma vo gṛhe saṃjñānaṃ puruṣebhyaḥ ..4..

ज्यायस्वन्तश्चित्तिनो मा वि यौष्ट संराधयन्तः सधुराश्चरन्तः ।अन्यो अन्यस्मै वल्गु वदन्त एत सध्रीचीनान् वः संमनसस्क्र्णोमि ॥५॥
jyāyasvantaścittino mā vi yauṣṭa saṃrādhayantaḥ sadhurāścarantaḥ .anyo anyasmai valgu vadanta eta sadhrīcīnān vaḥ saṃmanasaskrṇomi ..5..

समानी प्रपा सह वोऽन्नभागः समाने योक्त्रे सह वो युनज्मि ।सम्यञ्चोऽग्निं सपर्यतारा नाभिमिवाभितः ॥६॥
samānī prapā saha vo'nnabhāgaḥ samāne yoktre saha vo yunajmi .samyañco'gniṃ saparyatārā nābhimivābhitaḥ ..6..

सध्रीचीनान् वः संमनसस्कृणोम्येकश्नुष्टीन्त्संवननेन सर्वान् ।देवा इवामृतं रक्षमाणाः सायंप्रातः सौमनसो वो अस्तु ॥७॥
sadhrīcīnān vaḥ saṃmanasaskṛṇomyekaśnuṣṭīntsaṃvananena sarvān .devā ivāmṛtaṃ rakṣamāṇāḥ sāyaṃprātaḥ saumanaso vo astu ..7..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In