| |
|

This overlay will guide you through the buttons:

वि देवा जरसावृतन् वि त्वमग्ने अरात्या ।व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा ॥१॥
vi devā jarasāvṛtan vi tvamagne arātyā .vyahaṃ sarveṇa pāpmanā vi yakṣmeṇa samāyuṣā ..1..

व्यार्त्या पवमानो वि शक्रः पापकृत्यया ।व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा ॥२॥
vyārtyā pavamāno vi śakraḥ pāpakṛtyayā .vyahaṃ sarveṇa pāpmanā vi yakṣmeṇa samāyuṣā ..2..

वि ग्राम्याः पशव आरण्यैर्व्यापस्तृष्णयासरन् ।व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा ॥३॥
vi grāmyāḥ paśava āraṇyairvyāpastṛṣṇayāsaran .vyahaṃ sarveṇa pāpmanā vi yakṣmeṇa samāyuṣā ..3..

वी मे द्यावापृथिवी इतो वि पन्थानो दिशंदिशम् ।व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा ॥४॥
vī me dyāvāpṛthivī ito vi panthāno diśaṃdiśam .vyahaṃ sarveṇa pāpmanā vi yakṣmeṇa samāyuṣā ..4..

त्वष्टा दुहित्रे वहतुं युनक्तीतीदं विश्वं भुवनं वि याति ।व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा ॥५॥
tvaṣṭā duhitre vahatuṃ yunaktītīdaṃ viśvaṃ bhuvanaṃ vi yāti .vyahaṃ sarveṇa pāpmanā vi yakṣmeṇa samāyuṣā ..5..

अग्निः प्राणान्त्सं दधाति चन्द्रः प्राणेन संहितः ।व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा ॥६॥
agniḥ prāṇāntsaṃ dadhāti candraḥ prāṇena saṃhitaḥ .vyahaṃ sarveṇa pāpmanā vi yakṣmeṇa samāyuṣā ..6..

प्राणेन विश्वतोवीर्यं देवाः सूर्यं समैरयन् ।व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा ॥७॥
prāṇena viśvatovīryaṃ devāḥ sūryaṃ samairayan .vyahaṃ sarveṇa pāpmanā vi yakṣmeṇa samāyuṣā ..7..

आयुष्मतामायुष्कृतां प्राणेन जीव मा मृथाः ।व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा ॥८॥
āyuṣmatāmāyuṣkṛtāṃ prāṇena jīva mā mṛthāḥ .vyahaṃ sarveṇa pāpmanā vi yakṣmeṇa samāyuṣā ..8..

प्राणेन प्राणतां प्राणेहैव भव मा मृथाः ।व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा ॥९॥
prāṇena prāṇatāṃ prāṇehaiva bhava mā mṛthāḥ .vyahaṃ sarveṇa pāpmanā vi yakṣmeṇa samāyuṣā ..9..

उदायुषा समायुषोदोषधीनां रसेन ।व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा ॥१०॥
udāyuṣā samāyuṣodoṣadhīnāṃ rasena .vyahaṃ sarveṇa pāpmanā vi yakṣmeṇa samāyuṣā ..10..

आ पर्जन्यस्य वृष्ट्योदस्थामामृता वयम् ।व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा ॥११॥
ā parjanyasya vṛṣṭyodasthāmāmṛtā vayam .vyahaṃ sarveṇa pāpmanā vi yakṣmeṇa samāyuṣā ..11..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In