| |
|

This overlay will guide you through the buttons:

आ त्वा गन् राष्ट्रं सह वर्चसोदिहि प्राङ्विशां पतिरेकराट्त्वं वि राज ।सर्वास्त्वा राजन् प्रदिशो ह्वयन्तूपसद्यो नमस्यो भवेह ॥१॥
ā tvā gan rāṣṭraṃ saha varcasodihi prāṅviśāṃ patirekarāṭtvaṃ vi rāja .sarvāstvā rājan pradiśo hvayantūpasadyo namasyo bhaveha ..1..

त्वां विशो वृणतां राज्याय त्वामिमाः प्रदिशः पञ्च देवीः ।वर्ष्मन् राष्ट्रस्य ककुदि श्रयस्व ततो न उग्रो वि भजा वसूनि ॥२॥
tvāṃ viśo vṛṇatāṃ rājyāya tvāmimāḥ pradiśaḥ pañca devīḥ .varṣman rāṣṭrasya kakudi śrayasva tato na ugro vi bhajā vasūni ..2..

अच्छ त्वा यन्तु हविनः सजाता अग्निर्दूतो अजिरः सं चरातै ।जायाः पुत्राः सुमनसो भवन्तु बहुं बलिं प्रति पश्यासा उग्रः ॥३॥
accha tvā yantu havinaḥ sajātā agnirdūto ajiraḥ saṃ carātai .jāyāḥ putrāḥ sumanaso bhavantu bahuṃ baliṃ prati paśyāsā ugraḥ ..3..

अश्विना त्वाग्रे मित्रावरुणोभा विश्वे देवा मरुतस्त्वा ह्वयन्तु ।अधा मनो वसुदेयाय कृणुष्व ततो न उग्रो वि भजा वसूनि ॥४॥
aśvinā tvāgre mitrāvaruṇobhā viśve devā marutastvā hvayantu .adhā mano vasudeyāya kṛṇuṣva tato na ugro vi bhajā vasūni ..4..

आ प्र द्रव परमस्याः परावतः शिवे ते द्यावापृथिवी उभे स्ताम् ।तदयं राजा वरुणस्तथाह स त्वायमह्वत्स उपेदमेहि ॥५॥
ā pra drava paramasyāḥ parāvataḥ śive te dyāvāpṛthivī ubhe stām .tadayaṃ rājā varuṇastathāha sa tvāyamahvatsa upedamehi ..5..

इन्द्रेन्द्र मनुष्याः परेहि सं ह्यज्ञास्था वरुणैः संविदानः ।स त्वायमह्वत्स्वे सधस्थे स देवान् यक्षत्स उ कल्पयद्विशः ॥६॥
indrendra manuṣyāḥ parehi saṃ hyajñāsthā varuṇaiḥ saṃvidānaḥ .sa tvāyamahvatsve sadhasthe sa devān yakṣatsa u kalpayadviśaḥ ..6..

पथ्या रेवतीर्बहुधा विरूपाः सर्वाः संगत्य वरीयस्ते अक्रन् ।तास्त्वा सर्वाः संविदाना ह्वयन्तु दशमीमुग्रः सुमना वशेह ॥७॥
pathyā revatīrbahudhā virūpāḥ sarvāḥ saṃgatya varīyaste akran .tāstvā sarvāḥ saṃvidānā hvayantu daśamīmugraḥ sumanā vaśeha ..7..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In