Atharva Veda

Mandala 5

Sukta 5


This overlay will guide you through the buttons:

संस्कृत्म
A English

आयमगन् पर्णमणिर्बली बलेन प्रमृणन्त्सपत्नान् ।ओजो देवानां पय ओषधीनां वर्चसा मा जिन्वन्त्वप्रयावन् ॥१॥
āyamagan parṇamaṇirbalī balena pramṛṇantsapatnān |ojo devānāṃ paya oṣadhīnāṃ varcasā mā jinvantvaprayāvan ||1||

Mandala : 3

Sukta : 5

Suktam :   1



मयि क्षत्रं पर्णमणे मयि धारयताद्रयिम् ।अहं राष्ट्रस्याभीवर्गे निजो भूयासमुत्तमः ॥२॥
mayi kṣatraṃ parṇamaṇe mayi dhārayatādrayim |ahaṃ rāṣṭrasyābhīvarge nijo bhūyāsamuttamaḥ ||2||

Mandala : 3

Sukta : 5

Suktam :   2



यं निदधुर्वनस्पतौ गुह्यं देवाः प्रियं मणिम् ।तमस्मभ्यं सहायुषा देवा ददतु भर्तवे ॥३॥
yaṃ nidadhurvanaspatau guhyaṃ devāḥ priyaṃ maṇim |tamasmabhyaṃ sahāyuṣā devā dadatu bhartave ||3||

Mandala : 3

Sukta : 5

Suktam :   3



सोमस्य पर्णः सह उग्रमागन्न् इन्द्रेण दत्तो वरुणेन शिष्टः ।तं प्रियासं बहु रोचमानो दीर्घायुत्वाय शतशारदाय ॥४॥
somasya parṇaḥ saha ugramāgann indreṇa datto varuṇena śiṣṭaḥ |taṃ priyāsaṃ bahu rocamāno dīrghāyutvāya śataśāradāya ||4||

Mandala : 3

Sukta : 5

Suktam :   4



आ मारुक्षत्पर्णमणिर्मह्या अरिष्टतातये ।यथाहमुत्तरोऽसान्यर्यम्ण उत संविदः ॥५॥
ā mārukṣatparṇamaṇirmahyā ariṣṭatātaye |yathāhamuttaro'sānyaryamṇa uta saṃvidaḥ ||5||

Mandala : 3

Sukta : 5

Suktam :   5



ये धीवानो रथकाराः कर्मारा ये मनीषिणः ।उपस्तीन् पर्ण मह्यं त्वं सर्वान् कृण्वभितो जनान् ॥६॥
ye dhīvāno rathakārāḥ karmārā ye manīṣiṇaḥ |upastīn parṇa mahyaṃ tvaṃ sarvān kṛṇvabhito janān ||6||

Mandala : 3

Sukta : 5

Suktam :   6



ये राजानो राजकृतः सूता ग्रामण्यश्च ये ।उपस्तीन् पर्ण मह्यं त्वं सर्वान् कृण्वभितो जनान् ॥७॥
ye rājāno rājakṛtaḥ sūtā grāmaṇyaśca ye |upastīn parṇa mahyaṃ tvaṃ sarvān kṛṇvabhito janān ||7||

Mandala : 3

Sukta : 5

Suktam :   7



पर्णोऽसि तनूपानः सयोनिर्वीरो वीरेण मया ।संवत्सरस्य तेजसा तेन बध्नामि त्वा मणे ॥८॥
parṇo'si tanūpānaḥ sayonirvīro vīreṇa mayā |saṃvatsarasya tejasā tena badhnāmi tvā maṇe ||8||

Mandala : 3

Sukta : 5

Suktam :   8


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In