| |
|

This overlay will guide you through the buttons:

आयमगन् पर्णमणिर्बली बलेन प्रमृणन्त्सपत्नान् ।ओजो देवानां पय ओषधीनां वर्चसा मा जिन्वन्त्वप्रयावन् ॥१॥
āyamagan parṇamaṇirbalī balena pramṛṇantsapatnān .ojo devānāṃ paya oṣadhīnāṃ varcasā mā jinvantvaprayāvan ..1..

मयि क्षत्रं पर्णमणे मयि धारयताद्रयिम् ।अहं राष्ट्रस्याभीवर्गे निजो भूयासमुत्तमः ॥२॥
mayi kṣatraṃ parṇamaṇe mayi dhārayatādrayim .ahaṃ rāṣṭrasyābhīvarge nijo bhūyāsamuttamaḥ ..2..

यं निदधुर्वनस्पतौ गुह्यं देवाः प्रियं मणिम् ।तमस्मभ्यं सहायुषा देवा ददतु भर्तवे ॥३॥
yaṃ nidadhurvanaspatau guhyaṃ devāḥ priyaṃ maṇim .tamasmabhyaṃ sahāyuṣā devā dadatu bhartave ..3..

सोमस्य पर्णः सह उग्रमागन्न् इन्द्रेण दत्तो वरुणेन शिष्टः ।तं प्रियासं बहु रोचमानो दीर्घायुत्वाय शतशारदाय ॥४॥
somasya parṇaḥ saha ugramāgann indreṇa datto varuṇena śiṣṭaḥ .taṃ priyāsaṃ bahu rocamāno dīrghāyutvāya śataśāradāya ..4..

आ मारुक्षत्पर्णमणिर्मह्या अरिष्टतातये ।यथाहमुत्तरोऽसान्यर्यम्ण उत संविदः ॥५॥
ā mārukṣatparṇamaṇirmahyā ariṣṭatātaye .yathāhamuttaro'sānyaryamṇa uta saṃvidaḥ ..5..

ये धीवानो रथकाराः कर्मारा ये मनीषिणः ।उपस्तीन् पर्ण मह्यं त्वं सर्वान् कृण्वभितो जनान् ॥६॥
ye dhīvāno rathakārāḥ karmārā ye manīṣiṇaḥ .upastīn parṇa mahyaṃ tvaṃ sarvān kṛṇvabhito janān ..6..

ये राजानो राजकृतः सूता ग्रामण्यश्च ये ।उपस्तीन् पर्ण मह्यं त्वं सर्वान् कृण्वभितो जनान् ॥७॥
ye rājāno rājakṛtaḥ sūtā grāmaṇyaśca ye .upastīn parṇa mahyaṃ tvaṃ sarvān kṛṇvabhito janān ..7..

पर्णोऽसि तनूपानः सयोनिर्वीरो वीरेण मया ।संवत्सरस्य तेजसा तेन बध्नामि त्वा मणे ॥८॥
parṇo'si tanūpānaḥ sayonirvīro vīreṇa mayā .saṃvatsarasya tejasā tena badhnāmi tvā maṇe ..8..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In