Atharva Veda

Mandala 6

Sukta 6


This overlay will guide you through the buttons:

संस्कृत्म
A English

पुमान् पुंसः परिजातोऽश्वत्थः खदिरादधि ।स हन्तु शत्रून् मामकान् यान् अहं द्वेष्मि ये च माम् ॥१॥
pumān puṃsaḥ parijāto'śvatthaḥ khadirādadhi |sa hantu śatrūn māmakān yān ahaṃ dveṣmi ye ca mām ||1||

Mandala : 3

Sukta : 6

Suktam :   1



तान् अश्वत्थ निः शृणीहि शत्रून् वैबाधदोधतः ।इन्द्रेण वृत्रघ्ना मेदी मित्रेण वरुणेन च ॥२॥
tān aśvattha niḥ śṛṇīhi śatrūn vaibādhadodhataḥ |indreṇa vṛtraghnā medī mitreṇa varuṇena ca ||2||

Mandala : 3

Sukta : 6

Suktam :   2



यथाश्वत्थ निरभनोऽन्तर्महत्यर्णवे ।एवा तान्त्सर्वान् निर्भङ्ग्धि यान् अहं द्वेष्मि ये च माम् ॥३॥
yathāśvattha nirabhano'ntarmahatyarṇave |evā tāntsarvān nirbhaṅgdhi yān ahaṃ dveṣmi ye ca mām ||3||

Mandala : 3

Sukta : 6

Suktam :   3



यः सहमानश्चरसि सासहान इव ऋषभः ।तेनाश्वत्थ त्वया वयं सपत्नान्त्सहिषीमहि ॥४॥
yaḥ sahamānaścarasi sāsahāna iva ṛṣabhaḥ |tenāśvattha tvayā vayaṃ sapatnāntsahiṣīmahi ||4||

Mandala : 3

Sukta : 6

Suktam :   4



सिनात्वेनान् निर्ऋतिर्मृत्योः पाशैरमोक्यैः ।अश्वत्थ शत्रून् मामकान् यान् अहं द्वेष्मि ये च माम् ॥५॥
sinātvenān nirṛtirmṛtyoḥ pāśairamokyaiḥ |aśvattha śatrūn māmakān yān ahaṃ dveṣmi ye ca mām ||5||

Mandala : 3

Sukta : 6

Suktam :   5



यथाश्वत्थ वानस्पत्यान् आरोहन् कृणुषेऽधरान् ।एवा मे शत्रोर्मूर्धानं विष्वग्भिन्द्धि सहस्व च ॥६॥
yathāśvattha vānaspatyān ārohan kṛṇuṣe'dharān |evā me śatrormūrdhānaṃ viṣvagbhinddhi sahasva ca ||6||

Mandala : 3

Sukta : 6

Suktam :   6



तेऽधराञ्चः प्र प्लवन्तां छिन्ना नौरिव बन्धनात्।न वैबाधप्रणुत्तानां पुनरस्ति निवर्तनम् ॥७॥
te'dharāñcaḥ pra plavantāṃ chinnā nauriva bandhanāt|na vaibādhapraṇuttānāṃ punarasti nivartanam ||7||

Mandala : 3

Sukta : 6

Suktam :   7



प्रैणान् नुदे मनसा प्र चित्तेनोत ब्रह्मणा ।प्रैणान् वृक्षस्य शाखयाश्वत्थस्य नुदामहे ॥८॥
praiṇān nude manasā pra cittenota brahmaṇā |praiṇān vṛkṣasya śākhayāśvatthasya nudāmahe ||8||

Mandala : 3

Sukta : 6

Suktam :   8


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In