Atharva Veda

Mandala 8

Sukta 8


This overlay will guide you through the buttons:

संस्कृत्म
A English

आ यातु मित्र ऋतुभिः कल्पमानः संवेशयन् पृथिवीमुस्रियाभिः ।अथास्मभ्यं वरुणो वायुरग्निर्बृहद्राष्ट्रं संवेश्यं दधातु ॥१॥
ā yātu mitra ṛtubhiḥ kalpamānaḥ saṃveśayan pṛthivīmusriyābhiḥ |athāsmabhyaṃ varuṇo vāyuragnirbṛhadrāṣṭraṃ saṃveśyaṃ dadhātu ||1||

Mandala : 3

Sukta : 8

Suktam :   1



धाता रातिः सवितेदं जुशन्तामिन्द्रस्त्वष्टा प्रति हर्यन्तु मे वचः ।हुवे देवीमदितिं शूरपुत्रां सजातानां मध्यमेष्ठा यथासानि ॥२॥
dhātā rātiḥ savitedaṃ juśantāmindrastvaṣṭā prati haryantu me vacaḥ |huve devīmaditiṃ śūraputrāṃ sajātānāṃ madhyameṣṭhā yathāsāni ||2||

Mandala : 3

Sukta : 8

Suktam :   2



हुवे सोमं सवितारं नमोभिर्विश्वान् आदित्यामहमुत्तरत्वे ।अयमग्निर्दीदायद्दीर्घमेव सजातैरिद्धोऽप्रतिब्रुवद्भिः ॥३॥
huve somaṃ savitāraṃ namobhirviśvān ādityāmahamuttaratve |ayamagnirdīdāyaddīrghameva sajātairiddho'pratibruvadbhiḥ ||3||

Mandala : 3

Sukta : 8

Suktam :   3



इहेदसाथ न परो गमाथेर्यो गोपाः पुष्टपतिर्व आजत्।अस्मै कामायोप कामिनीर्विश्वे वो देवा उपसंयन्तु ॥४॥
ihedasātha na paro gamātheryo gopāḥ puṣṭapatirva ājat|asmai kāmāyopa kāminīrviśve vo devā upasaṃyantu ||4||

Mandala : 3

Sukta : 8

Suktam :   4



सं वो मनांसि सं व्रता समाकूतीर्नमामसि ।अमी ये विव्रता स्थन तान् वः सं नमयामसि ॥५॥
saṃ vo manāṃsi saṃ vratā samākūtīrnamāmasi |amī ye vivratā sthana tān vaḥ saṃ namayāmasi ||5||

Mandala : 3

Sukta : 8

Suktam :   5



अहं गृभ्णामि मनसा मनांसि मम चित्तमनु चित्तेभिरेत ।मम वशेषु हृदयानि वः कृणोमि मम यातमनुवर्त्मान एत ॥६॥
ahaṃ gṛbhṇāmi manasā manāṃsi mama cittamanu cittebhireta |mama vaśeṣu hṛdayāni vaḥ kṛṇomi mama yātamanuvartmāna eta ||6||

Mandala : 3

Sukta : 8

Suktam :   6


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In