| |
|

This overlay will guide you through the buttons:

आ यातु मित्र ऋतुभिः कल्पमानः संवेशयन् पृथिवीमुस्रियाभिः ।अथास्मभ्यं वरुणो वायुरग्निर्बृहद्राष्ट्रं संवेश्यं दधातु ॥१ - ट ॥
ā yātu mitra ṛtubhiḥ kalpamānaḥ saṃveśayan pṛthivīmusriyābhiḥ .athāsmabhyaṃ varuṇo vāyuragnirbṛhadrāṣṭraṃ saṃveśyaṃ dadhātu ..1 - ṭa ..

धाता रातिः सवितेदं जुशन्तामिन्द्रस्त्वष्टा प्रति हर्यन्तु मे वचः ।हुवे देवीमदितिं शूरपुत्रां सजातानां मध्यमेष्ठा यथासानि ॥२॥
dhātā rātiḥ savitedaṃ juśantāmindrastvaṣṭā prati haryantu me vacaḥ .huve devīmaditiṃ śūraputrāṃ sajātānāṃ madhyameṣṭhā yathāsāni ..2..

हुवे सोमं सवितारं नमोभिर्विश्वान् आदित्यामहमुत्तरत्वे ।अयमग्निर्दीदायद्दीर्घमेव सजातैरिद्धोऽप्रतिब्रुवद्भिः ॥३॥
huve somaṃ savitāraṃ namobhirviśvān ādityāmahamuttaratve .ayamagnirdīdāyaddīrghameva sajātairiddho'pratibruvadbhiḥ ..3..

इहेदसाथ न परो गमाथेर्यो गोपाः पुष्टपतिर्व आजत्।अस्मै कामायोप कामिनीर्विश्वे वो देवा उपसंयन्तु ॥४॥
ihedasātha na paro gamātheryo gopāḥ puṣṭapatirva ājat.asmai kāmāyopa kāminīrviśve vo devā upasaṃyantu ..4..

सं वो मनांसि सं व्रता समाकूतीर्नमामसि ।अमी ये विव्रता स्थन तान् वः सं नमयामसि ॥५॥
saṃ vo manāṃsi saṃ vratā samākūtīrnamāmasi .amī ye vivratā sthana tān vaḥ saṃ namayāmasi ..5..

अहं गृभ्णामि मनसा मनांसि मम चित्तमनु चित्तेभिरेत ।मम वशेषु हृदयानि वः कृणोमि मम यातमनुवर्त्मान एत ॥६॥
ahaṃ gṛbhṇāmi manasā manāṃsi mama cittamanu cittebhireta .mama vaśeṣu hṛdayāni vaḥ kṛṇomi mama yātamanuvartmāna eta ..6..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In