Atharva Veda

Mandala 9

Sukta 9


This overlay will guide you through the buttons:

संस्कृत्म
A English

कर्शफस्य विशफस्य द्यौः पिता पृथिवी माता ।यथाभिचक्र देवास्तथाप कृणुता पुनः ॥१॥
karśaphasya viśaphasya dyauḥ pitā pṛthivī mātā |yathābhicakra devāstathāpa kṛṇutā punaḥ ||1||

Mandala : 3

Sukta : 9

Suktam :   1



अश्रेष्माणो अधारयन् तथा तन् मनुना कृतम् ।कृणोमि वध्रि विष्कन्धं मुष्काबर्हो गवामिव ॥२॥
aśreṣmāṇo adhārayan tathā tan manunā kṛtam |kṛṇomi vadhri viṣkandhaṃ muṣkābarho gavāmiva ||2||

Mandala : 3

Sukta : 9

Suktam :   2



पिशङ्गे सूत्रे खृगलं तदा बध्नन्ति वेधसः ।श्रवस्युं शुष्मं काबवं वध्रिं कृण्वन्तु बन्धुरः ॥३॥
piśaṅge sūtre khṛgalaṃ tadā badhnanti vedhasaḥ |śravasyuṃ śuṣmaṃ kābavaṃ vadhriṃ kṛṇvantu bandhuraḥ ||3||

Mandala : 3

Sukta : 9

Suktam :   3



येना श्रवस्यवश्चरथ देवा इवासुरमायया ।शुनां कपिरिव दूषणो बन्धुरा काबवस्य च ॥४॥
yenā śravasyavaścaratha devā ivāsuramāyayā |śunāṃ kapiriva dūṣaṇo bandhurā kābavasya ca ||4||

Mandala : 3

Sukta : 9

Suktam :   4



दुष्ट्यै हि त्वा भत्स्यामि दूषयिष्यामि काबवम् ।उदाशवो रथा इव शपथेभिः सरिष्यथ ॥५॥
duṣṭyai hi tvā bhatsyāmi dūṣayiṣyāmi kābavam |udāśavo rathā iva śapathebhiḥ sariṣyatha ||5||

Mandala : 3

Sukta : 9

Suktam :   5



एकशतं विष्कन्धानि विष्ठिता पृथिवीमनु ।तेषां त्वामग्रे उज्जहरुर्मणिं विष्कन्धदूषणम् ॥६॥
ekaśataṃ viṣkandhāni viṣṭhitā pṛthivīmanu |teṣāṃ tvāmagre ujjaharurmaṇiṃ viṣkandhadūṣaṇam ||6||

Mandala : 3

Sukta : 9

Suktam :   6


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In