| |
|

This overlay will guide you through the buttons:

कर्शफस्य विशफस्य द्यौः पिता पृथिवी माता ।यथाभिचक्र देवास्तथाप कृणुता पुनः ॥१॥
karśaphasya viśaphasya dyauḥ pitā pṛthivī mātā .yathābhicakra devāstathāpa kṛṇutā punaḥ ..1..

अश्रेष्माणो अधारयन् तथा तन् मनुना कृतम् ।कृणोमि वध्रि विष्कन्धं मुष्काबर्हो गवामिव ॥२॥
aśreṣmāṇo adhārayan tathā tan manunā kṛtam .kṛṇomi vadhri viṣkandhaṃ muṣkābarho gavāmiva ..2..

पिशङ्गे सूत्रे खृगलं तदा बध्नन्ति वेधसः ।श्रवस्युं शुष्मं काबवं वध्रिं कृण्वन्तु बन्धुरः ॥३॥
piśaṅge sūtre khṛgalaṃ tadā badhnanti vedhasaḥ .śravasyuṃ śuṣmaṃ kābavaṃ vadhriṃ kṛṇvantu bandhuraḥ ..3..

येना श्रवस्यवश्चरथ देवा इवासुरमायया ।शुनां कपिरिव दूषणो बन्धुरा काबवस्य च ॥४॥
yenā śravasyavaścaratha devā ivāsuramāyayā .śunāṃ kapiriva dūṣaṇo bandhurā kābavasya ca ..4..

दुष्ट्यै हि त्वा भत्स्यामि दूषयिष्यामि काबवम् ।उदाशवो रथा इव शपथेभिः सरिष्यथ ॥५॥
duṣṭyai hi tvā bhatsyāmi dūṣayiṣyāmi kābavam .udāśavo rathā iva śapathebhiḥ sariṣyatha ..5..

एकशतं विष्कन्धानि विष्ठिता पृथिवीमनु ।तेषां त्वामग्रे उज्जहरुर्मणिं विष्कन्धदूषणम् ॥६॥
ekaśataṃ viṣkandhāni viṣṭhitā pṛthivīmanu .teṣāṃ tvāmagre ujjaharurmaṇiṃ viṣkandhadūṣaṇam ..6..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In