| |
|

This overlay will guide you through the buttons:

ब्रह्म जज्ञानं प्रथमं पुरस्ताद्वि सीमतः सुरुचो वेन आवः ।स बुध्न्या उपमा अस्य विष्ठाः सतश्च योनिमसतश्च वि वः ॥१॥
brahma jajñānaṃ prathamaṃ purastādvi sīmataḥ suruco vena āvaḥ .sa budhnyā upamā asya viṣṭhāḥ sataśca yonimasataśca vi vaḥ ..1..

इयं पित्र्या राष्ट्र्येत्वग्रे प्रथमाय जनुषे भुवनेष्ठाः ।तस्मा एतं सुरुचं ह्वारमह्यं घर्मं श्रीणन्तु प्रथमाय धास्यवे ॥२॥
iyaṃ pitryā rāṣṭryetvagre prathamāya januṣe bhuvaneṣṭhāḥ .tasmā etaṃ surucaṃ hvāramahyaṃ gharmaṃ śrīṇantu prathamāya dhāsyave ..2..

प्र यो जज्ञे विद्वान् अस्य बन्धुर्विश्वा देवानां जनिमा विवक्ति ।ब्रह्म ब्रह्मण उज्जभार मध्यान् निचैरुच्चैः स्वधा अभि प्र तस्थौ ॥३॥
pra yo jajñe vidvān asya bandhurviśvā devānāṃ janimā vivakti .brahma brahmaṇa ujjabhāra madhyān nicairuccaiḥ svadhā abhi pra tasthau ..3..

स हि विदः स पृथिव्या ऋतस्था मही क्षेमं रोदसी अस्कभायत्।महान् मही अस्कभायद्वि जातो द्यां सद्म पार्थिवं च रजः ॥४॥
sa hi vidaḥ sa pṛthivyā ṛtasthā mahī kṣemaṃ rodasī askabhāyat.mahān mahī askabhāyadvi jāto dyāṃ sadma pārthivaṃ ca rajaḥ ..4..

स भुध्न्यादाष्ट्र जनुषोऽभ्यग्रं बृहस्पतिर्देवता तस्य सम्राट्।अहर्यच्छुक्रं ज्योतिषो जनिष्टाथ द्युमन्तो वि वसन्तु विप्राः ॥५॥
sa bhudhnyādāṣṭra januṣo'bhyagraṃ bṛhaspatirdevatā tasya samrāṭ.aharyacchukraṃ jyotiṣo janiṣṭātha dyumanto vi vasantu viprāḥ ..5..

नूनं तदस्य काव्यो हिनोति महो देवस्य पूर्व्यस्य धाम ।एष जज्ञे बहुभिः साकमित्था पूर्वे अर्धे विषिते ससन् नु ॥६॥
nūnaṃ tadasya kāvyo hinoti maho devasya pūrvyasya dhāma .eṣa jajñe bahubhiḥ sākamitthā pūrve ardhe viṣite sasan nu ..6..

योऽथर्वाणं पितरं देवबन्धुं बृहस्पतिं नमसाव च गछात्।त्वं विश्वेषां जनिता यथासः कविर्देवो न दभायत्स्वधावान् ॥७॥
yo'tharvāṇaṃ pitaraṃ devabandhuṃ bṛhaspatiṃ namasāva ca gachāt.tvaṃ viśveṣāṃ janitā yathāsaḥ kavirdevo na dabhāyatsvadhāvān ..7..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In