| |
|

This overlay will guide you through the buttons:

वाताज्जातो अन्तरिक्षाद्विद्युतो ज्योतिषस्परि ।स नो हिरण्यजाः शङ्खः कृशनः पात्वंहसः ॥१॥
वातात् जातः अन्तरिक्षात् विद्युतः ज्योतिषः परि ।स नः हिरण्य-जाः शङ्खः कृशनः पातु अंहसः ॥१॥
vātāt jātaḥ antarikṣāt vidyutaḥ jyotiṣaḥ pari .sa naḥ hiraṇya-jāḥ śaṅkhaḥ kṛśanaḥ pātu aṃhasaḥ ..1..

यो अग्रतो रोचनानां समुद्रादधि जज्ञिषे ।शङ्खेन हत्वा रक्षांस्यत्त्रिणो वि षहामहे ॥२॥
यः अग्रतस् रोचनानाम् समुद्रात् अधि जज्ञिषे ।शङ्खेन हत्वा रक्षांसि अत्त्रिणः वि सहामहे ॥२॥
yaḥ agratas rocanānām samudrāt adhi jajñiṣe .śaṅkhena hatvā rakṣāṃsi attriṇaḥ vi sahāmahe ..2..

शङ्खेनामीवाममतिं शङ्खेनोत सदान्वाः ।शङ्खो नो विश्वभेषजः कृशनः पात्वंहसः ॥३॥
शङ्खेन अमीवाम् अमतिम् शङ्खेन उत सदान्वाः ।शङ्खः नः विश्व-भेषजः कृशनः पातु अंहसः ॥३॥
śaṅkhena amīvām amatim śaṅkhena uta sadānvāḥ .śaṅkhaḥ naḥ viśva-bheṣajaḥ kṛśanaḥ pātu aṃhasaḥ ..3..

दिवि जातः समुद्रजः सिन्धुतस्पर्याभृतः ।स नो हिरण्यजाः शङ्ख आयुष्प्रतरणो मणिः ॥४॥
दिवि जातः समुद्र-जः सिन्धु-तस्पर्य-आभृतः ।स नः हिरण्य-जाः शङ्खः आयुः-प्रतरणः मणिः ॥४॥
divi jātaḥ samudra-jaḥ sindhu-tasparya-ābhṛtaḥ .sa naḥ hiraṇya-jāḥ śaṅkhaḥ āyuḥ-prataraṇaḥ maṇiḥ ..4..

समुद्राज्जातो मणिर्वृत्राज्जातो दिवाकरः ।सो अस्मान्त्सर्वतः पातु हेत्या देवासुरेभ्यः ॥५॥
समुद्रात् जातः मणिः वृत्रात् जातः दिवाकरः ।सः अस्मान् सर्वतस् पातु हेत्या देव-असुरेभ्यः ॥५॥
samudrāt jātaḥ maṇiḥ vṛtrāt jātaḥ divākaraḥ .saḥ asmān sarvatas pātu hetyā deva-asurebhyaḥ ..5..

हिरण्यानामेकोऽसि सोमात्त्वमधि जज्ञिषे ।रथे त्वमसि दर्शत इषुधौ रोचनस्त्वं प्र ण आयूंषि तारिषत्॥६॥
हिरण्यानाम् एकः असि सोमात् त्वम् अधि जज्ञिषे ।रथे त्वम् असि दर्शते इषुधौ रोचनः त्वम् प्र नः आयूंषि तारिषत्॥६॥
hiraṇyānām ekaḥ asi somāt tvam adhi jajñiṣe .rathe tvam asi darśate iṣudhau rocanaḥ tvam pra naḥ āyūṃṣi tāriṣat..6..

देवानामस्थि कृशनं बभूव तदात्मन्वच्चरत्यप्स्वन्तः ।तत्ते बध्नाम्यायुषे वर्चसे बलाय दीर्घायुत्वाय शतशारदाय कार्शनस्त्वाभि रक्षतु ॥७॥
देवानाम् अस्थि कृशनम् बभूव तत् आत्मन्वत् चरति अप्सु अन्तर् ।तत् ते बध्नामि आयुषे वर्चसे बलाय दीर्घ-आयु-त्वाय शत-शारदाय कार्शनः त्वा अभि रक्षतु ॥७॥
devānām asthi kṛśanam babhūva tat ātmanvat carati apsu antar .tat te badhnāmi āyuṣe varcase balāya dīrgha-āyu-tvāya śata-śāradāya kārśanaḥ tvā abhi rakṣatu ..7..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In