Atharva Veda

Mandala 10

Sukta 10


This overlay will guide you through the buttons:

संस्कृत्म
A English

वाताज्जातो अन्तरिक्षाद्विद्युतो ज्योतिषस्परि ।स नो हिरण्यजाः शङ्खः कृशनः पात्वंहसः ॥१॥
vātājjāto antarikṣādvidyuto jyotiṣaspari |sa no hiraṇyajāḥ śaṅkhaḥ kṛśanaḥ pātvaṃhasaḥ ||1||

Mandala : 4

Sukta : 10

Suktam :   1



यो अग्रतो रोचनानां समुद्रादधि जज्ञिषे ।शङ्खेन हत्वा रक्षांस्यत्त्रिणो वि षहामहे ॥२॥
yo agrato rocanānāṃ samudrādadhi jajñiṣe |śaṅkhena hatvā rakṣāṃsyattriṇo vi ṣahāmahe ||2||

Mandala : 4

Sukta : 10

Suktam :   2



शङ्खेनामीवाममतिं शङ्खेनोत सदान्वाः ।शङ्खो नो विश्वभेषजः कृशनः पात्वंहसः ॥३॥
śaṅkhenāmīvāmamatiṃ śaṅkhenota sadānvāḥ |śaṅkho no viśvabheṣajaḥ kṛśanaḥ pātvaṃhasaḥ ||3||

Mandala : 4

Sukta : 10

Suktam :   3



दिवि जातः समुद्रजः सिन्धुतस्पर्याभृतः ।स नो हिरण्यजाः शङ्ख आयुष्प्रतरणो मणिः ॥४॥
divi jātaḥ samudrajaḥ sindhutasparyābhṛtaḥ |sa no hiraṇyajāḥ śaṅkha āyuṣprataraṇo maṇiḥ ||4||

Mandala : 4

Sukta : 10

Suktam :   4



समुद्राज्जातो मणिर्वृत्राज्जातो दिवाकरः ।सो अस्मान्त्सर्वतः पातु हेत्या देवासुरेभ्यः ॥५॥
samudrājjāto maṇirvṛtrājjāto divākaraḥ |so asmāntsarvataḥ pātu hetyā devāsurebhyaḥ ||5||

Mandala : 4

Sukta : 10

Suktam :   5



हिरण्यानामेकोऽसि सोमात्त्वमधि जज्ञिषे ।रथे त्वमसि दर्शत इषुधौ रोचनस्त्वं प्र ण आयूंषि तारिषत्॥६॥
hiraṇyānāmeko'si somāttvamadhi jajñiṣe |rathe tvamasi darśata iṣudhau rocanastvaṃ pra ṇa āyūṃṣi tāriṣat||6||

Mandala : 4

Sukta : 10

Suktam :   6



देवानामस्थि कृशनं बभूव तदात्मन्वच्चरत्यप्स्वन्तः ।तत्ते बध्नाम्यायुषे वर्चसे बलाय दीर्घायुत्वाय शतशारदाय कार्शनस्त्वाभि रक्षतु ॥७॥
devānāmasthi kṛśanaṃ babhūva tadātmanvaccaratyapsvantaḥ |tatte badhnāmyāyuṣe varcase balāya dīrghāyutvāya śataśāradāya kārśanastvābhi rakṣatu ||7||

Mandala : 4

Sukta : 10

Suktam :   7


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In