| |
|

This overlay will guide you through the buttons:

अनड्वान् दाधार पृथिवीमुत द्यामनड्वान् दाधारोर्वन्तरिक्षम् ।अनड्वान् दाधार प्रदिशः षडुर्वीरनड्वान् विश्वं भुवनमा विवेश ॥१॥
anaḍvān dādhāra pṛthivīmuta dyāmanaḍvān dādhārorvantarikṣam .anaḍvān dādhāra pradiśaḥ ṣaḍurvīranaḍvān viśvaṃ bhuvanamā viveśa ..1..

अनड्वान् इन्द्रः स पशुभ्यो वि चष्टे त्रयां छक्रो वि मिमीते अध्वनः ।भूतं भविष्यद्भुवना दुहानः सर्वा देवानां चरति व्रतानि ॥२॥
anaḍvān indraḥ sa paśubhyo vi caṣṭe trayāṃ chakro vi mimīte adhvanaḥ .bhūtaṃ bhaviṣyadbhuvanā duhānaḥ sarvā devānāṃ carati vratāni ..2..

इन्द्रो जातो मनुष्येष्वन्तर्घर्मस्तप्तश्चरति शोशुचानः ।सुप्रजाः सन्त्स उदारे न सर्षद्यो नाश्नीयादनडुहो विजानन् ॥३ - य॥
indro jāto manuṣyeṣvantargharmastaptaścarati śośucānaḥ .suprajāḥ santsa udāre na sarṣadyo nāśnīyādanaḍuho vijānan ..3 - ya..

अनड्वान् दुहे सुकृतस्य लोक ऐनं प्याययति पवमानः पुरस्तात्।पर्जन्यो धारा मरुत ऊधो अस्य यज्ञः पयो दक्षिणा दोहो अस्य ॥४॥
anaḍvān duhe sukṛtasya loka ainaṃ pyāyayati pavamānaḥ purastāt.parjanyo dhārā maruta ūdho asya yajñaḥ payo dakṣiṇā doho asya ..4..

यस्य नेशे यज्ञपतिर्न यज्ञो नास्य दातेशे न प्रतिग्रहीता ।यो विश्वजिद्विश्वभृद्विश्वकर्मा घर्मं नो ब्रूत यतमश्चतुष्पात्॥५॥
yasya neśe yajñapatirna yajño nāsya dāteśe na pratigrahītā .yo viśvajidviśvabhṛdviśvakarmā gharmaṃ no brūta yatamaścatuṣpāt..5..

येन देवाः स्वरारुरुहुर्हित्वा शरीरममृतस्य नाभिम् ।तेन गेष्म सुकृतस्य लोकं घर्मस्य व्रतेन तपसा यशस्यवः ॥६॥
yena devāḥ svarāruruhurhitvā śarīramamṛtasya nābhim .tena geṣma sukṛtasya lokaṃ gharmasya vratena tapasā yaśasyavaḥ ..6..

इन्द्रो रूपेणाग्निर्वहेन प्रजापतिः परमेष्ठी विराट्।विश्वानरे अक्रमत वैश्वानरे अक्रमतानडुह्यक्रमत ।सोऽदृंहयत सोऽधारयत ॥७॥
indro rūpeṇāgnirvahena prajāpatiḥ parameṣṭhī virāṭ.viśvānare akramata vaiśvānare akramatānaḍuhyakramata .so'dṛṃhayata so'dhārayata ..7..

मध्यमेतदनडुहो यत्रैष वह आहितः ।एतावदस्य प्राचीनं यावान् प्रत्यङ्समाहितः ॥८॥
madhyametadanaḍuho yatraiṣa vaha āhitaḥ .etāvadasya prācīnaṃ yāvān pratyaṅsamāhitaḥ ..8..

यो वेदानडुहो दोहान्त्सप्तानुपदस्वतः ।प्रजां च लोकं चाप्नोति तथा सप्तऋषयो विदुः ॥९॥
yo vedānaḍuho dohāntsaptānupadasvataḥ .prajāṃ ca lokaṃ cāpnoti tathā saptaṛṣayo viduḥ ..9..

पद्भिः सेदिमवक्रामन्न् इरां जङ्घाभिरुत्खिदन् ।श्रमेणानड्वान् कीलालं कीनाशश्चाभि गच्छतः ॥१०॥
padbhiḥ sedimavakrāmann irāṃ jaṅghābhirutkhidan .śrameṇānaḍvān kīlālaṃ kīnāśaścābhi gacchataḥ ..10..

द्वादश वा एता रात्रीर्व्रत्या आहुः प्रजापतेः ।तत्रोप ब्रह्म यो वेद तद्वा अनडुहो व्रतम् ॥११॥
dvādaśa vā etā rātrīrvratyā āhuḥ prajāpateḥ .tatropa brahma yo veda tadvā anaḍuho vratam ..11..

दुहे सायं दुहे प्रातर्दुहे मध्यंदिनं परि ।दोहा ये अस्य संयन्ति तान् विद्मानुपदस्वतः ॥१२॥
duhe sāyaṃ duhe prātarduhe madhyaṃdinaṃ pari .dohā ye asya saṃyanti tān vidmānupadasvataḥ ..12..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In