Atharva Veda

Mandala 11

Sukta 11


This overlay will guide you through the buttons:

संस्कृत्म
A English

अनड्वान् दाधार पृथिवीमुत द्यामनड्वान् दाधारोर्वन्तरिक्षम् ।अनड्वान् दाधार प्रदिशः षडुर्वीरनड्वान् विश्वं भुवनमा विवेश ॥१॥
anaḍvān dādhāra pṛthivīmuta dyāmanaḍvān dādhārorvantarikṣam |anaḍvān dādhāra pradiśaḥ ṣaḍurvīranaḍvān viśvaṃ bhuvanamā viveśa ||1||

Mandala : 4

Sukta : 11

Suktam :   1



अनड्वान् इन्द्रः स पशुभ्यो वि चष्टे त्रयां छक्रो वि मिमीते अध्वनः ।भूतं भविष्यद्भुवना दुहानः सर्वा देवानां चरति व्रतानि ॥२॥
anaḍvān indraḥ sa paśubhyo vi caṣṭe trayāṃ chakro vi mimīte adhvanaḥ |bhūtaṃ bhaviṣyadbhuvanā duhānaḥ sarvā devānāṃ carati vratāni ||2||

Mandala : 4

Sukta : 11

Suktam :   2



इन्द्रो जातो मनुष्येष्वन्तर्घर्मस्तप्तश्चरति शोशुचानः ।सुप्रजाः सन्त्स उदारे न सर्षद्यो नाश्नीयादनडुहो विजानन् ॥३॥
indro jāto manuṣyeṣvantargharmastaptaścarati śośucānaḥ |suprajāḥ santsa udāre na sarṣadyo nāśnīyādanaḍuho vijānan ||3||

Mandala : 4

Sukta : 11

Suktam :   3



अनड्वान् दुहे सुकृतस्य लोक ऐनं प्याययति पवमानः पुरस्तात्।पर्जन्यो धारा मरुत ऊधो अस्य यज्ञः पयो दक्षिणा दोहो अस्य ॥४॥
anaḍvān duhe sukṛtasya loka ainaṃ pyāyayati pavamānaḥ purastāt|parjanyo dhārā maruta ūdho asya yajñaḥ payo dakṣiṇā doho asya ||4||

Mandala : 4

Sukta : 11

Suktam :   4



यस्य नेशे यज्ञपतिर्न यज्ञो नास्य दातेशे न प्रतिग्रहीता ।यो विश्वजिद्विश्वभृद्विश्वकर्मा घर्मं नो ब्रूत यतमश्चतुष्पात्॥५॥
yasya neśe yajñapatirna yajño nāsya dāteśe na pratigrahītā |yo viśvajidviśvabhṛdviśvakarmā gharmaṃ no brūta yatamaścatuṣpāt||5||

Mandala : 4

Sukta : 11

Suktam :   5



येन देवाः स्वरारुरुहुर्हित्वा शरीरममृतस्य नाभिम् ।तेन गेष्म सुकृतस्य लोकं घर्मस्य व्रतेन तपसा यशस्यवः ॥६॥
yena devāḥ svarāruruhurhitvā śarīramamṛtasya nābhim |tena geṣma sukṛtasya lokaṃ gharmasya vratena tapasā yaśasyavaḥ ||6||

Mandala : 4

Sukta : 11

Suktam :   6



इन्द्रो रूपेणाग्निर्वहेन प्रजापतिः परमेष्ठी विराट्।विश्वानरे अक्रमत वैश्वानरे अक्रमतानडुह्यक्रमत ।सोऽदृंहयत सोऽधारयत ॥७॥
indro rūpeṇāgnirvahena prajāpatiḥ parameṣṭhī virāṭ|viśvānare akramata vaiśvānare akramatānaḍuhyakramata |so'dṛṃhayata so'dhārayata ||7||

Mandala : 4

Sukta : 11

Suktam :   7



मध्यमेतदनडुहो यत्रैष वह आहितः ।एतावदस्य प्राचीनं यावान् प्रत्यङ्समाहितः ॥८॥
madhyametadanaḍuho yatraiṣa vaha āhitaḥ |etāvadasya prācīnaṃ yāvān pratyaṅsamāhitaḥ ||8||

Mandala : 4

Sukta : 11

Suktam :   8



यो वेदानडुहो दोहान्त्सप्तानुपदस्वतः ।प्रजां च लोकं चाप्नोति तथा सप्तऋषयो विदुः ॥९॥
yo vedānaḍuho dohāntsaptānupadasvataḥ |prajāṃ ca lokaṃ cāpnoti tathā saptaṛṣayo viduḥ ||9||

Mandala : 4

Sukta : 11

Suktam :   9



पद्भिः सेदिमवक्रामन्न् इरां जङ्घाभिरुत्खिदन् ।श्रमेणानड्वान् कीलालं कीनाशश्चाभि गच्छतः ॥१०॥
padbhiḥ sedimavakrāmann irāṃ jaṅghābhirutkhidan |śrameṇānaḍvān kīlālaṃ kīnāśaścābhi gacchataḥ ||10||

Mandala : 4

Sukta : 11

Suktam :   10



द्वादश वा एता रात्रीर्व्रत्या आहुः प्रजापतेः ।तत्रोप ब्रह्म यो वेद तद्वा अनडुहो व्रतम् ॥११॥
dvādaśa vā etā rātrīrvratyā āhuḥ prajāpateḥ |tatropa brahma yo veda tadvā anaḍuho vratam ||11||

Mandala : 4

Sukta : 11

Suktam :   11



दुहे सायं दुहे प्रातर्दुहे मध्यंदिनं परि ।दोहा ये अस्य संयन्ति तान् विद्मानुपदस्वतः ॥१२॥
duhe sāyaṃ duhe prātarduhe madhyaṃdinaṃ pari |dohā ye asya saṃyanti tān vidmānupadasvataḥ ||12||

Mandala : 4

Sukta : 11

Suktam :   12


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In