| |
|

This overlay will guide you through the buttons:

रोहण्यसि रोहण्यस्थ्नश्छिन्नस्य रोहणी ।रोहयेदमरुन्धति ॥१॥
रोहणी असि रोहणी अस्थ्नः छिन्नस्य रोहणी ।रोहय इदम् अरुन्धति ॥१॥
rohaṇī asi rohaṇī asthnaḥ chinnasya rohaṇī .rohaya idam arundhati ..1..

यत्ते रिष्टं यत्ते द्युत्तमस्ति पेष्ट्रं त आत्मनि ।धाता तद्भद्रया पुनः सं दधत्परुषा परुः ॥२॥
यत् ते रिष्टम् यत् ते द्युत्तम् अस्ति पेष्ट्रम् ते आत्मनि ।धाता तत् भद्रया पुनर् सम् दधत् परुषा परुः ॥२॥
yat te riṣṭam yat te dyuttam asti peṣṭram te ātmani .dhātā tat bhadrayā punar sam dadhat paruṣā paruḥ ..2..

सं ते मज्जा मज्ज्ञा भवतु समु ते परुषा परुः ।सं ते मांसस्य विस्रस्तं समस्थ्यपि रोहतु ॥३॥
सम् ते मज्जा मज्ज्ञा भवतु समु ते परुषा परुः ।सम् ते मांसस्य विस्रस्तम् सम् अस्थि अपि रोहतु ॥३॥
sam te majjā majjñā bhavatu samu te paruṣā paruḥ .sam te māṃsasya visrastam sam asthi api rohatu ..3..

मज्जा मज्ञा सं धीयतां चर्मणा चर्म रोहतु ।असृक्ते अस्थि रोहतु मांसं मांसेन रोहतु ॥४॥
मज्जा मज्ञा सम् धीयताम् चर्मणा चर्म रोहतु ।असृक् ते अस्थि रोहतु मांसम् मांसेन रोहतु ॥४॥
majjā majñā sam dhīyatām carmaṇā carma rohatu .asṛk te asthi rohatu māṃsam māṃsena rohatu ..4..

लोम लोम्ना सं कल्पया त्वचा सं कल्पया त्वचम् ।असृक्ते अस्थि रोहतु छिन्नं सं धेह्योषधे ॥५॥
लोम लोम्ना सम् कल्पय त्वचा सम् कल्पय त्वचम् ।असृज् ते अस्थि रोहतु छिन्नम् सम् धेहि ओषधे ॥५॥
loma lomnā sam kalpaya tvacā sam kalpaya tvacam .asṛj te asthi rohatu chinnam sam dhehi oṣadhe ..5..

स उत्तिष्ठ प्रेहि प्र द्रव रथः सुचक्रः ।सुपविः सुनाभिः प्रति तिष्ठोर्ध्वः ॥६॥
सः उत्तिष्ठ प्रेहि प्र द्रव रथः सु चक्रः ।सु पविः सु नाभिः प्रति तिष्ठ ऊर्ध्वः ॥६॥
saḥ uttiṣṭha prehi pra drava rathaḥ su cakraḥ .su paviḥ su nābhiḥ prati tiṣṭha ūrdhvaḥ ..6..

यदि कर्तं पतित्वा संशश्रे यदि वाश्मा प्रहृतो जघान ।ऋभू रथस्येवाङ्गानि सं दधत्परुषा परुः ॥७॥
यदि कर्तम् पतित्वा संशश्रे यदि वा अश्मा प्रहृतः जघान ।ऋभुः रथस्य इव अङ्गानि सम् दधत् परुषा परुः ॥७॥
yadi kartam patitvā saṃśaśre yadi vā aśmā prahṛtaḥ jaghāna .ṛbhuḥ rathasya iva aṅgāni sam dadhat paruṣā paruḥ ..7..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In