Atharva Veda

Mandala 12

Sukta 12


This overlay will guide you through the buttons:

संस्कृत्म
A English

रोहण्यसि रोहण्यस्थ्नश्छिन्नस्य रोहणी ।रोहयेदमरुन्धति ॥१॥
rohaṇyasi rohaṇyasthnaśchinnasya rohaṇī |rohayedamarundhati ||1||

Mandala : 4

Sukta : 12

Suktam :   1



यत्ते रिष्टं यत्ते द्युत्तमस्ति पेष्ट्रं त आत्मनि ।धाता तद्भद्रया पुनः सं दधत्परुषा परुः ॥२॥
yatte riṣṭaṃ yatte dyuttamasti peṣṭraṃ ta ātmani |dhātā tadbhadrayā punaḥ saṃ dadhatparuṣā paruḥ ||2||

Mandala : 4

Sukta : 12

Suktam :   2



सं ते मज्जा मज्ज्ञा भवतु समु ते परुषा परुः ।सं ते मांसस्य विस्रस्तं समस्थ्यपि रोहतु ॥३॥
saṃ te majjā majjñā bhavatu samu te paruṣā paruḥ |saṃ te māṃsasya visrastaṃ samasthyapi rohatu ||3||

Mandala : 4

Sukta : 12

Suktam :   3



मज्जा मज्ञा सं धीयतां चर्मणा चर्म रोहतु ।असृक्ते अस्थि रोहतु मांसं मांसेन रोहतु ॥४॥
majjā majñā saṃ dhīyatāṃ carmaṇā carma rohatu |asṛkte asthi rohatu māṃsaṃ māṃsena rohatu ||4||

Mandala : 4

Sukta : 12

Suktam :   4



लोम लोम्ना सं कल्पया त्वचा सं कल्पया त्वचम् ।असृक्ते अस्थि रोहतु छिन्नं सं धेह्योषधे ॥५॥
loma lomnā saṃ kalpayā tvacā saṃ kalpayā tvacam |asṛkte asthi rohatu chinnaṃ saṃ dhehyoṣadhe ||5||

Mandala : 4

Sukta : 12

Suktam :   5



स उत्तिष्ठ प्रेहि प्र द्रव रथः सुचक्रः ।सुपविः सुनाभिः प्रति तिष्ठोर्ध्वः ॥६॥
sa uttiṣṭha prehi pra drava rathaḥ sucakraḥ |supaviḥ sunābhiḥ prati tiṣṭhordhvaḥ ||6||

Mandala : 4

Sukta : 12

Suktam :   6



यदि कर्तं पतित्वा संशश्रे यदि वाश्मा प्रहृतो जघान ।ऋभू रथस्येवाङ्गानि सं दधत्परुषा परुः ॥७॥
yadi kartaṃ patitvā saṃśaśre yadi vāśmā prahṛto jaghāna |ṛbhū rathasyevāṅgāni saṃ dadhatparuṣā paruḥ ||7||

Mandala : 4

Sukta : 12

Suktam :   7


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In