| |
|

This overlay will guide you through the buttons:

रोहण्यसि रोहण्यस्थ्नश्छिन्नस्य रोहणी ।रोहयेदमरुन्धति ॥१॥
rohaṇyasi rohaṇyasthnaśchinnasya rohaṇī .rohayedamarundhati ..1..

यत्ते रिष्टं यत्ते द्युत्तमस्ति पेष्ट्रं त आत्मनि ।धाता तद्भद्रया पुनः सं दधत्परुषा परुः ॥२॥
yatte riṣṭaṃ yatte dyuttamasti peṣṭraṃ ta ātmani .dhātā tadbhadrayā punaḥ saṃ dadhatparuṣā paruḥ ..2..

सं ते मज्जा मज्ज्ञा भवतु समु ते परुषा परुः ।सं ते मांसस्य विस्रस्तं समस्थ्यपि रोहतु ॥३॥
saṃ te majjā majjñā bhavatu samu te paruṣā paruḥ .saṃ te māṃsasya visrastaṃ samasthyapi rohatu ..3..

मज्जा मज्ञा सं धीयतां चर्मणा चर्म रोहतु ।असृक्ते अस्थि रोहतु मांसं मांसेन रोहतु ॥४॥
majjā majñā saṃ dhīyatāṃ carmaṇā carma rohatu .asṛkte asthi rohatu māṃsaṃ māṃsena rohatu ..4..

लोम लोम्ना सं कल्पया त्वचा सं कल्पया त्वचम् ।असृक्ते अस्थि रोहतु छिन्नं सं धेह्योषधे ॥५॥
loma lomnā saṃ kalpayā tvacā saṃ kalpayā tvacam .asṛkte asthi rohatu chinnaṃ saṃ dhehyoṣadhe ..5..

स उत्तिष्ठ प्रेहि प्र द्रव रथः सुचक्रः ।सुपविः सुनाभिः प्रति तिष्ठोर्ध्वः ॥६॥
sa uttiṣṭha prehi pra drava rathaḥ sucakraḥ .supaviḥ sunābhiḥ prati tiṣṭhordhvaḥ ..6..

यदि कर्तं पतित्वा संशश्रे यदि वाश्मा प्रहृतो जघान ।ऋभू रथस्येवाङ्गानि सं दधत्परुषा परुः ॥७॥
yadi kartaṃ patitvā saṃśaśre yadi vāśmā prahṛto jaghāna .ṛbhū rathasyevāṅgāni saṃ dadhatparuṣā paruḥ ..7..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In