Atharva Veda

Mandala 13

Sukta 13


This overlay will guide you through the buttons:

संस्कृत्म
A English

उत देवा अवहितं देवा उन् नयथा पुनः ।उतागश्चक्रुषं देवा देवा जीवयथा पुनः ॥१॥
uta devā avahitaṃ devā un nayathā punaḥ |utāgaścakruṣaṃ devā devā jīvayathā punaḥ ||1||

Mandala : 4

Sukta : 13

Suktam :   1



द्वाविमौ वातौ वात आ सिन्धोरा परावतः ।दक्षं ते अन्य आवातु व्यन्यो वातु यद्रपः ॥२॥
dvāvimau vātau vāta ā sindhorā parāvataḥ |dakṣaṃ te anya āvātu vyanyo vātu yadrapaḥ ||2||

Mandala : 4

Sukta : 13

Suktam :   2



आ वात वाहि भेषजं वि वात वाहि यद्रपः ।त्वं हि विश्वभेषज देवानां दूत ईयसे ॥३॥
ā vāta vāhi bheṣajaṃ vi vāta vāhi yadrapaḥ |tvaṃ hi viśvabheṣaja devānāṃ dūta īyase ||3||

Mandala : 4

Sukta : 13

Suktam :   3



त्रायन्तामिमं देवास्त्रायन्तां मरुतां गणाः ।त्रायन्तां विश्वा भूतानि यथायमरपा असत्॥४॥
trāyantāmimaṃ devāstrāyantāṃ marutāṃ gaṇāḥ |trāyantāṃ viśvā bhūtāni yathāyamarapā asat||4||

Mandala : 4

Sukta : 13

Suktam :   4



आ त्वागमं शंतातिभिरथो अरिष्टतातिभिः ।दक्षं त उग्रमाभारिषं परा यक्ष्मं सुवामि ते ॥५॥
ā tvāgamaṃ śaṃtātibhiratho ariṣṭatātibhiḥ |dakṣaṃ ta ugramābhāriṣaṃ parā yakṣmaṃ suvāmi te ||5||

Mandala : 4

Sukta : 13

Suktam :   5



अयं मे हस्तो भगवान् अयं मे भगवत्तरः ।अयं मे विश्वभेषजोऽयं शिवाभिमर्शनः ॥६॥
ayaṃ me hasto bhagavān ayaṃ me bhagavattaraḥ |ayaṃ me viśvabheṣajo'yaṃ śivābhimarśanaḥ ||6||

Mandala : 4

Sukta : 13

Suktam :   6



हस्ताभ्यां दशशाखाभ्यां जिह्वा वाचः पुरोगवी ।अनामयित्नुभ्यां हस्ताभ्यां ताभ्यां त्वाभि मृशामसि ॥७॥
hastābhyāṃ daśaśākhābhyāṃ jihvā vācaḥ purogavī |anāmayitnubhyāṃ hastābhyāṃ tābhyāṃ tvābhi mṛśāmasi ||7||

Mandala : 4

Sukta : 13

Suktam :   7


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In