| |
|

This overlay will guide you through the buttons:

उत देवा अवहितं देवा उन् नयथा पुनः ।उतागश्चक्रुषं देवा देवा जीवयथा पुनः ॥१॥
uta devā avahitaṃ devā un nayathā punaḥ .utāgaścakruṣaṃ devā devā jīvayathā punaḥ ..1..

द्वाविमौ वातौ वात आ सिन्धोरा परावतः ।दक्षं ते अन्य आवातु व्यन्यो वातु यद्रपः ॥२॥
dvāvimau vātau vāta ā sindhorā parāvataḥ .dakṣaṃ te anya āvātu vyanyo vātu yadrapaḥ ..2..

आ वात वाहि भेषजं वि वात वाहि यद्रपः ।त्वं हि विश्वभेषज देवानां दूत ईयसे ॥३॥
ā vāta vāhi bheṣajaṃ vi vāta vāhi yadrapaḥ .tvaṃ hi viśvabheṣaja devānāṃ dūta īyase ..3..

त्रायन्तामिमं देवास्त्रायन्तां मरुतां गणाः ।त्रायन्तां विश्वा भूतानि यथायमरपा असत्॥४॥
trāyantāmimaṃ devāstrāyantāṃ marutāṃ gaṇāḥ .trāyantāṃ viśvā bhūtāni yathāyamarapā asat..4..

आ त्वागमं शंतातिभिरथो अरिष्टतातिभिः ।दक्षं त उग्रमाभारिषं परा यक्ष्मं सुवामि ते ॥५॥
ā tvāgamaṃ śaṃtātibhiratho ariṣṭatātibhiḥ .dakṣaṃ ta ugramābhāriṣaṃ parā yakṣmaṃ suvāmi te ..5..

अयं मे हस्तो भगवान् अयं मे भगवत्तरः ।अयं मे विश्वभेषजोऽयं शिवाभिमर्शनः ॥६॥
ayaṃ me hasto bhagavān ayaṃ me bhagavattaraḥ .ayaṃ me viśvabheṣajo'yaṃ śivābhimarśanaḥ ..6..

हस्ताभ्यां दशशाखाभ्यां जिह्वा वाचः पुरोगवी ।अनामयित्नुभ्यां हस्ताभ्यां ताभ्यां त्वाभि मृशामसि ॥७॥
hastābhyāṃ daśaśākhābhyāṃ jihvā vācaḥ purogavī .anāmayitnubhyāṃ hastābhyāṃ tābhyāṃ tvābhi mṛśāmasi ..7..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In