Atharva Veda

Mandala 14

Sukta 14


This overlay will guide you through the buttons:

संस्कृत्म
A English

अजो ह्यग्नेरजनिष्ट शोकात्सो अपश्यज्जनितारमग्रे ।तेन देवा देवतामग्रा आयन् तेन रोहान् रुरुहुर्मेध्यासः ॥१॥
ajo hyagnerajaniṣṭa śokātso apaśyajjanitāramagre |tena devā devatāmagrā āyan tena rohān ruruhurmedhyāsaḥ ||1||

Mandala : 4

Sukta : 14

Suktam :   1



क्रमध्वमग्निना नाकमुख्यान् हस्तेषु बिभ्रतः ।दिवस्पृष्ठं स्वर्गत्वा मिश्रा देवेभिराध्वम् ॥२॥
kramadhvamagninā nākamukhyān hasteṣu bibhrataḥ |divaspṛṣṭhaṃ svargatvā miśrā devebhirādhvam ||2||

Mandala : 4

Sukta : 14

Suktam :   2



पृष्ठात्पृथिव्या अहमन्तरिक्षमारुहमन्तरिक्षाद्दिवमारुहम् ।दिवो नाकस्य पृष्ठात्स्वर्ज्योतिरगामहम् ॥३॥
pṛṣṭhātpṛthivyā ahamantarikṣamāruhamantarikṣāddivamāruham |divo nākasya pṛṣṭhātsvarjyotiragāmaham ||3||

Mandala : 4

Sukta : 14

Suktam :   3



स्वर्यन्तो नापेक्षन्त आ द्यां रोहन्ति रोदसी ।यज्ञं ये विश्वतोधारं सुविद्वांसो वितेनिरे ॥४॥
svaryanto nāpekṣanta ā dyāṃ rohanti rodasī |yajñaṃ ye viśvatodhāraṃ suvidvāṃso vitenire ||4||

Mandala : 4

Sukta : 14

Suktam :   4



अग्ने प्रेहि प्रथमो देवतानां चक्षुर्देवानामुत मानुषानाम् ।इयक्षमाणा भृगुभिः सजोषाः स्वर्यन्तु यजमानाः स्वस्ति ॥५॥
agne prehi prathamo devatānāṃ cakṣurdevānāmuta mānuṣānām |iyakṣamāṇā bhṛgubhiḥ sajoṣāḥ svaryantu yajamānāḥ svasti ||5||

Mandala : 4

Sukta : 14

Suktam :   5



अजमनज्मि पयसा घृतेन दिव्यं सुपर्णं पयसं बृहन्तम् ।तेन गेष्म सुकृतस्य लोकं स्वरारोहन्तो अभि नाकमुत्तमम् ॥६॥
ajamanajmi payasā ghṛtena divyaṃ suparṇaṃ payasaṃ bṛhantam |tena geṣma sukṛtasya lokaṃ svarārohanto abhi nākamuttamam ||6||

Mandala : 4

Sukta : 14

Suktam :   6



पञ्चौदनं पञ्चभिरङ्गुलिभिर्दर्व्योद्धर पञ्चधैतमोदनम् ।प्राच्यां दिशि शिरो अजस्य धेहि दक्षिणायां दिशि दक्षिणं धेहि पार्श्वम् ॥७॥
pañcaudanaṃ pañcabhiraṅgulibhirdarvyoddhara pañcadhaitamodanam |prācyāṃ diśi śiro ajasya dhehi dakṣiṇāyāṃ diśi dakṣiṇaṃ dhehi pārśvam ||7||

Mandala : 4

Sukta : 14

Suktam :   7



प्रतीच्यां दिशि भसदमस्य धेह्युत्तरस्यां दिश्युत्तरं धेहि पार्श्वम् ।ऊर्ध्वायां दिश्यजस्यानूकं धेहि दिशि ध्रुवायां धेहि पाजस्यमन्तरिक्षे मध्यतो मध्यमस्य ॥८॥
pratīcyāṃ diśi bhasadamasya dhehyuttarasyāṃ diśyuttaraṃ dhehi pārśvam |ūrdhvāyāṃ diśyajasyānūkaṃ dhehi diśi dhruvāyāṃ dhehi pājasyamantarikṣe madhyato madhyamasya ||8||

Mandala : 4

Sukta : 14

Suktam :   8



शृतमजं शृतया प्रोर्णुहि त्वचा सर्वैरङ्गैः संभृतं विश्वरूपम् ।स उत्तिस्ठेतो अभि नाकमुत्तमं पद्भिश्चतुर्भिः प्रति तिष्ठ दिक्षु ॥९॥
śṛtamajaṃ śṛtayā prorṇuhi tvacā sarvairaṅgaiḥ saṃbhṛtaṃ viśvarūpam |sa uttisṭheto abhi nākamuttamaṃ padbhiścaturbhiḥ prati tiṣṭha dikṣu ||9||

Mandala : 4

Sukta : 14

Suktam :   9


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In