| |
|

This overlay will guide you through the buttons:

समुत्पतन्तु प्रदिशो नभस्वतीः समभ्राणि वातजूतानि यन्तु ।महऋषभस्य नदतो नभस्वतो वाश्रा आपः पृथिवीं तर्पयन्तु ॥१॥
samutpatantu pradiśo nabhasvatīḥ samabhrāṇi vātajūtāni yantu .mahaṛṣabhasya nadato nabhasvato vāśrā āpaḥ pṛthivīṃ tarpayantu ..1..

समीक्षयन्तु तविषाः सुदानवोऽपां रसा ओषधीभिः सचन्ताम् ।वर्षस्य सर्गा महयन्तु भूमिं पृथग्जायन्तामोषधयो विश्वरूपाः ॥२॥
samīkṣayantu taviṣāḥ sudānavo'pāṃ rasā oṣadhībhiḥ sacantām .varṣasya sargā mahayantu bhūmiṃ pṛthagjāyantāmoṣadhayo viśvarūpāḥ ..2..

समीक्षयस्व गायतो नभांस्यपां वेगासः पृथगुद्विजन्ताम् ।वर्षस्य सर्गा महयन्तु भूमिं पृथग्जायन्तां वीरुधो विश्वरूपाः ॥३॥
samīkṣayasva gāyato nabhāṃsyapāṃ vegāsaḥ pṛthagudvijantām .varṣasya sargā mahayantu bhūmiṃ pṛthagjāyantāṃ vīrudho viśvarūpāḥ ..3..

गणास्त्वोप गायन्तु मारुताः पर्जन्य घोषिणः पृथक्।सर्गा वर्षस्य वर्षतो वर्षन्तु पृथिवीमनु ॥४॥
gaṇāstvopa gāyantu mārutāḥ parjanya ghoṣiṇaḥ pṛthak.sargā varṣasya varṣato varṣantu pṛthivīmanu ..4..

उदीरयत मरुतः समुद्रतस्त्वेषो अर्को नभ उत्पातयाथ ।महऋषभस्य नदतो नभस्वतो वाश्रा आपः पृथिवीं तर्पयन्तु ॥५॥
udīrayata marutaḥ samudratastveṣo arko nabha utpātayātha .mahaṛṣabhasya nadato nabhasvato vāśrā āpaḥ pṛthivīṃ tarpayantu ..5..

अभि क्रन्द स्तनयार्दयोदधिं भूमिं पर्जन्य पयसा समङ्धि ।त्वया सृष्टं बहुलमैतु वर्षमाशारैषी कृशगुरेत्वस्तम् ॥६॥
abhi kranda stanayārdayodadhiṃ bhūmiṃ parjanya payasā samaṅdhi .tvayā sṛṣṭaṃ bahulamaitu varṣamāśāraiṣī kṛśaguretvastam ..6..

सं वोऽवन्तु सुदानव उत्सा अजगरा उत ।मरुद्भिः प्रच्युता मेघा वर्षन्तु पृथिवीमनु ॥७॥
saṃ vo'vantu sudānava utsā ajagarā uta .marudbhiḥ pracyutā meghā varṣantu pṛthivīmanu ..7..

आशामाशां वि द्योततां वाता वान्तु दिशोदिशः ।मरुद्भिः प्रच्युता मेघाः सं यन्तु पृथिवीमनु ॥८॥
āśāmāśāṃ vi dyotatāṃ vātā vāntu diśodiśaḥ .marudbhiḥ pracyutā meghāḥ saṃ yantu pṛthivīmanu ..8..

आपो विद्युदभ्रं वर्षं सं वोऽवन्तु सुदानव उत्सा अजगरा उत ।मरुद्भिः प्रच्युता मेघाः प्रावन्तु पृथिवीमनु ॥९॥
āpo vidyudabhraṃ varṣaṃ saṃ vo'vantu sudānava utsā ajagarā uta .marudbhiḥ pracyutā meghāḥ prāvantu pṛthivīmanu ..9..

अपामग्निस्तनूभिः संविदानो य ओषधीनामधिपा बभूव ।स नो वर्षं वनुतां जातवेदाः प्राणं प्रजाभ्यो अमृतं दिवस्परि ॥१०॥
apāmagnistanūbhiḥ saṃvidāno ya oṣadhīnāmadhipā babhūva .sa no varṣaṃ vanutāṃ jātavedāḥ prāṇaṃ prajābhyo amṛtaṃ divaspari ..10..

प्रजापतिः सलिलादा समुद्रादाप ईरयन्न् उदधिमर्दयाति ।प्र प्यायतां वृष्णो अश्वस्य रेतोऽर्वान् एतेन स्तनयित्नुनेहि ॥११॥
prajāpatiḥ salilādā samudrādāpa īrayann udadhimardayāti .pra pyāyatāṃ vṛṣṇo aśvasya reto'rvān etena stanayitnunehi ..11..

अपो निषिञ्चन्न् असुरः पिता नः श्वसन्तु गर्गरा अपां वरुणाव नीचीरपः सृज ।वदन्तु पृश्निबाहवो मण्डूका इरिणानु ॥१२॥
apo niṣiñcann asuraḥ pitā naḥ śvasantu gargarā apāṃ varuṇāva nīcīrapaḥ sṛja .vadantu pṛśnibāhavo maṇḍūkā iriṇānu ..12..

संवत्सरं शशयाना ब्राह्मणा व्रतचारिणः ।वाचं पर्जन्यजिन्वितां प्र मण्डूका अवादिषुः ॥१३॥
saṃvatsaraṃ śaśayānā brāhmaṇā vratacāriṇaḥ .vācaṃ parjanyajinvitāṃ pra maṇḍūkā avādiṣuḥ ..13..

उपप्रवद मण्डूकि वर्षमा वद तादुरि ।मध्ये ह्रदस्य प्लवस्व विगृह्य चतुरः पदः ॥१४॥
upapravada maṇḍūki varṣamā vada tāduri .madhye hradasya plavasva vigṛhya caturaḥ padaḥ ..14..

खण्वखा३ खैमखा३ मध्ये तदुरि ।वर्षं वनुध्वं पितरो मरुतां मन इच्छत ॥१५॥
khaṇvakhā3 khaimakhā3 madhye taduri .varṣaṃ vanudhvaṃ pitaro marutāṃ mana icchata ..15..

महान्तं कोशमुदचाभि षिञ्च सविद्युतं भवतु वातु वातः ।तन्वतां यज्ञं बहुधा विसृष्टा आनन्दिनीरोषधयो भवन्तु ॥१६॥
mahāntaṃ kośamudacābhi ṣiñca savidyutaṃ bhavatu vātu vātaḥ .tanvatāṃ yajñaṃ bahudhā visṛṣṭā ānandinīroṣadhayo bhavantu ..16..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In