Atharva Veda

Mandala 15

Sukta 15


This overlay will guide you through the buttons:

संस्कृत्म
A English

समुत्पतन्तु प्रदिशो नभस्वतीः समभ्राणि वातजूतानि यन्तु ।महऋषभस्य नदतो नभस्वतो वाश्रा आपः पृथिवीं तर्पयन्तु ॥१॥
samutpatantu pradiśo nabhasvatīḥ samabhrāṇi vātajūtāni yantu |mahaṛṣabhasya nadato nabhasvato vāśrā āpaḥ pṛthivīṃ tarpayantu ||1||

Mandala : 4

Sukta : 15

Suktam :   1



समीक्षयन्तु तविषाः सुदानवोऽपां रसा ओषधीभिः सचन्ताम् ।वर्षस्य सर्गा महयन्तु भूमिं पृथग्जायन्तामोषधयो विश्वरूपाः ॥२॥
samīkṣayantu taviṣāḥ sudānavo'pāṃ rasā oṣadhībhiḥ sacantām |varṣasya sargā mahayantu bhūmiṃ pṛthagjāyantāmoṣadhayo viśvarūpāḥ ||2||

Mandala : 4

Sukta : 15

Suktam :   2



समीक्षयस्व गायतो नभांस्यपां वेगासः पृथगुद्विजन्ताम् ।वर्षस्य सर्गा महयन्तु भूमिं पृथग्जायन्तां वीरुधो विश्वरूपाः ॥३॥
samīkṣayasva gāyato nabhāṃsyapāṃ vegāsaḥ pṛthagudvijantām |varṣasya sargā mahayantu bhūmiṃ pṛthagjāyantāṃ vīrudho viśvarūpāḥ ||3||

Mandala : 4

Sukta : 15

Suktam :   3



गणास्त्वोप गायन्तु मारुताः पर्जन्य घोषिणः पृथक्।सर्गा वर्षस्य वर्षतो वर्षन्तु पृथिवीमनु ॥४॥
gaṇāstvopa gāyantu mārutāḥ parjanya ghoṣiṇaḥ pṛthak|sargā varṣasya varṣato varṣantu pṛthivīmanu ||4||

Mandala : 4

Sukta : 15

Suktam :   4



उदीरयत मरुतः समुद्रतस्त्वेषो अर्को नभ उत्पातयाथ ।महऋषभस्य नदतो नभस्वतो वाश्रा आपः पृथिवीं तर्पयन्तु ॥५॥
udīrayata marutaḥ samudratastveṣo arko nabha utpātayātha |mahaṛṣabhasya nadato nabhasvato vāśrā āpaḥ pṛthivīṃ tarpayantu ||5||

Mandala : 4

Sukta : 15

Suktam :   5



अभि क्रन्द स्तनयार्दयोदधिं भूमिं पर्जन्य पयसा समङ्धि ।त्वया सृष्टं बहुलमैतु वर्षमाशारैषी कृशगुरेत्वस्तम् ॥६॥
abhi kranda stanayārdayodadhiṃ bhūmiṃ parjanya payasā samaṅdhi |tvayā sṛṣṭaṃ bahulamaitu varṣamāśāraiṣī kṛśaguretvastam ||6||

Mandala : 4

Sukta : 15

Suktam :   6



सं वोऽवन्तु सुदानव उत्सा अजगरा उत ।मरुद्भिः प्रच्युता मेघा वर्षन्तु पृथिवीमनु ॥७॥
saṃ vo'vantu sudānava utsā ajagarā uta |marudbhiḥ pracyutā meghā varṣantu pṛthivīmanu ||7||

Mandala : 4

Sukta : 15

Suktam :   7



आशामाशां वि द्योततां वाता वान्तु दिशोदिशः ।मरुद्भिः प्रच्युता मेघाः सं यन्तु पृथिवीमनु ॥८॥
āśāmāśāṃ vi dyotatāṃ vātā vāntu diśodiśaḥ |marudbhiḥ pracyutā meghāḥ saṃ yantu pṛthivīmanu ||8||

Mandala : 4

Sukta : 15

Suktam :   8



आपो विद्युदभ्रं वर्षं सं वोऽवन्तु सुदानव उत्सा अजगरा उत ।मरुद्भिः प्रच्युता मेघाः प्रावन्तु पृथिवीमनु ॥९॥
āpo vidyudabhraṃ varṣaṃ saṃ vo'vantu sudānava utsā ajagarā uta |marudbhiḥ pracyutā meghāḥ prāvantu pṛthivīmanu ||9||

Mandala : 4

Sukta : 15

Suktam :   9



अपामग्निस्तनूभिः संविदानो य ओषधीनामधिपा बभूव ।स नो वर्षं वनुतां जातवेदाः प्राणं प्रजाभ्यो अमृतं दिवस्परि ॥१०॥
apāmagnistanūbhiḥ saṃvidāno ya oṣadhīnāmadhipā babhūva |sa no varṣaṃ vanutāṃ jātavedāḥ prāṇaṃ prajābhyo amṛtaṃ divaspari ||10||

Mandala : 4

Sukta : 15

Suktam :   10



प्रजापतिः सलिलादा समुद्रादाप ईरयन्न् उदधिमर्दयाति ।प्र प्यायतां वृष्णो अश्वस्य रेतोऽर्वान् एतेन स्तनयित्नुनेहि ॥११॥
prajāpatiḥ salilādā samudrādāpa īrayann udadhimardayāti |pra pyāyatāṃ vṛṣṇo aśvasya reto'rvān etena stanayitnunehi ||11||

Mandala : 4

Sukta : 15

Suktam :   11



अपो निषिञ्चन्न् असुरः पिता नः श्वसन्तु गर्गरा अपां वरुणाव नीचीरपः सृज ।वदन्तु पृश्निबाहवो मण्डूका इरिणानु ॥१२॥
apo niṣiñcann asuraḥ pitā naḥ śvasantu gargarā apāṃ varuṇāva nīcīrapaḥ sṛja |vadantu pṛśnibāhavo maṇḍūkā iriṇānu ||12||

Mandala : 4

Sukta : 15

Suktam :   12



संवत्सरं शशयाना ब्राह्मणा व्रतचारिणः ।वाचं पर्जन्यजिन्वितां प्र मण्डूका अवादिषुः ॥१३॥
saṃvatsaraṃ śaśayānā brāhmaṇā vratacāriṇaḥ |vācaṃ parjanyajinvitāṃ pra maṇḍūkā avādiṣuḥ ||13||

Mandala : 4

Sukta : 15

Suktam :   13



उपप्रवद मण्डूकि वर्षमा वद तादुरि ।मध्ये ह्रदस्य प्लवस्व विगृह्य चतुरः पदः ॥१४॥
upapravada maṇḍūki varṣamā vada tāduri |madhye hradasya plavasva vigṛhya caturaḥ padaḥ ||14||

Mandala : 4

Sukta : 15

Suktam :   14



खण्वखा३ खैमखा३ मध्ये तदुरि ।वर्षं वनुध्वं पितरो मरुतां मन इच्छत ॥१५॥
khaṇvakhā3 khaimakhā3 madhye taduri |varṣaṃ vanudhvaṃ pitaro marutāṃ mana icchata ||15||

Mandala : 4

Sukta : 15

Suktam :   15



महान्तं कोशमुदचाभि षिञ्च सविद्युतं भवतु वातु वातः ।तन्वतां यज्ञं बहुधा विसृष्टा आनन्दिनीरोषधयो भवन्तु ॥१६॥
mahāntaṃ kośamudacābhi ṣiñca savidyutaṃ bhavatu vātu vātaḥ |tanvatāṃ yajñaṃ bahudhā visṛṣṭā ānandinīroṣadhayo bhavantu ||16||

Mandala : 4

Sukta : 15

Suktam :   16


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In