Atharva Veda

Mandala 16

Sukta 16


This overlay will guide you through the buttons:

संस्कृत्म
A English

बृहन्न् एषामधिष्ठाता अन्तिकादिव पश्यति ।य स्तायन् मन्यते चरन्त्सर्वं देवा इदं विदुः ॥१॥
bṛhann eṣāmadhiṣṭhātā antikādiva paśyati |ya stāyan manyate carantsarvaṃ devā idaṃ viduḥ ||1||

Mandala : 4

Sukta : 16

Suktam :   1



यस्तिष्ठति चरति यश्च वञ्चति यो निलायं चरति यः प्रतङ्कम् ।द्वौ संनिषद्य यन् मन्त्रयेते राजा तद्वेद वरुणस्तृतीयः ॥२॥
yastiṣṭhati carati yaśca vañcati yo nilāyaṃ carati yaḥ prataṅkam |dvau saṃniṣadya yan mantrayete rājā tadveda varuṇastṛtīyaḥ ||2||

Mandala : 4

Sukta : 16

Suktam :   2



उतेयं भूमिर्वरुणस्य राज्ञ उतासौ द्यौर्बृहती दूरेअन्ता ।उतो समुद्रौ वरुणस्य कुक्षी उतास्मिन्न् अल्प उदके निलीनः ॥३॥
uteyaṃ bhūmirvaruṇasya rājña utāsau dyaurbṛhatī dūreantā |uto samudrau varuṇasya kukṣī utāsminn alpa udake nilīnaḥ ||3||

Mandala : 4

Sukta : 16

Suktam :   3



उत यो द्यामतिसर्पात्परस्तान् न स मुच्यातै वरुणस्य राज्ञः ।दिव स्पशः प्र चरन्तीदमस्य सहस्राक्षा अति पश्यन्ति भूमिम् ॥४॥
uta yo dyāmatisarpātparastān na sa mucyātai varuṇasya rājñaḥ |diva spaśaḥ pra carantīdamasya sahasrākṣā ati paśyanti bhūmim ||4||

Mandala : 4

Sukta : 16

Suktam :   4



सर्वं तद्राजा वरुणो वि चष्टे यदन्तरा रोदसी यत्परस्तात्।संख्याता अस्य निमिषो जनानामक्षान् इव श्वघ्नी नि मिनोति तानि ॥५॥
sarvaṃ tadrājā varuṇo vi caṣṭe yadantarā rodasī yatparastāt|saṃkhyātā asya nimiṣo janānāmakṣān iva śvaghnī ni minoti tāni ||5||

Mandala : 4

Sukta : 16

Suktam :   5



ये ते पाशा वरुण सप्तसप्त त्रेधा तिष्ठन्ति विषिता रुषन्तः ।छिनन्तु सर्वे अनृतं वदन्तं यः सत्यवाद्यति तं सृजन्तु ॥६॥
ye te pāśā varuṇa saptasapta tredhā tiṣṭhanti viṣitā ruṣantaḥ |chinantu sarve anṛtaṃ vadantaṃ yaḥ satyavādyati taṃ sṛjantu ||6||

Mandala : 4

Sukta : 16

Suktam :   6



शतेन पाशैरभि धेहि वरुणैनं मा ते मोच्यनृतवाङ्नृचक्षः ।आस्तां जाल्म उदरं श्रंशयित्वा कोश इवाबन्धः परिकृत्यमानः ॥७॥
śatena pāśairabhi dhehi varuṇainaṃ mā te mocyanṛtavāṅnṛcakṣaḥ |āstāṃ jālma udaraṃ śraṃśayitvā kośa ivābandhaḥ parikṛtyamānaḥ ||7||

Mandala : 4

Sukta : 16

Suktam :   7



यः समाभ्यो वरुणो यो व्याभ्यो यः संदेश्यो वरुणो यो विदेश्यो ।यो दैवो वरुणो यश्च मानुषः ॥८॥
yaḥ samābhyo varuṇo yo vyābhyo yaḥ saṃdeśyo varuṇo yo videśyo |yo daivo varuṇo yaśca mānuṣaḥ ||8||

Mandala : 4

Sukta : 16

Suktam :   8



तैस्त्वा सर्वैरभि ष्यामि पाशैरसावामुष्यायणामुष्याः पुत्र ।तान् उ ते सर्वान् अनुसंदिशामि ॥९॥
taistvā sarvairabhi ṣyāmi pāśairasāvāmuṣyāyaṇāmuṣyāḥ putra |tān u te sarvān anusaṃdiśāmi ||9||

Mandala : 4

Sukta : 16

Suktam :   9


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In