Atharva Veda

Mandala 17

Sukta 17


This overlay will guide you through the buttons:

संस्कृत्म
A English

ईशाणां त्वा भेषजानामुज्जेष आ रभामहे ।चक्रे सहस्रवीर्यं सर्वस्मा ओषधे त्वा ॥१॥
īśāṇāṃ tvā bheṣajānāmujjeṣa ā rabhāmahe |cakre sahasravīryaṃ sarvasmā oṣadhe tvā ||1||

Mandala : 4

Sukta : 17

Suktam :   1



सत्यजितं शपथयावनीं सहमानां पुनःसराम् ।सर्वाः समह्व्योषधीरितो नः पारयादिति ॥२॥
satyajitaṃ śapathayāvanīṃ sahamānāṃ punaḥsarām |sarvāḥ samahvyoṣadhīrito naḥ pārayāditi ||2||

Mandala : 4

Sukta : 17

Suktam :   2



या शशाप शपनेन याघं मूरमादधे ।या रसस्य हरणाय जातमारेभे तोकमत्तु सा ॥३॥
yā śaśāpa śapanena yāghaṃ mūramādadhe |yā rasasya haraṇāya jātamārebhe tokamattu sā ||3||

Mandala : 4

Sukta : 17

Suktam :   3



यां ते चक्रुरामे पात्रे यां चक्रुर्नीललोहिते ।आमे मांसे कृत्यां यां चक्रुस्तया कृत्याकृतो जहि ॥४॥
yāṃ te cakrurāme pātre yāṃ cakrurnīlalohite |āme māṃse kṛtyāṃ yāṃ cakrustayā kṛtyākṛto jahi ||4||

Mandala : 4

Sukta : 17

Suktam :   4



दौष्वप्न्यं दौर्जीवित्यं रक्षो अभ्वमराय्यः ।दुर्णाम्नीः सर्वा दुर्वाचस्ता अस्मन् नाशयामसि ॥५॥
dauṣvapnyaṃ daurjīvityaṃ rakṣo abhvamarāyyaḥ |durṇāmnīḥ sarvā durvācastā asman nāśayāmasi ||5||

Mandala : 4

Sukta : 17

Suktam :   5



क्षुधामारं तृष्णामारमगोतामनपत्यताम् ।अपामार्ग त्वया वयं सर्वं तदप मृज्महे ॥६॥
kṣudhāmāraṃ tṛṣṇāmāramagotāmanapatyatām |apāmārga tvayā vayaṃ sarvaṃ tadapa mṛjmahe ||6||

Mandala : 4

Sukta : 17

Suktam :   6



तृष्णामारं क्षुधामारमथो अक्षपराजयम् ।अपामार्ग त्वया वयं सर्वं तदप मृज्महे ॥७॥
tṛṣṇāmāraṃ kṣudhāmāramatho akṣaparājayam |apāmārga tvayā vayaṃ sarvaṃ tadapa mṛjmahe ||7||

Mandala : 4

Sukta : 17

Suktam :   7



अपामार्ग ओषधीनां सर्वासामेक इद्वशी ।तेन ते मृज्म आस्थितमथ त्वमगदश्चर ॥८॥
apāmārga oṣadhīnāṃ sarvāsāmeka idvaśī |tena te mṛjma āsthitamatha tvamagadaścara ||8||

Mandala : 4

Sukta : 17

Suktam :   8


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In