Atharva Veda

Mandala 18

Sukta 18


This overlay will guide you through the buttons:

संस्कृत्म
A English

समं ज्योतिः सूर्येणाह्ना रात्री समावती ।कृणोमि सत्यमूतयेऽरसाः सन्तु कृत्वरीः ॥१॥
samaṃ jyotiḥ sūryeṇāhnā rātrī samāvatī |kṛṇomi satyamūtaye'rasāḥ santu kṛtvarīḥ ||1||

Mandala : 4

Sukta : 18

Suktam :   1



यो देवाः कृत्यां कृत्वा हरादविदुषो गृहम् ।वत्सो धारुरिव मातरं तं प्रत्यगुप पद्यताम् ॥२॥
yo devāḥ kṛtyāṃ kṛtvā harādaviduṣo gṛham |vatso dhāruriva mātaraṃ taṃ pratyagupa padyatām ||2||

Mandala : 4

Sukta : 18

Suktam :   2



अमा कृत्वा पाप्मानं यस्तेनान्यं जिघांसति ।अश्मानस्तस्यां दग्धायां बहुलाः फट्करिक्रति ॥३॥
amā kṛtvā pāpmānaṃ yastenānyaṃ jighāṃsati |aśmānastasyāṃ dagdhāyāṃ bahulāḥ phaṭkarikrati ||3||

Mandala : 4

Sukta : 18

Suktam :   3



सहस्रधामन् विशिखान् विग्रीवां छायया त्वम् ।प्रति स्म चक्रुषे कृत्यां प्रियां प्रियावते हर ॥४॥
sahasradhāman viśikhān vigrīvāṃ chāyayā tvam |prati sma cakruṣe kṛtyāṃ priyāṃ priyāvate hara ||4||

Mandala : 4

Sukta : 18

Suktam :   4



अनयाहमोषध्या सर्वाः कृत्या अदूदुषम् ।यां क्षेत्रे चक्रुर्यां गोषु यां वा ते पुरुषेषु ॥५॥
anayāhamoṣadhyā sarvāḥ kṛtyā adūduṣam |yāṃ kṣetre cakruryāṃ goṣu yāṃ vā te puruṣeṣu ||5||

Mandala : 4

Sukta : 18

Suktam :   5



यश्चकार न शशाक कर्तुं शश्रे पादमङ्गुरिम् ।चकार भद्रमस्मभ्यमात्मने तपनं तु सः ॥६॥
yaścakāra na śaśāka kartuṃ śaśre pādamaṅgurim |cakāra bhadramasmabhyamātmane tapanaṃ tu saḥ ||6||

Mandala : 4

Sukta : 18

Suktam :   6



अपामार्गोऽप मार्ष्टु क्षेत्रियं शपथश्च यः ।अपाह यातुधानीरप सर्वा अराय्यः ॥७॥
apāmārgo'pa mārṣṭu kṣetriyaṃ śapathaśca yaḥ |apāha yātudhānīrapa sarvā arāyyaḥ ||7||

Mandala : 4

Sukta : 18

Suktam :   7



अपमृज्य यातुधानान् अप सर्वा अराय्यः ।अपामार्ग त्वया वयं सर्वं तदप मृज्महे ॥८॥
apamṛjya yātudhānān apa sarvā arāyyaḥ |apāmārga tvayā vayaṃ sarvaṃ tadapa mṛjmahe ||8||

Mandala : 4

Sukta : 18

Suktam :   8


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In