| |
|

This overlay will guide you through the buttons:

समं ज्योतिः सूर्येणाह्ना रात्री समावती ।कृणोमि सत्यमूतयेऽरसाः सन्तु कृत्वरीः ॥१॥
samaṃ jyotiḥ sūryeṇāhnā rātrī samāvatī .kṛṇomi satyamūtaye'rasāḥ santu kṛtvarīḥ ..1..

यो देवाः कृत्यां कृत्वा हरादविदुषो गृहम् ।वत्सो धारुरिव मातरं तं प्रत्यगुप पद्यताम् ॥२॥
yo devāḥ kṛtyāṃ kṛtvā harādaviduṣo gṛham .vatso dhāruriva mātaraṃ taṃ pratyagupa padyatām ..2..

अमा कृत्वा पाप्मानं यस्तेनान्यं जिघांसति ।अश्मानस्तस्यां दग्धायां बहुलाः फट्करिक्रति ॥३॥
amā kṛtvā pāpmānaṃ yastenānyaṃ jighāṃsati .aśmānastasyāṃ dagdhāyāṃ bahulāḥ phaṭkarikrati ..3..

सहस्रधामन् विशिखान् विग्रीवां छायया त्वम् ।प्रति स्म चक्रुषे कृत्यां प्रियां प्रियावते हर ॥४॥
sahasradhāman viśikhān vigrīvāṃ chāyayā tvam .prati sma cakruṣe kṛtyāṃ priyāṃ priyāvate hara ..4..

अनयाहमोषध्या सर्वाः कृत्या अदूदुषम् ।यां क्षेत्रे चक्रुर्यां गोषु यां वा ते पुरुषेषु ॥५॥
anayāhamoṣadhyā sarvāḥ kṛtyā adūduṣam .yāṃ kṣetre cakruryāṃ goṣu yāṃ vā te puruṣeṣu ..5..

यश्चकार न शशाक कर्तुं शश्रे पादमङ्गुरिम् ।चकार भद्रमस्मभ्यमात्मने तपनं तु सः ॥६॥
yaścakāra na śaśāka kartuṃ śaśre pādamaṅgurim .cakāra bhadramasmabhyamātmane tapanaṃ tu saḥ ..6..

अपामार्गोऽप मार्ष्टु क्षेत्रियं शपथश्च यः ।अपाह यातुधानीरप सर्वा अराय्यः ॥७॥
apāmārgo'pa mārṣṭu kṣetriyaṃ śapathaśca yaḥ .apāha yātudhānīrapa sarvā arāyyaḥ ..7..

अपमृज्य यातुधानान् अप सर्वा अराय्यः ।अपामार्ग त्वया वयं सर्वं तदप मृज्महे ॥८॥
apamṛjya yātudhānān apa sarvā arāyyaḥ .apāmārga tvayā vayaṃ sarvaṃ tadapa mṛjmahe ..8..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In