| |
|

This overlay will guide you through the buttons:

उतो अस्यबन्धुकृदुतो असि नु जामिकृत्।उतो कृत्याकृतः प्रजां नदमिवा छिन्धि वार्षिकम् ॥१॥
uto asyabandhukṛduto asi nu jāmikṛt.uto kṛtyākṛtaḥ prajāṃ nadamivā chindhi vārṣikam ..1..

ब्राह्मणेन पर्युक्तासि कण्वेन नार्षदेन ।सेनेवैषि त्विषीमती न तत्र भयमस्ति यत्र प्राप्नोष्योषधे ॥२॥
brāhmaṇena paryuktāsi kaṇvena nārṣadena .senevaiṣi tviṣīmatī na tatra bhayamasti yatra prāpnoṣyoṣadhe ..2..

अग्रमेष्योषधीनां ज्योतिषेवाभिदीपयन् ।उत त्रातासि पाकस्याथो हन्तासि रक्षसः ॥३॥
agrameṣyoṣadhīnāṃ jyotiṣevābhidīpayan .uta trātāsi pākasyātho hantāsi rakṣasaḥ ..3..

यददो देवा असुरांस्त्वयाग्रे निरकुर्वत ।ततस्त्वमध्योषधेऽपामार्गो अजायथाः ॥४॥
yadado devā asurāṃstvayāgre nirakurvata .tatastvamadhyoṣadhe'pāmārgo ajāyathāḥ ..4..

विभिन्दती शतशाखा विभिन्दन् नाम ते पिता ।प्रत्यग्वि भिन्धि त्वं तं यो अस्मामभिदासति ॥५॥
vibhindatī śataśākhā vibhindan nāma te pitā .pratyagvi bhindhi tvaṃ taṃ yo asmāmabhidāsati ..5..

असद्भूम्याः समभवत्तद्यामेति महद्व्यचः ।तद्वै ततो विधूपायत्प्रत्यक्कर्तारमृच्छतु ॥६॥
asadbhūmyāḥ samabhavattadyāmeti mahadvyacaḥ .tadvai tato vidhūpāyatpratyakkartāramṛcchatu ..6..

प्रत्यङ्हि संबभूविथ प्रतीचीनफलस्त्वम् ।सर्वान् मच्छपथामधि वरीयो यावया वधम् ॥७॥
pratyaṅhi saṃbabhūvitha pratīcīnaphalastvam .sarvān macchapathāmadhi varīyo yāvayā vadham ..7..

शतेन मा परि पाहि सहस्रेणाभि रक्षा मा ।इन्द्रस्ते वीरुधां पत उग्र ओज्मानमा दधत्॥८॥
śatena mā pari pāhi sahasreṇābhi rakṣā mā .indraste vīrudhāṃ pata ugra ojmānamā dadhat..8..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In