Atharva Veda

Mandala 19

Sukta 19


This overlay will guide you through the buttons:

संस्कृत्म
A English

उतो अस्यबन्धुकृदुतो असि नु जामिकृत्।उतो कृत्याकृतः प्रजां नदमिवा छिन्धि वार्षिकम् ॥१॥
uto asyabandhukṛduto asi nu jāmikṛt|uto kṛtyākṛtaḥ prajāṃ nadamivā chindhi vārṣikam ||1||

Mandala : 4

Sukta : 19

Suktam :   1



ब्राह्मणेन पर्युक्तासि कण्वेन नार्षदेन ।सेनेवैषि त्विषीमती न तत्र भयमस्ति यत्र प्राप्नोष्योषधे ॥२॥
brāhmaṇena paryuktāsi kaṇvena nārṣadena |senevaiṣi tviṣīmatī na tatra bhayamasti yatra prāpnoṣyoṣadhe ||2||

Mandala : 4

Sukta : 19

Suktam :   2



अग्रमेष्योषधीनां ज्योतिषेवाभिदीपयन् ।उत त्रातासि पाकस्याथो हन्तासि रक्षसः ॥३॥
agrameṣyoṣadhīnāṃ jyotiṣevābhidīpayan |uta trātāsi pākasyātho hantāsi rakṣasaḥ ||3||

Mandala : 4

Sukta : 19

Suktam :   3



यददो देवा असुरांस्त्वयाग्रे निरकुर्वत ।ततस्त्वमध्योषधेऽपामार्गो अजायथाः ॥४॥
yadado devā asurāṃstvayāgre nirakurvata |tatastvamadhyoṣadhe'pāmārgo ajāyathāḥ ||4||

Mandala : 4

Sukta : 19

Suktam :   4



विभिन्दती शतशाखा विभिन्दन् नाम ते पिता ।प्रत्यग्वि भिन्धि त्वं तं यो अस्मामभिदासति ॥५॥
vibhindatī śataśākhā vibhindan nāma te pitā |pratyagvi bhindhi tvaṃ taṃ yo asmāmabhidāsati ||5||

Mandala : 4

Sukta : 19

Suktam :   5



असद्भूम्याः समभवत्तद्यामेति महद्व्यचः ।तद्वै ततो विधूपायत्प्रत्यक्कर्तारमृच्छतु ॥६॥
asadbhūmyāḥ samabhavattadyāmeti mahadvyacaḥ |tadvai tato vidhūpāyatpratyakkartāramṛcchatu ||6||

Mandala : 4

Sukta : 19

Suktam :   6



प्रत्यङ्हि संबभूविथ प्रतीचीनफलस्त्वम् ।सर्वान् मच्छपथामधि वरीयो यावया वधम् ॥७॥
pratyaṅhi saṃbabhūvitha pratīcīnaphalastvam |sarvān macchapathāmadhi varīyo yāvayā vadham ||7||

Mandala : 4

Sukta : 19

Suktam :   7



शतेन मा परि पाहि सहस्रेणाभि रक्षा मा ।इन्द्रस्ते वीरुधां पत उग्र ओज्मानमा दधत्॥८॥
śatena mā pari pāhi sahasreṇābhi rakṣā mā |indraste vīrudhāṃ pata ugra ojmānamā dadhat||8||

Mandala : 4

Sukta : 19

Suktam :   8


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In