Atharva Veda

Mandala 2

Sukta 2


This overlay will guide you through the buttons:

संस्कृत्म
A English

य आत्मदा बलदा यस्य विश्व उपासते प्रशिषं यस्य देवाः ।योऽस्येशे द्विपदो यश्चतुष्पदः कस्मै देवाय हविषा विधेम ॥१॥
ya ātmadā baladā yasya viśva upāsate praśiṣaṃ yasya devāḥ |yo'syeśe dvipado yaścatuṣpadaḥ kasmai devāya haviṣā vidhema ||1||

Mandala : 4

Sukta : 2

Suktam :   1



यः प्राणतो निमिषतो महित्वैको राजा जगतो बभूव ।यस्य छायामृतं यस्य मृत्युः कस्मै देवाय हविषा विधेम ॥२॥
yaḥ prāṇato nimiṣato mahitvaiko rājā jagato babhūva |yasya chāyāmṛtaṃ yasya mṛtyuḥ kasmai devāya haviṣā vidhema ||2||

Mandala : 4

Sukta : 2

Suktam :   2



यं क्रन्दसी अवतश्चस्कभाने भियसाने रोदसी अह्वयेथाम् ।यस्यासौ पन्था रजसो विमानः कस्मै देवाय हविषा विधेम ॥३॥
yaṃ krandasī avataścaskabhāne bhiyasāne rodasī ahvayethām |yasyāsau panthā rajaso vimānaḥ kasmai devāya haviṣā vidhema ||3||

Mandala : 4

Sukta : 2

Suktam :   3



यस्य द्यौरुर्वी पृथिवी च मही यस्याद उर्वन्तरिक्षम् ।यस्यासौ सूरो विततो महित्वा कस्मै देवाय हविषा विधेम ॥४॥
yasya dyaururvī pṛthivī ca mahī yasyāda urvantarikṣam |yasyāsau sūro vitato mahitvā kasmai devāya haviṣā vidhema ||4||

Mandala : 4

Sukta : 2

Suktam :   4



यस्य विश्वे हिमवन्तो महित्वा समुद्रे यस्य रसामिदाहुः ।इमाश्च प्रदिशो यस्य बाहू कस्मै देवाय हविषा विधेम ॥५॥
yasya viśve himavanto mahitvā samudre yasya rasāmidāhuḥ |imāśca pradiśo yasya bāhū kasmai devāya haviṣā vidhema ||5||

Mandala : 4

Sukta : 2

Suktam :   5



आपो अग्रे विश्वमावन् गर्भं दधाना अमृता ऋतज्ञाः ।यासु देवीष्वधि देव आसीत्कस्मै देवाय हविषा विधेम ॥६॥
āpo agre viśvamāvan garbhaṃ dadhānā amṛtā ṛtajñāḥ |yāsu devīṣvadhi deva āsītkasmai devāya haviṣā vidhema ||6||

Mandala : 4

Sukta : 2

Suktam :   6



हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत्।स दाधार पृथिवीमुत द्यां कस्मै देवाय हविषा विधेम ॥७॥
hiraṇyagarbhaḥ samavartatāgre bhūtasya jātaḥ patireka āsīt|sa dādhāra pṛthivīmuta dyāṃ kasmai devāya haviṣā vidhema ||7||

Mandala : 4

Sukta : 2

Suktam :   7



आपो वत्सं जनयन्तीर्गर्भमग्रे समैरयन् ।तस्योत जायमानस्योल्ब आसीद्धिरण्ययः कस्मै देवाय हविषा विधेम ॥८॥
āpo vatsaṃ janayantīrgarbhamagre samairayan |tasyota jāyamānasyolba āsīddhiraṇyayaḥ kasmai devāya haviṣā vidhema ||8||

Mandala : 4

Sukta : 2

Suktam :   8


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In