| |
|

This overlay will guide you through the buttons:

य आत्मदा बलदा यस्य विश्व उपासते प्रशिषं यस्य देवाः ।योऽस्येशे द्विपदो यश्चतुष्पदः कस्मै देवाय हविषा विधेम ॥१॥
ya ātmadā baladā yasya viśva upāsate praśiṣaṃ yasya devāḥ .yo'syeśe dvipado yaścatuṣpadaḥ kasmai devāya haviṣā vidhema ..1..

यः प्राणतो निमिषतो महित्वैको राजा जगतो बभूव ।यस्य छायामृतं यस्य मृत्युः कस्मै देवाय हविषा विधेम ॥२॥
yaḥ prāṇato nimiṣato mahitvaiko rājā jagato babhūva .yasya chāyāmṛtaṃ yasya mṛtyuḥ kasmai devāya haviṣā vidhema ..2..

यं क्रन्दसी अवतश्चस्कभाने भियसाने रोदसी अह्वयेथाम् ।यस्यासौ पन्था रजसो विमानः कस्मै देवाय हविषा विधेम ॥३॥
yaṃ krandasī avataścaskabhāne bhiyasāne rodasī ahvayethām .yasyāsau panthā rajaso vimānaḥ kasmai devāya haviṣā vidhema ..3..

यस्य द्यौरुर्वी पृथिवी च मही यस्याद उर्वन्तरिक्षम् ।यस्यासौ सूरो विततो महित्वा कस्मै देवाय हविषा विधेम ॥४॥
yasya dyaururvī pṛthivī ca mahī yasyāda urvantarikṣam .yasyāsau sūro vitato mahitvā kasmai devāya haviṣā vidhema ..4..

यस्य विश्वे हिमवन्तो महित्वा समुद्रे यस्य रसामिदाहुः ।इमाश्च प्रदिशो यस्य बाहू कस्मै देवाय हविषा विधेम ॥५॥
yasya viśve himavanto mahitvā samudre yasya rasāmidāhuḥ .imāśca pradiśo yasya bāhū kasmai devāya haviṣā vidhema ..5..

आपो अग्रे विश्वमावन् गर्भं दधाना अमृता ऋतज्ञाः ।यासु देवीष्वधि देव आसीत्कस्मै देवाय हविषा विधेम ॥६॥
āpo agre viśvamāvan garbhaṃ dadhānā amṛtā ṛtajñāḥ .yāsu devīṣvadhi deva āsītkasmai devāya haviṣā vidhema ..6..

हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत्।स दाधार पृथिवीमुत द्यां कस्मै देवाय हविषा विधेम ॥७॥
hiraṇyagarbhaḥ samavartatāgre bhūtasya jātaḥ patireka āsīt.sa dādhāra pṛthivīmuta dyāṃ kasmai devāya haviṣā vidhema ..7..

आपो वत्सं जनयन्तीर्गर्भमग्रे समैरयन् ।तस्योत जायमानस्योल्ब आसीद्धिरण्ययः कस्मै देवाय हविषा विधेम ॥८॥
āpo vatsaṃ janayantīrgarbhamagre samairayan .tasyota jāyamānasyolba āsīddhiraṇyayaḥ kasmai devāya haviṣā vidhema ..8..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In