Atharva Veda

Mandala 20

Sukta 20


This overlay will guide you through the buttons:

संस्कृत्म
A English

आ पश्यति प्रति पश्यति परा पश्यति पश्यति ।दिवमन्तरिक्षमाद्भूमिं सर्वं तद्देवि पश्यति ॥१॥
ā paśyati prati paśyati parā paśyati paśyati |divamantarikṣamādbhūmiṃ sarvaṃ taddevi paśyati ||1||

Mandala : 4

Sukta : 20

Suktam :   1



तिस्रो दिवस्तिस्रः पृथिवीः षट्चेमाः प्रदिशाः पृथक्।त्वयाहं सर्वा भूतानि पश्यानि देव्योषधे ॥२॥
tisro divastisraḥ pṛthivīḥ ṣaṭcemāḥ pradiśāḥ pṛthak|tvayāhaṃ sarvā bhūtāni paśyāni devyoṣadhe ||2||

Mandala : 4

Sukta : 20

Suktam :   2



दिव्यस्य सुपर्णस्य तस्य हासि कनीनिका ।सा भूमिमा रुरोहिथ वह्यं श्रान्ता वधूरिव ॥३॥
divyasya suparṇasya tasya hāsi kanīnikā |sā bhūmimā rurohitha vahyaṃ śrāntā vadhūriva ||3||

Mandala : 4

Sukta : 20

Suktam :   3



तां मे सहस्राक्षो देवो दक्षिणे हस्त आ दधत्।तयाहं सर्वं पश्यामि यश्च शूद्र उतार्यः ॥४॥
tāṃ me sahasrākṣo devo dakṣiṇe hasta ā dadhat|tayāhaṃ sarvaṃ paśyāmi yaśca śūdra utāryaḥ ||4||

Mandala : 4

Sukta : 20

Suktam :   4



आविष्कृणुष्व रूपानि मात्मानमप गूहथाः ।अथो सहस्रचक्षो त्वं प्रति पश्याः किमीदिनः ॥५॥
āviṣkṛṇuṣva rūpāni mātmānamapa gūhathāḥ |atho sahasracakṣo tvaṃ prati paśyāḥ kimīdinaḥ ||5||

Mandala : 4

Sukta : 20

Suktam :   5



दर्शय मा यातुधानान् दर्शय यातुधान्यः ।पिशाचान्त्सर्वान् दर्शयेति त्वा रभ ओषधे ॥६॥
darśaya mā yātudhānān darśaya yātudhānyaḥ |piśācāntsarvān darśayeti tvā rabha oṣadhe ||6||

Mandala : 4

Sukta : 20

Suktam :   6



कश्यपस्य चक्षुरसि शुन्याश्च चतुरक्ष्याः ।वीध्रे सूर्यमिव सर्पन्तं मा पिशाचं तिरस्करः ॥७॥
kaśyapasya cakṣurasi śunyāśca caturakṣyāḥ |vīdhre sūryamiva sarpantaṃ mā piśācaṃ tiraskaraḥ ||7||

Mandala : 4

Sukta : 20

Suktam :   7



उदग्रभं परिपाणाद्यातुधानं किमीदिनम् ।तेनाहं सर्वं पश्याम्युत शूद्रमुतार्यम् ॥८॥
udagrabhaṃ paripāṇādyātudhānaṃ kimīdinam |tenāhaṃ sarvaṃ paśyāmyuta śūdramutāryam ||8||

Mandala : 4

Sukta : 20

Suktam :   8



यो अन्तरिक्षेण पतति दिवं यश्च अतिसर्पति ।भूमिं यो मन्यते नाथं तं पिशाचं प्र दर्शय ॥९॥
yo antarikṣeṇa patati divaṃ yaśca atisarpati |bhūmiṃ yo manyate nāthaṃ taṃ piśācaṃ pra darśaya ||9||

Mandala : 4

Sukta : 20

Suktam :   9


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In