| |
|

This overlay will guide you through the buttons:

आ पश्यति प्रति पश्यति परा पश्यति पश्यति ।दिवमन्तरिक्षमाद्भूमिं सर्वं तद्देवि पश्यति ॥१॥
ā paśyati prati paśyati parā paśyati paśyati .divamantarikṣamādbhūmiṃ sarvaṃ taddevi paśyati ..1..

तिस्रो दिवस्तिस्रः पृथिवीः षट्चेमाः प्रदिशाः पृथक्।त्वयाहं सर्वा भूतानि पश्यानि देव्योषधे ॥२॥
tisro divastisraḥ pṛthivīḥ ṣaṭcemāḥ pradiśāḥ pṛthak.tvayāhaṃ sarvā bhūtāni paśyāni devyoṣadhe ..2..

दिव्यस्य सुपर्णस्य तस्य हासि कनीनिका ।सा भूमिमा रुरोहिथ वह्यं श्रान्ता वधूरिव ॥३॥
divyasya suparṇasya tasya hāsi kanīnikā .sā bhūmimā rurohitha vahyaṃ śrāntā vadhūriva ..3..

तां मे सहस्राक्षो देवो दक्षिणे हस्त आ दधत्।तयाहं सर्वं पश्यामि यश्च शूद्र उतार्यः ॥४॥
tāṃ me sahasrākṣo devo dakṣiṇe hasta ā dadhat.tayāhaṃ sarvaṃ paśyāmi yaśca śūdra utāryaḥ ..4..

आविष्कृणुष्व रूपानि मात्मानमप गूहथाः ।अथो सहस्रचक्षो त्वं प्रति पश्याः किमीदिनः ॥५॥
āviṣkṛṇuṣva rūpāni mātmānamapa gūhathāḥ .atho sahasracakṣo tvaṃ prati paśyāḥ kimīdinaḥ ..5..

दर्शय मा यातुधानान् दर्शय यातुधान्यः ।पिशाचान्त्सर्वान् दर्शयेति त्वा रभ ओषधे ॥६॥
darśaya mā yātudhānān darśaya yātudhānyaḥ .piśācāntsarvān darśayeti tvā rabha oṣadhe ..6..

कश्यपस्य चक्षुरसि शुन्याश्च चतुरक्ष्याः ।वीध्रे सूर्यमिव सर्पन्तं मा पिशाचं तिरस्करः ॥७॥
kaśyapasya cakṣurasi śunyāśca caturakṣyāḥ .vīdhre sūryamiva sarpantaṃ mā piśācaṃ tiraskaraḥ ..7..

उदग्रभं परिपाणाद्यातुधानं किमीदिनम् ।तेनाहं सर्वं पश्याम्युत शूद्रमुतार्यम् ॥८॥
udagrabhaṃ paripāṇādyātudhānaṃ kimīdinam .tenāhaṃ sarvaṃ paśyāmyuta śūdramutāryam ..8..

यो अन्तरिक्षेण पतति दिवं यश्च अतिसर्पति ।भूमिं यो मन्यते नाथं तं पिशाचं प्र दर्शय ॥९॥
yo antarikṣeṇa patati divaṃ yaśca atisarpati .bhūmiṃ yo manyate nāthaṃ taṃ piśācaṃ pra darśaya ..9..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In