| |
|

This overlay will guide you through the buttons:

आ गावो अग्मन्न् उत भद्रमक्रन्त्सीदन्तु गोष्ठे रणयन्त्वस्मे ।प्रजावतीः पुरुरूपा इह स्युरिन्द्राय पूर्वीरुषसो दुहानाः ॥१॥
ā gāvo agmann uta bhadramakrantsīdantu goṣṭhe raṇayantvasme .prajāvatīḥ pururūpā iha syurindrāya pūrvīruṣaso duhānāḥ ..1..

इन्द्रो यज्वने गृणते च शिक्षत उपेद्ददाति न स्वं मुषायति ।भूयोभूयो रयिमिदस्य वर्धयन्न् अभिन्ने खिल्ये नि दधाति देवयुम् ॥२॥
indro yajvane gṛṇate ca śikṣata upeddadāti na svaṃ muṣāyati .bhūyobhūyo rayimidasya vardhayann abhinne khilye ni dadhāti devayum ..2..

न ता नशन्ति न दभाति तस्करो नासामामित्रो व्यथिरा दधर्षति ।देवांश्च याभिर्यजते ददाति च ज्योगित्ताभिः सचते गोपतिः सह ॥३॥
na tā naśanti na dabhāti taskaro nāsāmāmitro vyathirā dadharṣati .devāṃśca yābhiryajate dadāti ca jyogittābhiḥ sacate gopatiḥ saha ..3..

न ता अर्वा रेणुककाटोऽश्नुते न संस्कृतत्रमुप यन्ति ता अभि ।उरुगायमभयं तस्य ता अनु गावो मर्तस्य वि चरन्ति यज्वनः ॥४॥
na tā arvā reṇukakāṭo'śnute na saṃskṛtatramupa yanti tā abhi .urugāyamabhayaṃ tasya tā anu gāvo martasya vi caranti yajvanaḥ ..4..

गावो भगो गाव इन्द्रो म इछाद्गाव सोमस्य प्रथमस्य भक्षः ।इमा या गावः स जनास इन्द्र इछामि हृदा मनसा चिदिन्द्रम् ॥५॥
gāvo bhago gāva indro ma ichādgāva somasya prathamasya bhakṣaḥ .imā yā gāvaḥ sa janāsa indra ichāmi hṛdā manasā cidindram ..5..

यूयं गावो मेदयथ कृशं चिदश्रीरं चित्कृणुथा सुप्रतीकम् ।भद्रं गृहं कृणुथ भद्रवाचो बृहद्वो वय उच्यते सभासु ॥६॥
yūyaṃ gāvo medayatha kṛśaṃ cidaśrīraṃ citkṛṇuthā supratīkam .bhadraṃ gṛhaṃ kṛṇutha bhadravāco bṛhadvo vaya ucyate sabhāsu ..6..

प्रजावतीः सूयवसे रुशन्तीः शुद्धा अपः सुप्रपाणे पिबन्तीः ।मा व स्तेन ईशत माघशंसः परि वो रुद्रस्य हेतिर्वृणक्तु ॥७॥
prajāvatīḥ sūyavase ruśantīḥ śuddhā apaḥ suprapāṇe pibantīḥ .mā va stena īśata māghaśaṃsaḥ pari vo rudrasya hetirvṛṇaktu ..7..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In