Atharva Veda

Mandala 21

Sukta 21


This overlay will guide you through the buttons:

संस्कृत्म
A English

आ गावो अग्मन्न् उत भद्रमक्रन्त्सीदन्तु गोष्ठे रणयन्त्वस्मे ।प्रजावतीः पुरुरूपा इह स्युरिन्द्राय पूर्वीरुषसो दुहानाः ॥१॥
ā gāvo agmann uta bhadramakrantsīdantu goṣṭhe raṇayantvasme |prajāvatīḥ pururūpā iha syurindrāya pūrvīruṣaso duhānāḥ ||1||

Mandala : 4

Sukta : 21

Suktam :   1



इन्द्रो यज्वने गृणते च शिक्षत उपेद्ददाति न स्वं मुषायति ।भूयोभूयो रयिमिदस्य वर्धयन्न् अभिन्ने खिल्ये नि दधाति देवयुम् ॥२॥
indro yajvane gṛṇate ca śikṣata upeddadāti na svaṃ muṣāyati |bhūyobhūyo rayimidasya vardhayann abhinne khilye ni dadhāti devayum ||2||

Mandala : 4

Sukta : 21

Suktam :   2



न ता नशन्ति न दभाति तस्करो नासामामित्रो व्यथिरा दधर्षति ।देवांश्च याभिर्यजते ददाति च ज्योगित्ताभिः सचते गोपतिः सह ॥३॥
na tā naśanti na dabhāti taskaro nāsāmāmitro vyathirā dadharṣati |devāṃśca yābhiryajate dadāti ca jyogittābhiḥ sacate gopatiḥ saha ||3||

Mandala : 4

Sukta : 21

Suktam :   3



न ता अर्वा रेणुककाटोऽश्नुते न संस्कृतत्रमुप यन्ति ता अभि ।उरुगायमभयं तस्य ता अनु गावो मर्तस्य वि चरन्ति यज्वनः ॥४॥
na tā arvā reṇukakāṭo'śnute na saṃskṛtatramupa yanti tā abhi |urugāyamabhayaṃ tasya tā anu gāvo martasya vi caranti yajvanaḥ ||4||

Mandala : 4

Sukta : 21

Suktam :   4



गावो भगो गाव इन्द्रो म इछाद्गाव सोमस्य प्रथमस्य भक्षः ।इमा या गावः स जनास इन्द्र इछामि हृदा मनसा चिदिन्द्रम् ॥५॥
gāvo bhago gāva indro ma ichādgāva somasya prathamasya bhakṣaḥ |imā yā gāvaḥ sa janāsa indra ichāmi hṛdā manasā cidindram ||5||

Mandala : 4

Sukta : 21

Suktam :   5



यूयं गावो मेदयथ कृशं चिदश्रीरं चित्कृणुथा सुप्रतीकम् ।भद्रं गृहं कृणुथ भद्रवाचो बृहद्वो वय उच्यते सभासु ॥६॥
yūyaṃ gāvo medayatha kṛśaṃ cidaśrīraṃ citkṛṇuthā supratīkam |bhadraṃ gṛhaṃ kṛṇutha bhadravāco bṛhadvo vaya ucyate sabhāsu ||6||

Mandala : 4

Sukta : 21

Suktam :   6



प्रजावतीः सूयवसे रुशन्तीः शुद्धा अपः सुप्रपाणे पिबन्तीः ।मा व स्तेन ईशत माघशंसः परि वो रुद्रस्य हेतिर्वृणक्तु ॥७॥
prajāvatīḥ sūyavase ruśantīḥ śuddhā apaḥ suprapāṇe pibantīḥ |mā va stena īśata māghaśaṃsaḥ pari vo rudrasya hetirvṛṇaktu ||7||

Mandala : 4

Sukta : 21

Suktam :   7


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In