| |
|

This overlay will guide you through the buttons:

इममिन्द्र वर्धय क्षत्रियं मे इमं विशामेकवृषं कृणु त्वम् ।निरमित्रान् अक्ष्णुह्यस्य सर्वांस्तान् रन्धयास्मा अहमुत्तरेषु ॥१॥
imamindra vardhaya kṣatriyaṃ me imaṃ viśāmekavṛṣaṃ kṛṇu tvam .niramitrān akṣṇuhyasya sarvāṃstān randhayāsmā ahamuttareṣu ..1..

एमं भज ग्रामे अश्वेषु गोषु निष्टं भज यो अमित्रो अस्य ।वर्ष्म क्षत्राणामयमस्तु राजेन्द्र शत्रुं रन्धय सर्वमस्मै ॥२॥
emaṃ bhaja grāme aśveṣu goṣu niṣṭaṃ bhaja yo amitro asya .varṣma kṣatrāṇāmayamastu rājendra śatruṃ randhaya sarvamasmai ..2..

अयमस्तु धनपतिर्धनानामयं विशां विश्पतिरस्तु राजा ।अस्मिन्न् इन्द्र महि वर्चांसि धेह्यवर्चसं कृणुहि शत्रुमस्य ॥३॥
ayamastu dhanapatirdhanānāmayaṃ viśāṃ viśpatirastu rājā .asminn indra mahi varcāṃsi dhehyavarcasaṃ kṛṇuhi śatrumasya ..3..

अस्मै द्यावापृथिवी भूरि वामं दुहाथां घर्मदुघे इव धेनू ।अयं राजा प्रिय इन्द्रस्य भूयात्प्रियो गवामोषधीनां पशूनाम् ॥४॥
asmai dyāvāpṛthivī bhūri vāmaṃ duhāthāṃ gharmadughe iva dhenū .ayaṃ rājā priya indrasya bhūyātpriyo gavāmoṣadhīnāṃ paśūnām ..4..

युनज्मि त उत्तरावन्तमिन्द्रं येन जयन्ति न पराजयन्ते ।यस्त्वा करदेकवृषं जनानामुत राज्ञामुत्तमं मानवानाम् ॥५ - ओ॥
yunajmi ta uttarāvantamindraṃ yena jayanti na parājayante .yastvā karadekavṛṣaṃ janānāmuta rājñāmuttamaṃ mānavānām ..5 - o..

उत्तरस्त्वमधरे ते सपत्ना ये के च राजन् प्रतिशत्रवस्ते ।एकवृष इन्द्रसखा जिगीवां छत्रूयतामा भरा भोजनानि ॥६॥
uttarastvamadhare te sapatnā ye ke ca rājan pratiśatravaste .ekavṛṣa indrasakhā jigīvāṃ chatrūyatāmā bharā bhojanāni ..6..

सिंहप्रतीको विशो अद्धि सर्वा व्याघ्रप्रतीकोऽव बाधस्व शत्रून् ।एकवृष इन्द्रसखा जिगीवां छत्रूयतामा खिदा भोजनानि ॥७॥
siṃhapratīko viśo addhi sarvā vyāghrapratīko'va bādhasva śatrūn .ekavṛṣa indrasakhā jigīvāṃ chatrūyatāmā khidā bhojanāni ..7..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In