Atharva Veda

Mandala 22

Sukta 22


This overlay will guide you through the buttons:

संस्कृत्म
A English

इममिन्द्र वर्धय क्षत्रियं मे इमं विशामेकवृषं कृणु त्वम् ।निरमित्रान् अक्ष्णुह्यस्य सर्वांस्तान् रन्धयास्मा अहमुत्तरेषु ॥१॥
imamindra vardhaya kṣatriyaṃ me imaṃ viśāmekavṛṣaṃ kṛṇu tvam |niramitrān akṣṇuhyasya sarvāṃstān randhayāsmā ahamuttareṣu ||1||

Mandala : 4

Sukta : 22

Suktam :   1



एमं भज ग्रामे अश्वेषु गोषु निष्टं भज यो अमित्रो अस्य ।वर्ष्म क्षत्राणामयमस्तु राजेन्द्र शत्रुं रन्धय सर्वमस्मै ॥२॥
emaṃ bhaja grāme aśveṣu goṣu niṣṭaṃ bhaja yo amitro asya |varṣma kṣatrāṇāmayamastu rājendra śatruṃ randhaya sarvamasmai ||2||

Mandala : 4

Sukta : 22

Suktam :   2



अयमस्तु धनपतिर्धनानामयं विशां विश्पतिरस्तु राजा ।अस्मिन्न् इन्द्र महि वर्चांसि धेह्यवर्चसं कृणुहि शत्रुमस्य ॥३॥
ayamastu dhanapatirdhanānāmayaṃ viśāṃ viśpatirastu rājā |asminn indra mahi varcāṃsi dhehyavarcasaṃ kṛṇuhi śatrumasya ||3||

Mandala : 4

Sukta : 22

Suktam :   3



अस्मै द्यावापृथिवी भूरि वामं दुहाथां घर्मदुघे इव धेनू ।अयं राजा प्रिय इन्द्रस्य भूयात्प्रियो गवामोषधीनां पशूनाम् ॥४॥
asmai dyāvāpṛthivī bhūri vāmaṃ duhāthāṃ gharmadughe iva dhenū |ayaṃ rājā priya indrasya bhūyātpriyo gavāmoṣadhīnāṃ paśūnām ||4||

Mandala : 4

Sukta : 22

Suktam :   4



युनज्मि त उत्तरावन्तमिन्द्रं येन जयन्ति न पराजयन्ते ।यस्त्वा करदेकवृषं जनानामुत राज्ञामुत्तमं मानवानाम् ॥५॥
yunajmi ta uttarāvantamindraṃ yena jayanti na parājayante |yastvā karadekavṛṣaṃ janānāmuta rājñāmuttamaṃ mānavānām ||5||

Mandala : 4

Sukta : 22

Suktam :   5



उत्तरस्त्वमधरे ते सपत्ना ये के च राजन् प्रतिशत्रवस्ते ।एकवृष इन्द्रसखा जिगीवां छत्रूयतामा भरा भोजनानि ॥६॥
uttarastvamadhare te sapatnā ye ke ca rājan pratiśatravaste |ekavṛṣa indrasakhā jigīvāṃ chatrūyatāmā bharā bhojanāni ||6||

Mandala : 4

Sukta : 22

Suktam :   6



सिंहप्रतीको विशो अद्धि सर्वा व्याघ्रप्रतीकोऽव बाधस्व शत्रून् ।एकवृष इन्द्रसखा जिगीवां छत्रूयतामा खिदा भोजनानि ॥७॥
siṃhapratīko viśo addhi sarvā vyāghrapratīko'va bādhasva śatrūn |ekavṛṣa indrasakhā jigīvāṃ chatrūyatāmā khidā bhojanāni ||7||

Mandala : 4

Sukta : 22

Suktam :   7


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In