| |
|

This overlay will guide you through the buttons:

अग्नेर्मन्वे प्रथमस्य प्रचेतसः पाञ्चजन्यस्य बहुधा यमिन्धते ।विशोविशः प्रविशिवांसमीमहे स नो मुञ्चत्वंहसः ॥१॥
अग्नेः मन्वे प्रथमस्य प्रचेतसः पाञ्चजन्यस्य बहुधा यम् इन्धते ।विशः विशः प्रविशिवांसम् ईमहे स नः मुञ्चतु अंहसः ॥१॥
agneḥ manve prathamasya pracetasaḥ pāñcajanyasya bahudhā yam indhate .viśaḥ viśaḥ praviśivāṃsam īmahe sa naḥ muñcatu aṃhasaḥ ..1..

यथा हव्यं वहसि जातवेदो यथा यज्ञं कल्पयसि प्रजानन् ।एवा देवेभ्यः सुमतिं न आ वह स नो मुञ्चत्वंहसः ॥२॥
यथा हव्यम् वहसि जातवेदः यथा यज्ञम् कल्पयसि प्रजानन् ।एव देवेभ्यः सुमतिम् नः आ वह स नः मुञ्चतु अंहसः ॥२॥
yathā havyam vahasi jātavedaḥ yathā yajñam kalpayasi prajānan .eva devebhyaḥ sumatim naḥ ā vaha sa naḥ muñcatu aṃhasaḥ ..2..

यामन्यामन्न् उपयुक्तं वहिष्ठं कर्मङ्कर्मन्न् आभगमग्निमीडे ।रक्षोहणं यज्ञवृधं घृताहुतं स नो मुञ्चत्वंहसः ॥३॥
यामन् यामन् उपयुक्तम् वहिष्ठम् कर्मन् कर्मन् आभगम् अग्निम् ईडे ।रक्षः-हणम् यज्ञ-वृधम् घृत-आहुतम् स नः मुञ्चतु अंहसः ॥३॥
yāman yāman upayuktam vahiṣṭham karman karman ābhagam agnim īḍe .rakṣaḥ-haṇam yajña-vṛdham ghṛta-āhutam sa naḥ muñcatu aṃhasaḥ ..3..

सुजातं जातवेदसमग्निं वैश्वानरं विभुम् ।हव्यवाहं हवामहे स नो मुञ्चत्वंहसः ॥४॥
सु जातम् जातवेदसम् अग्निम् वैश्वानरम् विभुम् ।हव्यवाहम् हवामहे स नः मुञ्चतु अंहसः ॥४॥
su jātam jātavedasam agnim vaiśvānaram vibhum .havyavāham havāmahe sa naḥ muñcatu aṃhasaḥ ..4..

येन ऋषयो बलमद्योतयन् युजा येनासुराणामयुवन्त मायाः ।येनाग्निना पणीन् इन्द्रो जिगाय स नो मुञ्चत्वंहसः ॥५॥
येन ऋषयः बलम् अद्योतयन् युजा येन असुराणाम् अयुवन्त मायाः ।येन अग्निना पणीन् इन्द्रः जिगाय स नः मुञ्चतु अंहसः ॥५॥
yena ṛṣayaḥ balam adyotayan yujā yena asurāṇām ayuvanta māyāḥ .yena agninā paṇīn indraḥ jigāya sa naḥ muñcatu aṃhasaḥ ..5..

येन देवा अमृतमन्वविन्दन् येनौषधीर्मधुमतीरकृण्वन् ।येन देवाः स्वराभरन्त्स नो मुञ्चत्वंहसः ॥६॥
येन देवाः अमृतम् अन्वविन्दन् येन ओषधीः मधुमतीः अकृण्वन् ।येन देवाः स्वर् आभरन् स नः मुञ्चतु अंहसः ॥६॥
yena devāḥ amṛtam anvavindan yena oṣadhīḥ madhumatīḥ akṛṇvan .yena devāḥ svar ābharan sa naḥ muñcatu aṃhasaḥ ..6..

यस्येदं प्रदिशि यद्विरोचते यज्जातं जनितव्यं च केवलम् ।स्तौम्यग्निं नाथितो जोहवीमि स नो मुञ्चत्वंहसः ॥७॥
यस्य इदम् प्रदिशि यत् विरोचते यत् जातम् जनितव्यम् च केवलम् ।स्तौमि अग्निम् नाथितः जोहवीमि स नः मुञ्चतु अंहसः ॥७॥
yasya idam pradiśi yat virocate yat jātam janitavyam ca kevalam .staumi agnim nāthitaḥ johavīmi sa naḥ muñcatu aṃhasaḥ ..7..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In