Atharva Veda

Mandala 23

Sukta 23


This overlay will guide you through the buttons:

संस्कृत्म
A English

अग्नेर्मन्वे प्रथमस्य प्रचेतसः पाञ्चजन्यस्य बहुधा यमिन्धते ।विशोविशः प्रविशिवांसमीमहे स नो मुञ्चत्वंहसः ॥१॥
agnermanve prathamasya pracetasaḥ pāñcajanyasya bahudhā yamindhate |viśoviśaḥ praviśivāṃsamīmahe sa no muñcatvaṃhasaḥ ||1||

Mandala : 4

Sukta : 23

Suktam :   1



यथा हव्यं वहसि जातवेदो यथा यज्ञं कल्पयसि प्रजानन् ।एवा देवेभ्यः सुमतिं न आ वह स नो मुञ्चत्वंहसः ॥२॥
yathā havyaṃ vahasi jātavedo yathā yajñaṃ kalpayasi prajānan |evā devebhyaḥ sumatiṃ na ā vaha sa no muñcatvaṃhasaḥ ||2||

Mandala : 4

Sukta : 23

Suktam :   2



यामन्यामन्न् उपयुक्तं वहिष्ठं कर्मङ्कर्मन्न् आभगमग्निमीडे ।रक्षोहणं यज्ञवृधं घृताहुतं स नो मुञ्चत्वंहसः ॥३॥
yāmanyāmann upayuktaṃ vahiṣṭhaṃ karmaṅkarmann ābhagamagnimīḍe |rakṣohaṇaṃ yajñavṛdhaṃ ghṛtāhutaṃ sa no muñcatvaṃhasaḥ ||3||

Mandala : 4

Sukta : 23

Suktam :   3



सुजातं जातवेदसमग्निं वैश्वानरं विभुम् ।हव्यवाहं हवामहे स नो मुञ्चत्वंहसः ॥४॥
sujātaṃ jātavedasamagniṃ vaiśvānaraṃ vibhum |havyavāhaṃ havāmahe sa no muñcatvaṃhasaḥ ||4||

Mandala : 4

Sukta : 23

Suktam :   4



येन ऋषयो बलमद्योतयन् युजा येनासुराणामयुवन्त मायाः ।येनाग्निना पणीन् इन्द्रो जिगाय स नो मुञ्चत्वंहसः ॥५॥
yena ṛṣayo balamadyotayan yujā yenāsurāṇāmayuvanta māyāḥ |yenāgninā paṇīn indro jigāya sa no muñcatvaṃhasaḥ ||5||

Mandala : 4

Sukta : 23

Suktam :   5



येन देवा अमृतमन्वविन्दन् येनौषधीर्मधुमतीरकृण्वन् ।येन देवाः स्वराभरन्त्स नो मुञ्चत्वंहसः ॥६॥
yena devā amṛtamanvavindan yenauṣadhīrmadhumatīrakṛṇvan |yena devāḥ svarābharantsa no muñcatvaṃhasaḥ ||6||

Mandala : 4

Sukta : 23

Suktam :   6



यस्येदं प्रदिशि यद्विरोचते यज्जातं जनितव्यं च केवलम् ।स्तौम्यग्निं नाथितो जोहवीमि स नो मुञ्चत्वंहसः ॥७॥
yasyedaṃ pradiśi yadvirocate yajjātaṃ janitavyaṃ ca kevalam |staumyagniṃ nāthito johavīmi sa no muñcatvaṃhasaḥ ||7||

Mandala : 4

Sukta : 23

Suktam :   7


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In