| |
|

This overlay will guide you through the buttons:

अग्नेर्मन्वे प्रथमस्य प्रचेतसः पाञ्चजन्यस्य बहुधा यमिन्धते ।विशोविशः प्रविशिवांसमीमहे स नो मुञ्चत्वंहसः ॥१॥
agnermanve prathamasya pracetasaḥ pāñcajanyasya bahudhā yamindhate .viśoviśaḥ praviśivāṃsamīmahe sa no muñcatvaṃhasaḥ ..1..

यथा हव्यं वहसि जातवेदो यथा यज्ञं कल्पयसि प्रजानन् ।एवा देवेभ्यः सुमतिं न आ वह स नो मुञ्चत्वंहसः ॥२॥
yathā havyaṃ vahasi jātavedo yathā yajñaṃ kalpayasi prajānan .evā devebhyaḥ sumatiṃ na ā vaha sa no muñcatvaṃhasaḥ ..2..

यामन्यामन्न् उपयुक्तं वहिष्ठं कर्मङ्कर्मन्न् आभगमग्निमीडे ।रक्षोहणं यज्ञवृधं घृताहुतं स नो मुञ्चत्वंहसः ॥३॥
yāmanyāmann upayuktaṃ vahiṣṭhaṃ karmaṅkarmann ābhagamagnimīḍe .rakṣohaṇaṃ yajñavṛdhaṃ ghṛtāhutaṃ sa no muñcatvaṃhasaḥ ..3..

सुजातं जातवेदसमग्निं वैश्वानरं विभुम् ।हव्यवाहं हवामहे स नो मुञ्चत्वंहसः ॥४॥
sujātaṃ jātavedasamagniṃ vaiśvānaraṃ vibhum .havyavāhaṃ havāmahe sa no muñcatvaṃhasaḥ ..4..

येन ऋषयो बलमद्योतयन् युजा येनासुराणामयुवन्त मायाः ।येनाग्निना पणीन् इन्द्रो जिगाय स नो मुञ्चत्वंहसः ॥५॥
yena ṛṣayo balamadyotayan yujā yenāsurāṇāmayuvanta māyāḥ .yenāgninā paṇīn indro jigāya sa no muñcatvaṃhasaḥ ..5..

येन देवा अमृतमन्वविन्दन् येनौषधीर्मधुमतीरकृण्वन् ।येन देवाः स्वराभरन्त्स नो मुञ्चत्वंहसः ॥६॥
yena devā amṛtamanvavindan yenauṣadhīrmadhumatīrakṛṇvan .yena devāḥ svarābharantsa no muñcatvaṃhasaḥ ..6..

यस्येदं प्रदिशि यद्विरोचते यज्जातं जनितव्यं च केवलम् ।स्तौम्यग्निं नाथितो जोहवीमि स नो मुञ्चत्वंहसः ॥७॥
yasyedaṃ pradiśi yadvirocate yajjātaṃ janitavyaṃ ca kevalam .staumyagniṃ nāthito johavīmi sa no muñcatvaṃhasaḥ ..7..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In