Atharva Veda

Mandala 24

Sukta 24


This overlay will guide you through the buttons:

संस्कृत्म
A English

इन्द्रस्य मन्महे शश्वदिदस्य मन्महे वृत्रघ्न स्तोमा उप मेम आगुः ।यो दाशुषः सुकृतो हवमेति स नो मुञ्चत्वंहसः ॥१॥
indrasya manmahe śaśvadidasya manmahe vṛtraghna stomā upa mema āguḥ |yo dāśuṣaḥ sukṛto havameti sa no muñcatvaṃhasaḥ ||1||

Mandala : 4

Sukta : 24

Suktam :   1



य उग्रीणामुग्रबाहुर्ययुर्यो दानवानां बलमारुरोज ।येन जिताः सिन्धवो येन गावः स नो मुञ्चत्वंहसः ॥२॥
ya ugrīṇāmugrabāhuryayuryo dānavānāṃ balamāruroja |yena jitāḥ sindhavo yena gāvaḥ sa no muñcatvaṃhasaḥ ||2||

Mandala : 4

Sukta : 24

Suktam :   2



यश्चर्षणिप्रो वृषभः स्वर्विद्यस्मै ग्रावाणः प्रवदन्ति नृम्णम् ।यस्याध्वरः सप्तहोता मदिष्ठः स नो मुञ्चत्वंहसः ॥३॥
yaścarṣaṇipro vṛṣabhaḥ svarvidyasmai grāvāṇaḥ pravadanti nṛmṇam |yasyādhvaraḥ saptahotā madiṣṭhaḥ sa no muñcatvaṃhasaḥ ||3||

Mandala : 4

Sukta : 24

Suktam :   3



यस्य वशास ऋषभास उक्षणो यस्मै मीयन्ते स्वरवः स्वर्विदे ।यस्मै शुक्रः पवते ब्रह्मशुम्भितः स नो मुञ्चत्वंहसः ॥४॥
yasya vaśāsa ṛṣabhāsa ukṣaṇo yasmai mīyante svaravaḥ svarvide |yasmai śukraḥ pavate brahmaśumbhitaḥ sa no muñcatvaṃhasaḥ ||4||

Mandala : 4

Sukta : 24

Suktam :   4



यस्य जुष्टिं सोमिनः कामयन्ते यं हवन्त इषुमन्तं गविष्टौ ।यस्मिन्न् अर्कः शिश्रिये यस्मिन्न् ओजः स नो मुञ्चत्वंहसः ॥५॥
yasya juṣṭiṃ sominaḥ kāmayante yaṃ havanta iṣumantaṃ gaviṣṭau |yasminn arkaḥ śiśriye yasminn ojaḥ sa no muñcatvaṃhasaḥ ||5||

Mandala : 4

Sukta : 24

Suktam :   5



यः प्रथमः कर्मकृत्याय जज्ञे यस्य वीर्यं प्रथमस्यानुबुद्धम् ।येनोद्यतो वज्रोऽभ्यायताहिं स नो मुञ्चत्वंहसः ॥६॥
yaḥ prathamaḥ karmakṛtyāya jajñe yasya vīryaṃ prathamasyānubuddham |yenodyato vajro'bhyāyatāhiṃ sa no muñcatvaṃhasaḥ ||6||

Mandala : 4

Sukta : 24

Suktam :   6



यः संग्रामान् नयति सं युधे वशी यः पुष्टानि संसृजति द्वयानि ।स्तौमीन्द्रं नाथितो जोहवीमि स नो मुञ्चत्वंहसः ॥७॥
yaḥ saṃgrāmān nayati saṃ yudhe vaśī yaḥ puṣṭāni saṃsṛjati dvayāni |staumīndraṃ nāthito johavīmi sa no muñcatvaṃhasaḥ ||7||

Mandala : 4

Sukta : 24

Suktam :   7


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In