| |
|

This overlay will guide you through the buttons:

इन्द्रस्य मन्महे शश्वदिदस्य मन्महे वृत्रघ्न स्तोमा उप मेम आगुः ।यो दाशुषः सुकृतो हवमेति स नो मुञ्चत्वंहसः ॥१॥
indrasya manmahe śaśvadidasya manmahe vṛtraghna stomā upa mema āguḥ .yo dāśuṣaḥ sukṛto havameti sa no muñcatvaṃhasaḥ ..1..

य उग्रीणामुग्रबाहुर्ययुर्यो दानवानां बलमारुरोज ।येन जिताः सिन्धवो येन गावः स नो मुञ्चत्वंहसः ॥२॥
ya ugrīṇāmugrabāhuryayuryo dānavānāṃ balamāruroja .yena jitāḥ sindhavo yena gāvaḥ sa no muñcatvaṃhasaḥ ..2..

यश्चर्षणिप्रो वृषभः स्वर्विद्यस्मै ग्रावाणः प्रवदन्ति नृम्णम् ।यस्याध्वरः सप्तहोता मदिष्ठः स नो मुञ्चत्वंहसः ॥३॥
yaścarṣaṇipro vṛṣabhaḥ svarvidyasmai grāvāṇaḥ pravadanti nṛmṇam .yasyādhvaraḥ saptahotā madiṣṭhaḥ sa no muñcatvaṃhasaḥ ..3..

यस्य वशास ऋषभास उक्षणो यस्मै मीयन्ते स्वरवः स्वर्विदे ।यस्मै शुक्रः पवते ब्रह्मशुम्भितः स नो मुञ्चत्वंहसः ॥४॥
yasya vaśāsa ṛṣabhāsa ukṣaṇo yasmai mīyante svaravaḥ svarvide .yasmai śukraḥ pavate brahmaśumbhitaḥ sa no muñcatvaṃhasaḥ ..4..

यस्य जुष्टिं सोमिनः कामयन्ते यं हवन्त इषुमन्तं गविष्टौ ।यस्मिन्न् अर्कः शिश्रिये यस्मिन्न् ओजः स नो मुञ्चत्वंहसः ॥५॥
yasya juṣṭiṃ sominaḥ kāmayante yaṃ havanta iṣumantaṃ gaviṣṭau .yasminn arkaḥ śiśriye yasminn ojaḥ sa no muñcatvaṃhasaḥ ..5..

यः प्रथमः कर्मकृत्याय जज्ञे यस्य वीर्यं प्रथमस्यानुबुद्धम् ।येनोद्यतो वज्रोऽभ्यायताहिं स नो मुञ्चत्वंहसः ॥६॥
yaḥ prathamaḥ karmakṛtyāya jajñe yasya vīryaṃ prathamasyānubuddham .yenodyato vajro'bhyāyatāhiṃ sa no muñcatvaṃhasaḥ ..6..

यः संग्रामान् नयति सं युधे वशी यः पुष्टानि संसृजति द्वयानि ।स्तौमीन्द्रं नाथितो जोहवीमि स नो मुञ्चत्वंहसः ॥७॥
yaḥ saṃgrāmān nayati saṃ yudhe vaśī yaḥ puṣṭāni saṃsṛjati dvayāni .staumīndraṃ nāthito johavīmi sa no muñcatvaṃhasaḥ ..7..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In