Atharva Veda

Mandala 25

Sukta 25


This overlay will guide you through the buttons:

संस्कृत्म
A English

वायोः सवितुर्विदथानि मन्महे यावात्मन्वद्विशथो यौ च रक्षथः ।यौ विश्वस्य परिभू बभूवथुस्तौ नो मुञ्चतमंहसः ॥१॥
vāyoḥ saviturvidathāni manmahe yāvātmanvadviśatho yau ca rakṣathaḥ |yau viśvasya paribhū babhūvathustau no muñcatamaṃhasaḥ ||1||

Mandala : 4

Sukta : 25

Suktam :   1



ययोः संख्याता वरिमा पार्हिवानि याभ्यां रजो युपितमन्तरिक्षे ।ययोः प्रायं नान्वानशे कश्चन तौ नो मुञ्चतमंहसः ॥२॥
yayoḥ saṃkhyātā varimā pārhivāni yābhyāṃ rajo yupitamantarikṣe |yayoḥ prāyaṃ nānvānaśe kaścana tau no muñcatamaṃhasaḥ ||2||

Mandala : 4

Sukta : 25

Suktam :   2



तव व्रते नि विशन्ते जनासस्त्वय्युदिते प्रेरते चित्रभानो ।युवं वायो सविता च भुवनानि रक्षथस्तौ नो मुञ्चतमंहसः ॥३॥
tava vrate ni viśante janāsastvayyudite prerate citrabhāno |yuvaṃ vāyo savitā ca bhuvanāni rakṣathastau no muñcatamaṃhasaḥ ||3||

Mandala : 4

Sukta : 25

Suktam :   3



अपेतो वायो सविता च दुष्कृतमप रक्षांसि शिमिदां च सेधतम् ।सं ह्यूर्जया सृजथः सं बलेन तौ नो मुञ्चतमंहसः ॥४॥
apeto vāyo savitā ca duṣkṛtamapa rakṣāṃsi śimidāṃ ca sedhatam |saṃ hyūrjayā sṛjathaḥ saṃ balena tau no muñcatamaṃhasaḥ ||4||

Mandala : 4

Sukta : 25

Suktam :   4



रयिं मे पोषं सवितोत वायुस्तनू दक्षमा सुवतां सुशेवम् ।अयक्ष्मतातिं मह इह धत्तं तौ नो मुञ्चतमंहसः ॥५॥
rayiṃ me poṣaṃ savitota vāyustanū dakṣamā suvatāṃ suśevam |ayakṣmatātiṃ maha iha dhattaṃ tau no muñcatamaṃhasaḥ ||5||

Mandala : 4

Sukta : 25

Suktam :   5



प्र सुमतिं सवितर्वाय ऊतये महस्वन्तं मत्सरं मादयाथः ।अर्वाग्वामस्य प्रवतो नि यच्छतं तौ नो मुञ्चतमंहसः ॥६॥
pra sumatiṃ savitarvāya ūtaye mahasvantaṃ matsaraṃ mādayāthaḥ |arvāgvāmasya pravato ni yacchataṃ tau no muñcatamaṃhasaḥ ||6||

Mandala : 4

Sukta : 25

Suktam :   6



उप श्रेष्ठा न आशिषो देवयोर्धामन्न् अस्थिरन् ।स्तौमि देवं सवितारं च वायुं तौ नो मुञ्चन्त्वंहसः ॥७॥
upa śreṣṭhā na āśiṣo devayordhāmann asthiran |staumi devaṃ savitāraṃ ca vāyuṃ tau no muñcantvaṃhasaḥ ||7||

Mandala : 4

Sukta : 25

Suktam :   7


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In