| |
|

This overlay will guide you through the buttons:

वायोः सवितुर्विदथानि मन्महे यावात्मन्वद्विशथो यौ च रक्षथः ।यौ विश्वस्य परिभू बभूवथुस्तौ नो मुञ्चतमंहसः ॥१॥
vāyoḥ saviturvidathāni manmahe yāvātmanvadviśatho yau ca rakṣathaḥ .yau viśvasya paribhū babhūvathustau no muñcatamaṃhasaḥ ..1..

ययोः संख्याता वरिमा पार्हिवानि याभ्यां रजो युपितमन्तरिक्षे ।ययोः प्रायं नान्वानशे कश्चन तौ नो मुञ्चतमंहसः ॥२॥
yayoḥ saṃkhyātā varimā pārhivāni yābhyāṃ rajo yupitamantarikṣe .yayoḥ prāyaṃ nānvānaśe kaścana tau no muñcatamaṃhasaḥ ..2..

तव व्रते नि विशन्ते जनासस्त्वय्युदिते प्रेरते चित्रभानो ।युवं वायो सविता च भुवनानि रक्षथस्तौ नो मुञ्चतमंहसः ॥३॥
tava vrate ni viśante janāsastvayyudite prerate citrabhāno .yuvaṃ vāyo savitā ca bhuvanāni rakṣathastau no muñcatamaṃhasaḥ ..3..

अपेतो वायो सविता च दुष्कृतमप रक्षांसि शिमिदां च सेधतम् ।सं ह्यूर्जया सृजथः सं बलेन तौ नो मुञ्चतमंहसः ॥४॥
apeto vāyo savitā ca duṣkṛtamapa rakṣāṃsi śimidāṃ ca sedhatam .saṃ hyūrjayā sṛjathaḥ saṃ balena tau no muñcatamaṃhasaḥ ..4..

रयिं मे पोषं सवितोत वायुस्तनू दक्षमा सुवतां सुशेवम् ।अयक्ष्मतातिं मह इह धत्तं तौ नो मुञ्चतमंहसः ॥५॥
rayiṃ me poṣaṃ savitota vāyustanū dakṣamā suvatāṃ suśevam .ayakṣmatātiṃ maha iha dhattaṃ tau no muñcatamaṃhasaḥ ..5..

प्र सुमतिं सवितर्वाय ऊतये महस्वन्तं मत्सरं मादयाथः ।अर्वाग्वामस्य प्रवतो नि यच्छतं तौ नो मुञ्चतमंहसः ॥६॥
pra sumatiṃ savitarvāya ūtaye mahasvantaṃ matsaraṃ mādayāthaḥ .arvāgvāmasya pravato ni yacchataṃ tau no muñcatamaṃhasaḥ ..6..

उप श्रेष्ठा न आशिषो देवयोर्धामन्न् अस्थिरन् ।स्तौमि देवं सवितारं च वायुं तौ नो मुञ्चन्त्वंहसः ॥७॥
upa śreṣṭhā na āśiṣo devayordhāmann asthiran .staumi devaṃ savitāraṃ ca vāyuṃ tau no muñcantvaṃhasaḥ ..7..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In