| |
|

This overlay will guide you through the buttons:

मन्वे वां द्यावापृथिवी सुभोजसौ सचेतसौ ये अप्रथेथाममिता योजनानि ।प्रतिष्ठे ह्यभवतं वसूनां ते नो मुञ्चतमंहसः ॥१॥
मन्वे वाम् द्यावापृथिवी सुभोजसौ सचेतसौ ये अप्रथेथाम् अमिता योजनानि ।प्रतिष्ठे हि अभवतम् वसूनाम् ते नः मुञ्चतम् अंहसः ॥१॥
manve vām dyāvāpṛthivī subhojasau sacetasau ye aprathethām amitā yojanāni .pratiṣṭhe hi abhavatam vasūnām te naḥ muñcatam aṃhasaḥ ..1..

प्रतिष्ठे ह्यभवतं वसूनां प्रवृद्धे देवी सुभगे उरूची ।द्यावापृथिवी भवतं मे स्योने ते नो मुञ्चतमंहसः ॥२॥
प्रतिष्ठे हि अभवतम् वसूनाम् प्रवृद्धे देवी सुभगे उरूची ।द्यावापृथिवी भवतम् मे स्योने ते नः मुञ्चतम् अंहसः ॥२॥
pratiṣṭhe hi abhavatam vasūnām pravṛddhe devī subhage urūcī .dyāvāpṛthivī bhavatam me syone te naḥ muñcatam aṃhasaḥ ..2..

असन्तापे सुतपसौ हुवेऽहमुर्वी गम्भीरे कविभिर्नमस्ये ।द्यावापृथिवी भवतं मे स्योने ते नो मुञ्चतमंहसः ॥३॥
असन्तापे सु तपसौ हुवे अहम् उर्वी गम्भीरे कविभिः नमस्ये ।द्यावापृथिवी भवतम् मे स्योने ते नः मुञ्चतम् अंहसः ॥३॥
asantāpe su tapasau huve aham urvī gambhīre kavibhiḥ namasye .dyāvāpṛthivī bhavatam me syone te naḥ muñcatam aṃhasaḥ ..3..

ये अमृतं बिभृथो ये हवींषि ये स्रोत्या बिभृथो ये मनुष्यान् ।द्यावापृथिवी भवतं मे स्योने ते नो मुञ्चतमंहसः ॥४॥
ये अमृतम् बिभृथः ये हवींषि ये स्रोत्याः बिभृथः ये मनुष्यान् ।द्यावापृथिवी भवतम् मे स्योने ते नः मुञ्चतम् अंहसः ॥४॥
ye amṛtam bibhṛthaḥ ye havīṃṣi ye srotyāḥ bibhṛthaḥ ye manuṣyān .dyāvāpṛthivī bhavatam me syone te naḥ muñcatam aṃhasaḥ ..4..

ये उस्रिया बिभृथो ये वनस्पतीन् ययोर्वां विश्वा भुवनान्यन्तः ।द्यावापृथिवी भवतं मे स्योने ते नो मुञ्चतमंहसः ॥५॥
ये उस्रियाः बिभृथः ये वनस्पतीन् ययोः उर्वाम् विश्वा भुवनानि अन्तर् ।द्यावापृथिवी भवतम् मे स्योने ते नः मुञ्चतम् अंहसः ॥५॥
ye usriyāḥ bibhṛthaḥ ye vanaspatīn yayoḥ urvām viśvā bhuvanāni antar .dyāvāpṛthivī bhavatam me syone te naḥ muñcatam aṃhasaḥ ..5..

ये कीलालेन तर्पयथो ये घृतेन याभ्यामृते न किं चन शक्नुवन्ति ।द्यावापृथिवी भवतं मे स्योने ते नो मुञ्चतमंहसः ॥६॥
ये कीलालेन तर्पयथः ये घृतेन याभ्याम् ऋते न किम् चन शक्नुवन्ति ।द्यावापृथिवी भवतम् मे स्योने ते नः मुञ्चतम् अंहसः ॥६॥
ye kīlālena tarpayathaḥ ye ghṛtena yābhyām ṛte na kim cana śaknuvanti .dyāvāpṛthivī bhavatam me syone te naḥ muñcatam aṃhasaḥ ..6..

यन् मेदमभिशोचति येनयेन वा कृतं पौरुषेयान् न दैवात्।स्तौमि द्यावापृथिवी नाथितो जोहवीमि ते नो मुञ्चतमंहसः ॥७॥
यत् मा इदम् अभिशोचति येन येन वा कृतम् पौरुषेयात् न दैवात्।स्तौमि द्यावापृथिवी नाथितः जोहवीमि ते नः मुञ्चतम् अंहसः ॥७॥
yat mā idam abhiśocati yena yena vā kṛtam pauruṣeyāt na daivāt.staumi dyāvāpṛthivī nāthitaḥ johavīmi te naḥ muñcatam aṃhasaḥ ..7..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In