| |
|

This overlay will guide you through the buttons:

मन्वे वां द्यावापृथिवी सुभोजसौ सचेतसौ ये अप्रथेथाममिता योजनानि ।प्रतिष्ठे ह्यभवतं वसूनां ते नो मुञ्चतमंहसः ॥१॥
manve vāṃ dyāvāpṛthivī subhojasau sacetasau ye aprathethāmamitā yojanāni .pratiṣṭhe hyabhavataṃ vasūnāṃ te no muñcatamaṃhasaḥ ..1..

प्रतिष्ठे ह्यभवतं वसूनां प्रवृद्धे देवी सुभगे उरूची ।द्यावापृथिवी भवतं मे स्योने ते नो मुञ्चतमंहसः ॥२॥
pratiṣṭhe hyabhavataṃ vasūnāṃ pravṛddhe devī subhage urūcī .dyāvāpṛthivī bhavataṃ me syone te no muñcatamaṃhasaḥ ..2..

असन्तापे सुतपसौ हुवेऽहमुर्वी गम्भीरे कविभिर्नमस्ये ।द्यावापृथिवी भवतं मे स्योने ते नो मुञ्चतमंहसः ॥३॥
asantāpe sutapasau huve'hamurvī gambhīre kavibhirnamasye .dyāvāpṛthivī bhavataṃ me syone te no muñcatamaṃhasaḥ ..3..

ये अमृतं बिभृथो ये हवींषि ये स्रोत्या बिभृथो ये मनुष्यान् ।द्यावापृथिवी भवतं मे स्योने ते नो मुञ्चतमंहसः ॥४॥
ye amṛtaṃ bibhṛtho ye havīṃṣi ye srotyā bibhṛtho ye manuṣyān .dyāvāpṛthivī bhavataṃ me syone te no muñcatamaṃhasaḥ ..4..

ये उस्रिया बिभृथो ये वनस्पतीन् ययोर्वां विश्वा भुवनान्यन्तः ।द्यावापृथिवी भवतं मे स्योने ते नो मुञ्चतमंहसः ॥५॥
ye usriyā bibhṛtho ye vanaspatīn yayorvāṃ viśvā bhuvanānyantaḥ .dyāvāpṛthivī bhavataṃ me syone te no muñcatamaṃhasaḥ ..5..

ये कीलालेन तर्पयथो ये घृतेन याभ्यामृते न किं चन शक्नुवन्ति ।द्यावापृथिवी भवतं मे स्योने ते नो मुञ्चतमंहसः ॥६॥
ye kīlālena tarpayatho ye ghṛtena yābhyāmṛte na kiṃ cana śaknuvanti .dyāvāpṛthivī bhavataṃ me syone te no muñcatamaṃhasaḥ ..6..

यन् मेदमभिशोचति येनयेन वा कृतं पौरुषेयान् न दैवात्।स्तौमि द्यावापृथिवी नाथितो जोहवीमि ते नो मुञ्चतमंहसः ॥७॥
yan medamabhiśocati yenayena vā kṛtaṃ pauruṣeyān na daivāt.staumi dyāvāpṛthivī nāthito johavīmi te no muñcatamaṃhasaḥ ..7..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In