Atharva Veda

Mandala 26

Sukta 26


This overlay will guide you through the buttons:

संस्कृत्म
A English

मन्वे वां द्यावापृथिवी सुभोजसौ सचेतसौ ये अप्रथेथाममिता योजनानि ।प्रतिष्ठे ह्यभवतं वसूनां ते नो मुञ्चतमंहसः ॥१॥
manve vāṃ dyāvāpṛthivī subhojasau sacetasau ye aprathethāmamitā yojanāni |pratiṣṭhe hyabhavataṃ vasūnāṃ te no muñcatamaṃhasaḥ ||1||

Mandala : 4

Sukta : 26

Suktam :   1



प्रतिष्ठे ह्यभवतं वसूनां प्रवृद्धे देवी सुभगे उरूची ।द्यावापृथिवी भवतं मे स्योने ते नो मुञ्चतमंहसः ॥२॥
pratiṣṭhe hyabhavataṃ vasūnāṃ pravṛddhe devī subhage urūcī |dyāvāpṛthivī bhavataṃ me syone te no muñcatamaṃhasaḥ ||2||

Mandala : 4

Sukta : 26

Suktam :   2



असन्तापे सुतपसौ हुवेऽहमुर्वी गम्भीरे कविभिर्नमस्ये ।द्यावापृथिवी भवतं मे स्योने ते नो मुञ्चतमंहसः ॥३॥
asantāpe sutapasau huve'hamurvī gambhīre kavibhirnamasye |dyāvāpṛthivī bhavataṃ me syone te no muñcatamaṃhasaḥ ||3||

Mandala : 4

Sukta : 26

Suktam :   3



ये अमृतं बिभृथो ये हवींषि ये स्रोत्या बिभृथो ये मनुष्यान् ।द्यावापृथिवी भवतं मे स्योने ते नो मुञ्चतमंहसः ॥४॥
ye amṛtaṃ bibhṛtho ye havīṃṣi ye srotyā bibhṛtho ye manuṣyān |dyāvāpṛthivī bhavataṃ me syone te no muñcatamaṃhasaḥ ||4||

Mandala : 4

Sukta : 26

Suktam :   4



ये उस्रिया बिभृथो ये वनस्पतीन् ययोर्वां विश्वा भुवनान्यन्तः ।द्यावापृथिवी भवतं मे स्योने ते नो मुञ्चतमंहसः ॥५॥
ye usriyā bibhṛtho ye vanaspatīn yayorvāṃ viśvā bhuvanānyantaḥ |dyāvāpṛthivī bhavataṃ me syone te no muñcatamaṃhasaḥ ||5||

Mandala : 4

Sukta : 26

Suktam :   5



ये कीलालेन तर्पयथो ये घृतेन याभ्यामृते न किं चन शक्नुवन्ति ।द्यावापृथिवी भवतं मे स्योने ते नो मुञ्चतमंहसः ॥६॥
ye kīlālena tarpayatho ye ghṛtena yābhyāmṛte na kiṃ cana śaknuvanti |dyāvāpṛthivī bhavataṃ me syone te no muñcatamaṃhasaḥ ||6||

Mandala : 4

Sukta : 26

Suktam :   6



यन् मेदमभिशोचति येनयेन वा कृतं पौरुषेयान् न दैवात्।स्तौमि द्यावापृथिवी नाथितो जोहवीमि ते नो मुञ्चतमंहसः ॥७॥
yan medamabhiśocati yenayena vā kṛtaṃ pauruṣeyān na daivāt|staumi dyāvāpṛthivī nāthito johavīmi te no muñcatamaṃhasaḥ ||7||

Mandala : 4

Sukta : 26

Suktam :   7


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In