Atharva Veda

Mandala 27

Sukta 27


This overlay will guide you through the buttons:

संस्कृत्म
A English

मरुतां मन्वे अधि मे ब्रुवन्तु प्रेमं वाजं वाजसाते अवन्तु ।आशून् इव सुयमान् अह्व ऊतये ते नो मुञ्चन्त्वंहसः ॥१॥
marutāṃ manve adhi me bruvantu premaṃ vājaṃ vājasāte avantu |āśūn iva suyamān ahva ūtaye te no muñcantvaṃhasaḥ ||1||

Mandala : 4

Sukta : 27

Suktam :   1



उत्समक्षितं व्यचन्ति ये सदा य आसिञ्चन्ति रसमोषधीषु ।पुरो दधे मरुतः पृश्निमातॄंस्ते नो मुञ्चन्त्वंहसः ॥२॥
utsamakṣitaṃ vyacanti ye sadā ya āsiñcanti rasamoṣadhīṣu |puro dadhe marutaḥ pṛśnimātṝṃste no muñcantvaṃhasaḥ ||2||

Mandala : 4

Sukta : 27

Suktam :   2



पयो धेनूनां रसमोषधीनां जवमर्वतां कवयो य इन्वथ ।शग्मा भवन्तु मरुतो नः स्योनास्ते नो मुञ्चन्त्वंहसः ॥३॥
payo dhenūnāṃ rasamoṣadhīnāṃ javamarvatāṃ kavayo ya invatha |śagmā bhavantu maruto naḥ syonāste no muñcantvaṃhasaḥ ||3||

Mandala : 4

Sukta : 27

Suktam :   3



अपः समुद्राद्दिवमुद्वहन्ति दिवस्पृथिवीमभि ये सृजन्ति ।ये अद्भिरीशाना मरुतश्चरन्ति ते नो मुञ्चन्त्वंहसः ॥४॥
apaḥ samudrāddivamudvahanti divaspṛthivīmabhi ye sṛjanti |ye adbhirīśānā marutaścaranti te no muñcantvaṃhasaḥ ||4||

Mandala : 4

Sukta : 27

Suktam :   4



ये कीलालेन तर्पयन्ति ये घृतेन ये वा वयो मेदसा संसृजन्ति ।ये अद्भिरीशाना मरुतो वर्षयन्ति ते नो मुञ्चन्त्वंहसः ॥५॥
ye kīlālena tarpayanti ye ghṛtena ye vā vayo medasā saṃsṛjanti |ye adbhirīśānā maruto varṣayanti te no muñcantvaṃhasaḥ ||5||

Mandala : 4

Sukta : 27

Suktam :   5



यदीदिदं मरुतो मारुतेन यदि देवा दैव्येनेदृगार ।यूयमीशिध्वे वसवस्तस्य निष्कृतेस्ते नो मुञ्चन्त्वंहसः ॥६॥
yadīdidaṃ maruto mārutena yadi devā daivyenedṛgāra |yūyamīśidhve vasavastasya niṣkṛteste no muñcantvaṃhasaḥ ||6||

Mandala : 4

Sukta : 27

Suktam :   6



तिग्ममनीकं विदितं सहस्वन् मारुतं शर्धः पृतनासूग्रम् ।स्तौमि मरुतो नाथितो जोहवीमि ते नो मुञ्चन्त्वंहसः ॥७॥
tigmamanīkaṃ viditaṃ sahasvan mārutaṃ śardhaḥ pṛtanāsūgram |staumi maruto nāthito johavīmi te no muñcantvaṃhasaḥ ||7||

Mandala : 4

Sukta : 27

Suktam :   7


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In