| |
|

This overlay will guide you through the buttons:

मरुतां मन्वे अधि मे ब्रुवन्तु प्रेमं वाजं वाजसाते अवन्तु ।आशून् इव सुयमान् अह्व ऊतये ते नो मुञ्चन्त्वंहसः ॥१॥
marutāṃ manve adhi me bruvantu premaṃ vājaṃ vājasāte avantu .āśūn iva suyamān ahva ūtaye te no muñcantvaṃhasaḥ ..1..

उत्समक्षितं व्यचन्ति ये सदा य आसिञ्चन्ति रसमोषधीषु ।पुरो दधे मरुतः पृश्निमातॄंस्ते नो मुञ्चन्त्वंहसः ॥२॥
utsamakṣitaṃ vyacanti ye sadā ya āsiñcanti rasamoṣadhīṣu .puro dadhe marutaḥ pṛśnimātṝṃste no muñcantvaṃhasaḥ ..2..

पयो धेनूनां रसमोषधीनां जवमर्वतां कवयो य इन्वथ ।शग्मा भवन्तु मरुतो नः स्योनास्ते नो मुञ्चन्त्वंहसः ॥३॥
payo dhenūnāṃ rasamoṣadhīnāṃ javamarvatāṃ kavayo ya invatha .śagmā bhavantu maruto naḥ syonāste no muñcantvaṃhasaḥ ..3..

अपः समुद्राद्दिवमुद्वहन्ति दिवस्पृथिवीमभि ये सृजन्ति ।ये अद्भिरीशाना मरुतश्चरन्ति ते नो मुञ्चन्त्वंहसः ॥४॥
apaḥ samudrāddivamudvahanti divaspṛthivīmabhi ye sṛjanti .ye adbhirīśānā marutaścaranti te no muñcantvaṃhasaḥ ..4..

ये कीलालेन तर्पयन्ति ये घृतेन ये वा वयो मेदसा संसृजन्ति ।ये अद्भिरीशाना मरुतो वर्षयन्ति ते नो मुञ्चन्त्वंहसः ॥५॥
ye kīlālena tarpayanti ye ghṛtena ye vā vayo medasā saṃsṛjanti .ye adbhirīśānā maruto varṣayanti te no muñcantvaṃhasaḥ ..5..

यदीदिदं मरुतो मारुतेन यदि देवा दैव्येनेदृगार ।यूयमीशिध्वे वसवस्तस्य निष्कृतेस्ते नो मुञ्चन्त्वंहसः ॥६॥
yadīdidaṃ maruto mārutena yadi devā daivyenedṛgāra .yūyamīśidhve vasavastasya niṣkṛteste no muñcantvaṃhasaḥ ..6..

तिग्ममनीकं विदितं सहस्वन् मारुतं शर्धः पृतनासूग्रम् ।स्तौमि मरुतो नाथितो जोहवीमि ते नो मुञ्चन्त्वंहसः ॥७॥
tigmamanīkaṃ viditaṃ sahasvan mārutaṃ śardhaḥ pṛtanāsūgram .staumi maruto nāthito johavīmi te no muñcantvaṃhasaḥ ..7..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In