| |
|

This overlay will guide you through the buttons:

मन्वे वां मित्रावरुणावृतावृधौ सचेतसौ द्रुह्वणो यौ नुदेथे ।प्र सत्यावानमवथो भरेषु तौ नो मुञ्चतमंहसः ॥१॥
मन्वे वाम् मित्रावरुणौ ऋतावृधौ सचेतसौ द्रुह्वणः यौ नुदेथे ।प्र सत्यावानम् अवथः भरेषु तौ नः मुञ्चतम् अंहसः ॥१॥
manve vām mitrāvaruṇau ṛtāvṛdhau sacetasau druhvaṇaḥ yau nudethe .pra satyāvānam avathaḥ bhareṣu tau naḥ muñcatam aṃhasaḥ ..1..

सचेतसौ द्रुह्वणो यौ नुदेथे प्र सत्यावानमवथो भरेषु ।यौ गच्छथो नृचक्षसौ बभ्रुणा सुतं तौ नो मुञ्चतमंहसः ॥२॥
सचेतसौ द्रुह्वणः यौ नुदेथे प्र सत्यावानम् अवथः भरेषु ।यौ गच्छथः नृ-चक्षसौ बभ्रुणा सुतम् तौ नः मुञ्चतम् अंहसः ॥२॥
sacetasau druhvaṇaḥ yau nudethe pra satyāvānam avathaḥ bhareṣu .yau gacchathaḥ nṛ-cakṣasau babhruṇā sutam tau naḥ muñcatam aṃhasaḥ ..2..

यावङ्गिरसमवथो यावगस्तिं मित्रावरुणा जमदग्निमत्त्रिम् ।यौ कश्यपमवथो यौ वसिष्ठं तौ नो मुञ्चतमंहसः ॥३॥
यौ अङ्गिरसम् अवथः यौ अगस्तिम् मित्रावरुणा जमदग्निम् अत्त्रिम् ।यौ कश्यपम् अवथः यौ वसिष्ठम् तौ नः मुञ्चतम् अंहसः ॥३॥
yau aṅgirasam avathaḥ yau agastim mitrāvaruṇā jamadagnim attrim .yau kaśyapam avathaḥ yau vasiṣṭham tau naḥ muñcatam aṃhasaḥ ..3..

यौ श्यावाश्वमवथो वाध्र्यश्वं मित्रावरुणा पुरुमीढमत्त्रिम् ।यौ विमदमवथो सप्तवध्रिं तौ नो मुञ्चतमंहसः ॥४॥
यौ श्यावाश्वम् अवथः वाध्र्यश्वम् मित्र-वरुणा पुरुमीढमत्त्रिम् ।यौ विमदम् अवथः सप्तवध्रिम् तौ नः मुञ्चतम् अंहसः ॥४॥
yau śyāvāśvam avathaḥ vādhryaśvam mitra-varuṇā purumīḍhamattrim .yau vimadam avathaḥ saptavadhrim tau naḥ muñcatam aṃhasaḥ ..4..

यौ भरद्वाजमवथो यौ गविष्ठिरं विश्वामित्रं वरुण मित्र कुत्सम् ।यौ कक्षीवन्तमवथो प्रोत कण्वं तौ नो मुञ्चतमंहसः ॥५॥
यौ भरद्वाजम् अवथः यौ गविष्ठिरम् विश्वामित्रम् वरुण मित्र कुत्सम् ।यौ कक्षीवन्तम् अवथः प्र उत कण्वम् तौ नः मुञ्चतम् अंहसः ॥५॥
yau bharadvājam avathaḥ yau gaviṣṭhiram viśvāmitram varuṇa mitra kutsam .yau kakṣīvantam avathaḥ pra uta kaṇvam tau naḥ muñcatam aṃhasaḥ ..5..

यौ मेधातिथिमवथो यौ त्रिशोकं मित्रावरुणावुशनां काव्यं यौ ।यौ गोतममवथो प्रोत मुग्दलं तौ नो मुञ्चतमंहसः ॥६॥
यौ मेधातिथिम् अवथः यौ त्रिशोकम् मित्रावरुणौ उशनाम् काव्यम् यौ ।यौ गोतमम् अवथः प्र उत मुग्दलम् तौ नः मुञ्चतम् अंहसः ॥६॥
yau medhātithim avathaḥ yau triśokam mitrāvaruṇau uśanām kāvyam yau .yau gotamam avathaḥ pra uta mugdalam tau naḥ muñcatam aṃhasaḥ ..6..

ययो रथः सत्यवर्त्म र्जुरश्मिर्मिथुया चरन्तमभियाति दूषयन् ।स्तौमि मित्रावरुणौ नाथितो जोहवीमि तौ नो मुञ्चतमंहसः ॥७॥
ययोः रथः सत्य-वर्त्म र्जु-रश्मिः मिथुया चरन्तम् अभियाति दूषयन् ।स्तौमि मित्रावरुणौ नाथितः जोहवीमि तौ नः मुञ्चतम् अंहसः ॥७॥
yayoḥ rathaḥ satya-vartma rju-raśmiḥ mithuyā carantam abhiyāti dūṣayan .staumi mitrāvaruṇau nāthitaḥ johavīmi tau naḥ muñcatam aṃhasaḥ ..7..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In