| |
|

This overlay will guide you through the buttons:

मन्वे वां मित्रावरुणावृतावृधौ सचेतसौ द्रुह्वणो यौ नुदेथे ।प्र सत्यावानमवथो भरेषु तौ नो मुञ्चतमंहसः ॥१॥
manve vāṃ mitrāvaruṇāvṛtāvṛdhau sacetasau druhvaṇo yau nudethe .pra satyāvānamavatho bhareṣu tau no muñcatamaṃhasaḥ ..1..

सचेतसौ द्रुह्वणो यौ नुदेथे प्र सत्यावानमवथो भरेषु ।यौ गच्छथो नृचक्षसौ बभ्रुणा सुतं तौ नो मुञ्चतमंहसः ॥२॥
sacetasau druhvaṇo yau nudethe pra satyāvānamavatho bhareṣu .yau gacchatho nṛcakṣasau babhruṇā sutaṃ tau no muñcatamaṃhasaḥ ..2..

यावङ्गिरसमवथो यावगस्तिं मित्रावरुणा जमदग्निमत्त्रिम् ।यौ कश्यपमवथो यौ वसिष्ठं तौ नो मुञ्चतमंहसः ॥३॥
yāvaṅgirasamavatho yāvagastiṃ mitrāvaruṇā jamadagnimattrim .yau kaśyapamavatho yau vasiṣṭhaṃ tau no muñcatamaṃhasaḥ ..3..

यौ श्यावाश्वमवथो वाध्र्यश्वं मित्रावरुणा पुरुमीढमत्त्रिम् ।यौ विमदमवथो सप्तवध्रिं तौ नो मुञ्चतमंहसः ॥४॥
yau śyāvāśvamavatho vādhryaśvaṃ mitrāvaruṇā purumīḍhamattrim .yau vimadamavatho saptavadhriṃ tau no muñcatamaṃhasaḥ ..4..

यौ भरद्वाजमवथो यौ गविष्ठिरं विश्वामित्रं वरुण मित्र कुत्सम् ।यौ कक्षीवन्तमवथो प्रोत कण्वं तौ नो मुञ्चतमंहसः ॥५॥
yau bharadvājamavatho yau gaviṣṭhiraṃ viśvāmitraṃ varuṇa mitra kutsam .yau kakṣīvantamavatho prota kaṇvaṃ tau no muñcatamaṃhasaḥ ..5..

यौ मेधातिथिमवथो यौ त्रिशोकं मित्रावरुणावुशनां काव्यं यौ ।यौ गोतममवथो प्रोत मुग्दलं तौ नो मुञ्चतमंहसः ॥६॥
yau medhātithimavatho yau triśokaṃ mitrāvaruṇāvuśanāṃ kāvyaṃ yau .yau gotamamavatho prota mugdalaṃ tau no muñcatamaṃhasaḥ ..6..

ययो रथः सत्यवर्त्म र्जुरश्मिर्मिथुया चरन्तमभियाति दूषयन् ।स्तौमि मित्रावरुणौ नाथितो जोहवीमि तौ नो मुञ्चतमंहसः ॥७॥
yayo rathaḥ satyavartma rjuraśmirmithuyā carantamabhiyāti dūṣayan .staumi mitrāvaruṇau nāthito johavīmi tau no muñcatamaṃhasaḥ ..7..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In