| |
|

This overlay will guide you through the buttons:

अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुत विश्वदेवैः ।अहं मित्रावरुनोभा बिभर्म्यहमिन्द्राग्नी अहमश्विनोभा ॥१॥
अहम् रुद्रेभिः वसुभिः चरामि अहम् आदित्यैः उत विश्वदेवैः ।अहम् मित्रावरुना उभा बिभर्मि अहम् इन्द्र-अग्नी अहम् अश्विना उभा ॥१॥
aham rudrebhiḥ vasubhiḥ carāmi aham ādityaiḥ uta viśvadevaiḥ .aham mitrāvarunā ubhā bibharmi aham indra-agnī aham aśvinā ubhā ..1..

अहं राष्ट्री संगमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम् ।तां मा देवा व्यदधुः पुरुत्रा भूरिस्थात्रां भूर्यावेशयन्तः ॥२॥
अहम् राष्ट्री संगमनी वसूनाम् चिकितुषी प्रथमा यज्ञियानाम् ।ताम् मा देवाः व्यदधुः पुरुत्रा भूरि-स्थात्राम् भूरि आवेशयन्तः ॥२॥
aham rāṣṭrī saṃgamanī vasūnām cikituṣī prathamā yajñiyānām .tām mā devāḥ vyadadhuḥ purutrā bhūri-sthātrām bhūri āveśayantaḥ ..2..

अहमेव स्वयमिदं वदामि जुष्टं देवानामुत मानुषाणाम् ।यं कामये तन्तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम् ॥३॥
अहम् एव स्वयम् इदम् वदामि जुष्टम् देवानाम् उत मानुषाणाम् ।यम् कामये तन् तम् उग्रम् कृणोमि तम् ब्रह्माणम् तम् ऋषिम् तम् सु मेधाम् ॥३॥
aham eva svayam idam vadāmi juṣṭam devānām uta mānuṣāṇām .yam kāmaye tan tam ugram kṛṇomi tam brahmāṇam tam ṛṣim tam su medhām ..3..

मया सोऽन्नमत्ति यो विपश्यति यः प्राणति य ईं शृणोत्युक्तम् ।अमन्तवो मां त उप क्षियन्ति श्रुधि श्रुत श्रुद्धेयं ते वदामि ॥४॥
मया सः अन्नम् अत्ति यः विपश्यति यः प्राणति यः ईम् शृणोति उक्तम् ।अमन्तवः माम् ते उप क्षियन्ति श्रुधि श्रुत श्रुद्ध-इयम् ते वदामि ॥४॥
mayā saḥ annam atti yaḥ vipaśyati yaḥ prāṇati yaḥ īm śṛṇoti uktam .amantavaḥ mām te upa kṣiyanti śrudhi śruta śruddha-iyam te vadāmi ..4..

अहं रुद्राय धनुरा तनोमि ब्रह्मद्विषे शरवे हन्तवा उ ।अहं जनाय समदं कृणोमि अहं द्यावापृथिवी आ विवेश ॥५॥
अहम् रुद्राय धनुः आ तनोमि ब्रह्म-द्विषे शरवे हन्तवै उ ।अहम् जनाय समदम् कृणोमि अहम् द्यावापृथिवी आ विवेश ॥५॥
aham rudrāya dhanuḥ ā tanomi brahma-dviṣe śarave hantavai u .aham janāya samadam kṛṇomi aham dyāvāpṛthivī ā viveśa ..5..

अहं सोममाहनसं बिभर्म्यहं त्वष्टारमुत पूषणं भगम् ।अहं दधामि द्रविणा हविष्मते सुप्राव्या यजमानाय सुन्वते ॥६॥
अहम् सोमम् आहनसम् बिभर्मि अहम् त्वष्टारम् उत पूषणम् भगम् ।अहम् दधामि द्रविणा हविष्मते सुप्राव्याः यजमानाय सुन्वते ॥६॥
aham somam āhanasam bibharmi aham tvaṣṭāram uta pūṣaṇam bhagam .aham dadhāmi draviṇā haviṣmate suprāvyāḥ yajamānāya sunvate ..6..

अहं सुवे पितरमस्य मूर्धन् मम योनिरप्स्वन्तः समुद्रे ।ततो वि तिष्ठे भुवनानि विश्वोतामूं द्यां वर्ष्मणोप स्पृशामि ॥७॥
अहम् सुवे पितरम् अस्य मूर्धन् मम योनिः अप्सु अन्तर् समुद्रे ।ततस् वि तिष्ठे भुवनानि विश्वा उत अमूम् द्याम् वर्ष्मणा उप स्पृशामि ॥७॥
aham suve pitaram asya mūrdhan mama yoniḥ apsu antar samudre .tatas vi tiṣṭhe bhuvanāni viśvā uta amūm dyām varṣmaṇā upa spṛśāmi ..7..

अहमेव वातैव प्र वाम्यारभमाणा भुवनानि विश्वा ।परो दिवा पर एना पृथिव्यैतावती महिम्ना सं बभूव ॥८॥
अहम् एव वाता एव प्र वामि आरभमाणा भुवनानि विश्वा ।परस् दिवा परस् एना पृथिव्या एतावती महिम्ना सम् बभूव ॥८॥
aham eva vātā eva pra vāmi ārabhamāṇā bhuvanāni viśvā .paras divā paras enā pṛthivyā etāvatī mahimnā sam babhūva ..8..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In