| |
|

This overlay will guide you through the buttons:

अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुत विश्वदेवैः ।अहं मित्रावरुनोभा बिभर्म्यहमिन्द्राग्नी अहमश्विनोभा ॥१॥
ahaṃ rudrebhirvasubhiścarāmyahamādityairuta viśvadevaiḥ .ahaṃ mitrāvarunobhā bibharmyahamindrāgnī ahamaśvinobhā ..1..

अहं राष्ट्री संगमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम् ।तां मा देवा व्यदधुः पुरुत्रा भूरिस्थात्रां भूर्यावेशयन्तः ॥२॥
ahaṃ rāṣṭrī saṃgamanī vasūnāṃ cikituṣī prathamā yajñiyānām .tāṃ mā devā vyadadhuḥ purutrā bhūristhātrāṃ bhūryāveśayantaḥ ..2..

अहमेव स्वयमिदं वदामि जुष्टं देवानामुत मानुषाणाम् ।यं कामये तन्तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम् ॥३॥
ahameva svayamidaṃ vadāmi juṣṭaṃ devānāmuta mānuṣāṇām .yaṃ kāmaye tantamugraṃ kṛṇomi taṃ brahmāṇaṃ tamṛṣiṃ taṃ sumedhām ..3..

मया सोऽन्नमत्ति यो विपश्यति यः प्राणति य ईं शृणोत्युक्तम् ।अमन्तवो मां त उप क्षियन्ति श्रुधि श्रुत श्रुद्धेयं ते वदामि ॥४॥
mayā so'nnamatti yo vipaśyati yaḥ prāṇati ya īṃ śṛṇotyuktam .amantavo māṃ ta upa kṣiyanti śrudhi śruta śruddheyaṃ te vadāmi ..4..

अहं रुद्राय धनुरा तनोमि ब्रह्मद्विषे शरवे हन्तवा उ ।अहं जनाय समदं कृणोमि अहं द्यावापृथिवी आ विवेश ॥५॥
ahaṃ rudrāya dhanurā tanomi brahmadviṣe śarave hantavā u .ahaṃ janāya samadaṃ kṛṇomi ahaṃ dyāvāpṛthivī ā viveśa ..5..

अहं सोममाहनसं बिभर्म्यहं त्वष्टारमुत पूषणं भगम् ।अहं दधामि द्रविणा हविष्मते सुप्राव्या यजमानाय सुन्वते ॥६॥
ahaṃ somamāhanasaṃ bibharmyahaṃ tvaṣṭāramuta pūṣaṇaṃ bhagam .ahaṃ dadhāmi draviṇā haviṣmate suprāvyā yajamānāya sunvate ..6..

अहं सुवे पितरमस्य मूर्धन् मम योनिरप्स्वन्तः समुद्रे ।ततो वि तिष्ठे भुवनानि विश्वोतामूं द्यां वर्ष्मणोप स्पृशामि ॥७॥
ahaṃ suve pitaramasya mūrdhan mama yonirapsvantaḥ samudre .tato vi tiṣṭhe bhuvanāni viśvotāmūṃ dyāṃ varṣmaṇopa spṛśāmi ..7..

अहमेव वातैव प्र वाम्यारभमाणा भुवनानि विश्वा ।परो दिवा पर एना पृथिव्यैतावती महिम्ना सं बभूव ॥८॥
ahameva vātaiva pra vāmyārabhamāṇā bhuvanāni viśvā .paro divā para enā pṛthivyaitāvatī mahimnā saṃ babhūva ..8..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In