Atharva Veda

Mandala 30

Sukta 30


This overlay will guide you through the buttons:

संस्कृत्म
A English

अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुत विश्वदेवैः ।अहं मित्रावरुनोभा बिभर्म्यहमिन्द्राग्नी अहमश्विनोभा ॥१॥
ahaṃ rudrebhirvasubhiścarāmyahamādityairuta viśvadevaiḥ |ahaṃ mitrāvarunobhā bibharmyahamindrāgnī ahamaśvinobhā ||1||

Mandala : 4

Sukta : 30

Suktam :   1



अहं राष्ट्री संगमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम् ।तां मा देवा व्यदधुः पुरुत्रा भूरिस्थात्रां भूर्यावेशयन्तः ॥२॥
ahaṃ rāṣṭrī saṃgamanī vasūnāṃ cikituṣī prathamā yajñiyānām |tāṃ mā devā vyadadhuḥ purutrā bhūristhātrāṃ bhūryāveśayantaḥ ||2||

Mandala : 4

Sukta : 30

Suktam :   2



अहमेव स्वयमिदं वदामि जुष्टं देवानामुत मानुषाणाम् ।यं कामये तन्तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम् ॥३॥
ahameva svayamidaṃ vadāmi juṣṭaṃ devānāmuta mānuṣāṇām |yaṃ kāmaye tantamugraṃ kṛṇomi taṃ brahmāṇaṃ tamṛṣiṃ taṃ sumedhām ||3||

Mandala : 4

Sukta : 30

Suktam :   3



मया सोऽन्नमत्ति यो विपश्यति यः प्राणति य ईं शृणोत्युक्तम् ।अमन्तवो मां त उप क्षियन्ति श्रुधि श्रुत श्रुद्धेयं ते वदामि ॥४॥
mayā so'nnamatti yo vipaśyati yaḥ prāṇati ya īṃ śṛṇotyuktam |amantavo māṃ ta upa kṣiyanti śrudhi śruta śruddheyaṃ te vadāmi ||4||

Mandala : 4

Sukta : 30

Suktam :   4



अहं रुद्राय धनुरा तनोमि ब्रह्मद्विषे शरवे हन्तवा उ ।अहं जनाय समदं कृणोमि अहं द्यावापृथिवी आ विवेश ॥५॥
ahaṃ rudrāya dhanurā tanomi brahmadviṣe śarave hantavā u |ahaṃ janāya samadaṃ kṛṇomi ahaṃ dyāvāpṛthivī ā viveśa ||5||

Mandala : 4

Sukta : 30

Suktam :   5



अहं सोममाहनसं बिभर्म्यहं त्वष्टारमुत पूषणं भगम् ।अहं दधामि द्रविणा हविष्मते सुप्राव्या यजमानाय सुन्वते ॥६॥
ahaṃ somamāhanasaṃ bibharmyahaṃ tvaṣṭāramuta pūṣaṇaṃ bhagam |ahaṃ dadhāmi draviṇā haviṣmate suprāvyā yajamānāya sunvate ||6||

Mandala : 4

Sukta : 30

Suktam :   6



अहं सुवे पितरमस्य मूर्धन् मम योनिरप्स्वन्तः समुद्रे ।ततो वि तिष्ठे भुवनानि विश्वोतामूं द्यां वर्ष्मणोप स्पृशामि ॥७॥
ahaṃ suve pitaramasya mūrdhan mama yonirapsvantaḥ samudre |tato vi tiṣṭhe bhuvanāni viśvotāmūṃ dyāṃ varṣmaṇopa spṛśāmi ||7||

Mandala : 4

Sukta : 30

Suktam :   7



अहमेव वातैव प्र वाम्यारभमाणा भुवनानि विश्वा ।परो दिवा पर एना पृथिव्यैतावती महिम्ना सं बभूव ॥८॥
ahameva vātaiva pra vāmyārabhamāṇā bhuvanāni viśvā |paro divā para enā pṛthivyaitāvatī mahimnā saṃ babhūva ||8||

Mandala : 4

Sukta : 30

Suktam :   8


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In