Atharva Veda

Mandala 31

Sukta 31


This overlay will guide you through the buttons:

संस्कृत्म
A English

त्वया मन्यो सरथमारुजन्तो हर्षमाणा हृषितासो मरुत्वन् ।तिग्मेषव आयुधा संशिशाना उप प्र यन्तु नरो अग्निरूपाः ॥१॥
tvayā manyo sarathamārujanto harṣamāṇā hṛṣitāso marutvan |tigmeṣava āyudhā saṃśiśānā upa pra yantu naro agnirūpāḥ ||1||

Mandala : 4

Sukta : 31

Suktam :   1



अग्निरिव मन्यो त्विषितः सहस्व सेनानीर्नः सहुरे हूत एधि ।हत्वाय शत्रून् वि भजस्व वेद ओजो मिमानो वि मृधो नुदस्व ॥२॥
agniriva manyo tviṣitaḥ sahasva senānīrnaḥ sahure hūta edhi |hatvāya śatrūn vi bhajasva veda ojo mimāno vi mṛdho nudasva ||2||

Mandala : 4

Sukta : 31

Suktam :   2



सहस्व मन्यो अभिमातिमस्मै रुजन् मृणन् प्रमृणन् प्रेहि शत्रून् ।उग्रं ते पाजो नन्वा रुरुध्रे वशी वशं नयासा एकज त्वम् ॥३॥
sahasva manyo abhimātimasmai rujan mṛṇan pramṛṇan prehi śatrūn |ugraṃ te pājo nanvā rurudhre vaśī vaśaṃ nayāsā ekaja tvam ||3||

Mandala : 4

Sukta : 31

Suktam :   3



एको बहूनामसि मन्य ईडिता विशंविशं युद्धाय सं शिशाधि ।अकृत्तरुक्त्वया युजा वयं द्युमन्तं घोषं विजयाय कृण्मसि ॥४॥
eko bahūnāmasi manya īḍitā viśaṃviśaṃ yuddhāya saṃ śiśādhi |akṛttaruktvayā yujā vayaṃ dyumantaṃ ghoṣaṃ vijayāya kṛṇmasi ||4||

Mandala : 4

Sukta : 31

Suktam :   4



विजेषकृदिन्द्र इवानवब्रवोऽस्माकं मन्यो अधिपा भवेह ।प्रियं ते नाम सहुरे गृणीमसि विद्मा तमुत्सं यत आबभूथ ॥५॥
vijeṣakṛdindra ivānavabravo'smākaṃ manyo adhipā bhaveha |priyaṃ te nāma sahure gṛṇīmasi vidmā tamutsaṃ yata ābabhūtha ||5||

Mandala : 4

Sukta : 31

Suktam :   5



आभूत्या सहजा वज्र सायक सहो बिभर्षि सहभूत उत्तरम् ।क्रत्वा नो मन्यो सह मेद्येधि महाधनस्य पुरुहूत संसृजि ॥६॥
ābhūtyā sahajā vajra sāyaka saho bibharṣi sahabhūta uttaram |kratvā no manyo saha medyedhi mahādhanasya puruhūta saṃsṛji ||6||

Mandala : 4

Sukta : 31

Suktam :   6



संसृष्टं धनमुभयं समाकृतमस्मभ्यं धत्तां वरुणश्च मन्युः ।भियो दधाना हृदयेषु शत्रवः पराजितासो अप नि लयन्ताम् ॥७॥
saṃsṛṣṭaṃ dhanamubhayaṃ samākṛtamasmabhyaṃ dhattāṃ varuṇaśca manyuḥ |bhiyo dadhānā hṛdayeṣu śatravaḥ parājitāso apa ni layantām ||7||

Mandala : 4

Sukta : 31

Suktam :   7


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In