| |
|

This overlay will guide you through the buttons:

यस्ते मन्योऽविधद्वज्र सायक सह ओजः पुष्यति विश्वमानुषक्।साह्याम दासमार्यं त्वया युजा वयं सहस्कृतेन सहसा सहस्वता ॥१॥
yaste manyo'vidhadvajra sāyaka saha ojaḥ puṣyati viśvamānuṣak.sāhyāma dāsamāryaṃ tvayā yujā vayaṃ sahaskṛtena sahasā sahasvatā ..1..

मन्युरिन्द्रो मन्युरेवास देवो मन्युर्होता वरुणो जातवेदाः ।मन्युं विश ईडते मानुषीर्याः पहि नो मन्यो तपसा सजोषाः ॥२॥
manyurindro manyurevāsa devo manyurhotā varuṇo jātavedāḥ .manyuṃ viśa īḍate mānuṣīryāḥ pahi no manyo tapasā sajoṣāḥ ..2..

अभीहि मन्यो तवसस्तवीयान् तपसा युजा वि जहि शत्रून् ।अमित्रहा वृत्रहा दस्युहा च विश्वा वसून्या भरा त्वं नः ॥३॥
abhīhi manyo tavasastavīyān tapasā yujā vi jahi śatrūn .amitrahā vṛtrahā dasyuhā ca viśvā vasūnyā bharā tvaṃ naḥ ..3..

त्वं हि मन्यो अभिभूत्योजाः स्वयंभूर्भामो अभिमातिषाहः ।विश्वचर्षणिः सहुरिः सहीयान् अस्मास्वोजः पृतनासु धेहि ॥४॥
tvaṃ hi manyo abhibhūtyojāḥ svayaṃbhūrbhāmo abhimātiṣāhaḥ .viśvacarṣaṇiḥ sahuriḥ sahīyān asmāsvojaḥ pṛtanāsu dhehi ..4..

अभागः सन्न् अप परेतो अस्मि तव क्रत्वा तविषस्य प्रचेतः ।तं त्वा मन्यो अक्रतुर्जिहीडाहं स्वा तनूर्बलदावा न एहि ॥५॥
abhāgaḥ sann apa pareto asmi tava kratvā taviṣasya pracetaḥ .taṃ tvā manyo akraturjihīḍāhaṃ svā tanūrbaladāvā na ehi ..5..

अयं ते अस्म्युप न एह्यर्वाङ्प्रतीचीनः सहुरे विश्वदावन् ।मन्यो वज्रिन्न् अभि न आ ववृत्स्व हनाव दस्यूंरुत बोध्यापेः ॥६॥
ayaṃ te asmyupa na ehyarvāṅpratīcīnaḥ sahure viśvadāvan .manyo vajrinn abhi na ā vavṛtsva hanāva dasyūṃruta bodhyāpeḥ ..6..

अभि प्रेहि दक्षिणतो भवा नोऽधा वृत्राणि जङ्घनाव भूरि ।जुहोमि ते धरुणं मध्वो अग्रमुभावुपांशु प्रथमा पिबाव ॥७॥
abhi prehi dakṣiṇato bhavā no'dhā vṛtrāṇi jaṅghanāva bhūri .juhomi te dharuṇaṃ madhvo agramubhāvupāṃśu prathamā pibāva ..7..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In