| |
|

This overlay will guide you through the buttons:

अप नः शोशुचदघमग्ने शुशुग्ध्या रयिम् ।अप नः शोशुचदघम् ॥१॥
अप नः शोशुचत् अघम् अग्ने शुशुग्ध्या रयिम् ।अप नः शोशुचत् अघम् ॥१॥
apa naḥ śośucat agham agne śuśugdhyā rayim .apa naḥ śośucat agham ..1..

सुक्षेत्रिया सुगातुया वसूया च यजामहे ।अप नः शोशुचदघम् ॥२॥
सुक्षेत्रिया सुगातुया वसूया च यजामहे ।अप नः शोशुचत् अघम् ॥२॥
sukṣetriyā sugātuyā vasūyā ca yajāmahe .apa naḥ śośucat agham ..2..

प्र यद्भन्दिष्ठ एषां प्रास्माकासश्च सूरयः ।अप नः शोशुचदघम् ॥३॥
प्र यत् भन्दिष्ठः एषाम् प्र अस्माकासः च सूरयः ।अप नः शोशुचत् अघम् ॥३॥
pra yat bhandiṣṭhaḥ eṣām pra asmākāsaḥ ca sūrayaḥ .apa naḥ śośucat agham ..3..

प्र यत्ते अग्ने सूरयो जायेमहि प्र ते वयम् ।अप नः शोशुचदघम् ॥४॥
प्र यत् ते अग्ने सूरयः जायेमहि प्र ते वयम् ।अप नः शोशुचत् अघम् ॥४॥
pra yat te agne sūrayaḥ jāyemahi pra te vayam .apa naḥ śośucat agham ..4..

प्र यदग्नेः सहस्वतो विश्वतो यन्ति भानवः ।अप नः शोशुचदघम् ॥५॥
प्र यत् अग्नेः सहस्वतः विश्वतस् यन्ति भानवः ।अप नः शोशुचत् अघम् ॥५॥
pra yat agneḥ sahasvataḥ viśvatas yanti bhānavaḥ .apa naḥ śośucat agham ..5..

त्वं हि विश्वतोमुख विश्वतः परिभूरसि ।अप नः शोशुचदघम् ॥६॥
त्वम् हि विश्वतोमुख विश्वतस् परिभूः असि ।अप नः शोशुचत् अघम् ॥६॥
tvam hi viśvatomukha viśvatas paribhūḥ asi .apa naḥ śośucat agham ..6..

द्विषो नो विश्वतोमुखाति नावेव पारय ।अप नः शोशुचदघम् ॥७॥
द्विषः नः विश्वतोमुख अति नावा इव पारय ।अप नः शोशुचत् अघम् ॥७॥
dviṣaḥ naḥ viśvatomukha ati nāvā iva pāraya .apa naḥ śośucat agham ..7..

स नः सिन्धुमिव नावाति पर्ष स्वस्तये ।अप नः शोशुचदघम् ॥८॥
स नः सिन्धुम् इव न अवाति पर्ष स्वस्तये ।अप नः शोशुचत् अघम् ॥८॥
sa naḥ sindhum iva na avāti parṣa svastaye .apa naḥ śośucat agham ..8..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In